SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ROC अधर्मद्वारे मैथुनसेविनः सू-१५ दिसि-पवण-थणिया, अणवंनि-पणवंनिय-इसिवादिय-भूयवादिय-कदिय-महाकदिय-कूहंड-पयंगदेवा, प्रश्न व्याक रण ज्ञान पिसाय-भूय-जक्ख-रक्खस-किंनर-किंपुरिस-महोरग-गंधव्वा, तिरियजोइसविमाणवासि-मणुयगणा, जलवि० वृत्तिः । यरथलयरवहयरा य, मोहपडिबद्धचित्ता, अवितण्हा, कामभोगतिसिया, तण्हाए बलवईए महइए समभिभूया ॥६६॥ कुमाराः एते दश भुवनपतिभेदाः कुमारवत् क्रीडनशीलत्वात् कुमाराः स्वनामसदृशचेष्टाविशेषत्वात् भिन्नदण्डका ज्ञेयाः एषां द्वन्दू| समासः । अणपनिकाः १ पणपत्रिकाः २ ऋषिवादिकाः ३ भूतवादिकाः ४ ऋन्दिताः ५ महाक्रन्दिताः ६ कूष्माण्डाः ७ पतङ्गाः ८ एतेऽष्टौ व्यन्तरनिकाया व्यन्तरजातिविशेषाः । उपरिवर्तिनः वनादीनामन्तरस्थानवर्तिनः प्रायो वानमंतर इति भाषा एषामपि द्वन्द्वः ते पाच ते देवाश्चेति कर्मधारयः। तथा पिशाचादयोऽष्टौ-व्यन्तरभेदाः अधस्तात् पूर्वोक्तानामिति, पिशाचाः१ भूताः २ यक्षाः ३ राक्षसाः | ४ किन्नराः ५ किंपुरुषाः ६ महोरगाः ७ गन्धर्वाः ८ तिर्यग्लोके यानि ज्योतिष्कविमानानि तेषु निवसन्ति येते ज्योतिष्कविमानवा| सिनः असंख्येयाः ज्योतिष्का इत्यर्थः, मनुजा मानवा एषां पदानां द्वन्द्वः तेषां ये गणास्समूहाः । जलचराः मत्स्यादयः, स्थलचराः चतुष्पदादयः, खेचराः-विहंगमादयः, मोहेन अज्ञानेन रागद्वेषविपर्यासहृदयेन तेषु वा प्रतिबद्धं निविष्टं चित्तं येषां ते, तथा अवितृप्ताः है प्राप्तेष्वपि कामेष्वविगततृष्णा इत्यर्थः, कामभोगे तृषिता-स्तृष्णालवः अप्राप्तकामभोगेच्छवः एतदेव प्रपंचयन्नाह-वृष्णया-भोगा भिलाषेण बलवत्या तीव्रया महत्या महाविषयतया समभिभूताः पराभूताः, ग्रथिताः विषयैस्सह सम्बद्धाः, अतिमूञ्छिताः विषयदोषदर्शनं प्रति मृढतां प्राप्ताः "न मांसभक्षणे दोषो, न मद्ये न च मैथुने। सेविताः शान्तिमायान्ति, असेव्या गृद्धिवर्द्धिनः ॥१॥ HALISA%A954554 CROSORROREOGROCEROk ॥६६॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy