________________
कारो५ संकप्पो ६ वाहणा पदाणं ७ दप्पो ८ मोहो९ मणसंखोभो १० अणिग्गहो ११वुग्गहो १२ विघाओ १३ बाधना बाधाहेतुत्वात् केषां ? पदानां संयमस्थानानां प्रजानां वा-लोकानां यतः- -
यह लोकेऽघपरे नराणामुत्पद्यते दुःखमसह्यवेगम् ।
विकाशनीलोत्पलचारुनेत्रा, मुक्त्वा स्त्रियस्तत्र न हेतुरन्यः॥१॥इति । देहदृप्तत्वात् दर्पः अथवा तजन्योन्मादसेवनात् दर्पः सौभाग्यायभिमानवच्वात् दर्पः दीप्तरससेवनात् दर्पः, यथा
रसा पगामं न निसेवियव्वा पायं रसा दित्तिकरा हवंति
दित्त च कामा समभिद्दवन्ति दुमं जहा साउफलं तु पक्खी ॥१॥ नहि प्रशमाद् दैन्यादा पुरुषस्याऽत्र प्रवृत्तिः संभवति दर्पत एव भवति, यदुक्तंप्रशान्तवाहिचित्तस्य, सम्भवन्त्यखिलाः क्रियाः। मैथुनव्यतिरेकिण्यो, यदि रागंन मैथुनम् ॥१॥इति ८ मोहो मोहनं वेदरूपमोहोदयं वेद्यमानरूपत्वात् अज्ञानरूपत्वाद्वा मोह उच्यतेदृश्यं वस्तु परं न पश्यति जगत्यन्धः पुरोऽवस्थितं। रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत्पश्यति॥ कुन्देन्दुदगवर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते॥१॥९॥ १०संखेवो क संक्षिके २ रसाः प्रकामं न निषेवितव्याः प्रायो रसा दृप्तिकरा भवन्ति । दृप्तं च कामाः समभिद्रवन्ति द्रुमं यथा स्वादु फलं तु पक्षिणः॥१॥
Re-UGARCAUSAUGAILOR SALES