________________
सहस्सवरणयणहिययदइया, णाणामणिकणगरयणमोत्तियपवालधणधन्नसंचयरिद्धिसमिद्धकोसा, हयगयरहार प्रश्न व्याक रण ज्ञानसहस्ससामी,
मैथुनसेविवि० वृत्तिः गामा-गर-नगर-णेड-कब्बड-मडंब-दोणमुह-पट्टणासम-संबाह-सहस्सथिमियणिबुयपमुदित-जणवि- नः बलदेव विहसासनिफजमाण-मेइणिसरसरियतलागसेलकाणणआरामुजाण-मणाभिरामपरिमंडियस्स दाहिणड्डवेयड्ड
वासुदेवव॥७३॥
र्णन सू-१५ | गिरिविभत्तस्स लवणजलहिपरिगयस्स छब्विहकालगुणकामजुत्तस्स अद्धभरहस्स सामिका, धीरकित्तिपुरिसा, वरसहस्रानुयातमार्गाः, षोडशानां देवीसहस्राणां वरनयनानां हृदयवल्लभाः, इदं विशेषणं वासुदेवापेक्षया ज्ञेयं, पुनः कीदृशाः?
नानाविधा मणयश्चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि, प्रवालानि विद्रुमाणि, धनं गणिमादि चतुर्विधं तथा धान्यं चतुर्विंशति& विधं तस्य सञ्चयः-समूहस्तस्य ऋद्धिः तया समृद्धो भृतः कोशो-भाण्डागारो येषां ते तथा, हयगजरथानां सहस्रास्तेषां स्वा
मिनः, ग्राम-आकर-नगर-क्षेटक-कर्षट-मडम्ब-द्रोणमुख-पत्तन-आश्रम-संवाहानां सहस्राणि एतेषामर्थाः पूर्वव्याख्याता स्तेषां स्वामिनः, स्तिमिता-निश्चला निर्भयत्वात् प्रमुदिताः ये जनाः हर्षवन्तः, विविधानि-अनेकजातीयानि यानि शस्यानि | धान्यानि तैः निष्पाद्यमाना मेदिनी यत्र तथा, सरोभिर्जलाशयविशेषैः सरितो-नद्यः, तटाका-महत्सरांसि, शैला-गिरयः, काननानि-सामान्यवृक्षोपेतानि नगरासन्नवर्तिनः, आरामा-दम्पतीरतिस्थानलतागृहोपेताः, उद्यानानि-पुष्पादिमवृक्षाः मनोभिरामास्तैः
॥७३॥ परिमण्डितं यद्भरतार्द्ध तत्तथा तस्य, दक्षिणा वैतादयगिरिस्तेन विभक्तं चेति विग्रहस्तस्य, लवणसमुद्रेण परिगतं वेष्टितं तस्य, पविध
१ ऋतुषट्कं द्वादशमासैज्ञेयं वर्षा-शरत्-हेमन्त-शिशिर-वसंत-ग्रीष्माभिधानाः
SRIMARCHIRAAMAC