SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अधर्मद्वारे प्रश्नव्याक- साहुगरहणिज्जं, पियजणमित्तजणभेदविप्पीतिकारकं, रागदोसबहुलं, पुणो य उप्पूरसमरसंगामडमरकलिकल- पूर्ण ज्ञान हवेहकरणं, दुग्गइविणिवायवडणं, भवपुणन्भवकर, चिरपरिचितमणुग, दुरंतं तइयं अधम्मदारं (सू०९) वि.वृत्तिः म तस्स य णामाणि मोत्राणि होति तीसं, तं जहा-चोरिकं १ परहडं २ अदत्तं ३ कूरिकडं ४ परलाभो ५ ॥४१॥ णामसंक्लिष्ट । पुनः कीदृशं ? अकरुणा-निर्दया ये राजपुरुषाः-राजनियोगिनस्तैरैक्षिप्तं तैर्निवारितमित्यर्थः, सदा-सर्वदा नित्यल कालं साधुभिः सजनजनैः गर्हणीयं निन्दनीयमित्यर्थः, प्रियजनमित्रजनानां भेद-वियोजनं विप्रीतिकारक-विप्रियकरणशील, रागद्वेषबहुलं पुनः कीदृशं ? उत्पूरेण-पाचुर्येण समरो-जनमारकयुक्तो यः सङ्ग्रामः-समरो-रणः, डमरः-विड्वरः स्वपरचक्रजन्यभयं, कलिः-स्वपक्षराटिः, कलहो-चामपश्चः, वेधः-पश्चात्तापादिकः एतेषां रणादिवेधान्तानां करणं-कारकं । दुर्गतिविनिपातविवर्द्धनं, भवे-संसारे पुनः पुनर्भवान् करोतीति भवपुनर्भवकरं, चिरपरिचितं-अनादिसेवितं, अनुगतं-अव्यवच्छिन्नतया अत्रुटितप्रवाहरूपत्वात् क्रियारूपतः, दुरन्त-दुष्टावसानं विपाकदारुणत्वात् तृतीयं अधर्मद्वारं पापोपायं । ___तस्य-अदत्तादानस्य इमानि वक्ष्यमाणानि नामानि-अभिधानानि गोण्णाणि-गुणनिष्पन्नानि भवन्ति त्रिंशत् तद्यथा तद्ददर्शयति-चौरः चर्यते चोरणं चौरिका तद्भावचौरिक्यं १ । परस्मात् सकाशात हियते तत्परहृतं २ । न केनाऽपि पदीयते इति । अदत्तं ३ । क्रूर-चित्तं येषां ते करिणः तैः कृतं कूरिकडं क्रूरकृतं ४ कचित् कुरुटुकमिति दृश्यते तत्र कुरुटुकाः-काङ्कटुकबीजप्रायाः सद्गुणानामयाग्या इत्यर्थः । परस्य द्रव्यस्य लाभः परलाभः । असंयमः-असंवररूपत्वात् ६। परधने गृद्धिः इहा। १ रक्षितं
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy