________________
प्रश्न व्याक रण ज्ञानवि० वृत्तिः
| अधर्मद्वारे
अब्रह्मनामानि
सू-१४
॥६५॥
विभंगो १४ विन्भमो १५ अधम्मो १६ असीलया १७ गामधम्मतित्ती १८ रती १९ रागचिंता २०कामभोगमारो
मनःसंक्षोभश्चित्तचलनाद्विनेदं न जायते चरणधर्मस्येति गम्यं यदुक्तं'निक्कडकडनिक्खेवप्पहारनिन्भिन्नजोगसंनाहा । महारिसिजोहा जुवईण जंति सेवं विगयमोहा १॥१०
अनिग्रहो-अनिषेधो मनसो विषयेषु प्रवर्त्तनात् तस्येति शेषः ११ । विग्रहः-कलहस्तद्धेतुत्वात् उक्तं चये रामरावणादीनां सङ्ग्रामा ग्रस्तमानवाः । श्रूयन्ते स्त्रीनिमित्तेन तेषु कामो निबन्धनम् ॥१॥ अथवा व्युद्ग्रहो-विपरीतोऽभिनिवेशस्तत् प्रभवत्वात् व्युद्ग्रहं उच्यते, पुनः उक्तं कामिनामिदं स्वरूपं
दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः।
उत्कीर्णवर्णपदपङ्क्तिरिवाऽन्यरूपा । सारूप्यमेति विपरीतगतिप्रयोगात् ॥१॥ १२॥ 'विधाओ' विघातो नाशो गुणानां संयमस्येति शेषः
जैइ ठाणी०१ तो पढिअं० २ इति गाथाद्वयं व्याख्येयं १३, विभङ्गो-विराधना एव गुणानां संयमस्येत्यध्याहार्य १४, विभ्रमोभ्रान्तिमत्वं अनुपादेयेष्वपि कामभोगेषु परमार्थबुद्ध्या सारत्वेनादरणीयत्वात् तथा विभ्रमाणां-कामविकाराणां आश्रयत्वात् विभ्रमः
१ निकृष्टकटाक्षनिक्षेपप्रहारनिभिन्नयोगसन्नाहाः । महर्षयो योद्धारो युवतीनां सेवां यान्ति विगतमोहाः ॥१॥२जं न सेवंति 'क' प्रती २ जइ ठाणी जइ मोणी जइ मुंडी बक्कली तबस्सी वा । पत्थंतो अ अबभं बंभावि न रोयप मज्झं ॥१॥ तो पढियं तो गुणियं तो मुणियं तो य चेइओ अप्पा । आवडियपेल्लियामंतिओऽवि जइ न कुणइ अकजं ॥२॥
४॥६५॥