________________
& न्ताद्वेष्टितानि यानि तानि तथा पर्यन्तेषु-प्रान्तेषु कनकघंटिकाभिः कम्पमानाभिः खिणिखिणायमानाभिः सुमधुरः शुचिः-पवित्रो प्रश्नव्याक
अधर्मद्वारे रण ज्ञाननिरवद्यश्च श्रुतिसुखश्च यः शब्दस्तेन अलं-अत्यर्थ शोभितानि तैः। सपयरगमुत्तदामलंबंतभूषणेहिं-सप्रतरकाणि-आभरणविशेषाणि |
P विवि० वृत्तिः यानि मुक्तादामानि-मुक्ताफलमाला लम्बमानानि-प्रलम्बमानानि भूषणानि तथा तैः। नरिंदवामप्पमाणरुंदपरिमंडलेहि-नरेन्द्राणां | नः बलदेव
वामप्रमाणेन-प्रसारितेन भुजयुगलमानेन रुन्दानि-विस्तीर्णानि परिमण्डलानि यानि तैः, सीयायववायवरिसविसदोसणासएहि-शीतात- वासुदेव॥७५॥ पवातवर्षविपदोषाणां नाशकैः। तिमिररयमलबहुलपडलधाडणपहाकरेहि-तमो-ध्वान्तं रजो-रेणुः मलोऽशुचिरजस्तेषां बहुलं-घनं यत्प
वर्णनं
सू-१५ | टलं वृन्दं तस्या धाडिनी-नाशिनी या प्रभा-कान्तिस्त त्कराणि तत्कारीणि यानि तथा तैः। मुद्धमुहसिवच्छायसमणुबद्धेहि-मू - मस्तकं मुख-वक्त्रं तयोः शिवा-निरुपद्रवा या छाया-आतपनिराकरणलक्षणा तया समनुबद्धानि अनवच्छिन्नानि यानि तानि तैः। [वरुलियदंडसजिएहिं-वैडूर्यमयदण्डेषु सज्जितानि-वितानितानि यानि तानि तथा तैः।] वइरामयवित्थिण्णणिउणजोइयअडसहस्स| वरकंचणसिलागनिम्मिएहिं-वज्रमयविस्तीर्णा शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिता-निवेशिता अष्टोत्तरसहस्रसंख्या | याः काञ्चनशलाकास्ताभिनिर्मितानि तथा तैः। सुविमलरययसुठुच्छइएहिं-सुष्ठु विमलेन रौप्येन-रजतेन सुष्ठु छदितानि छादितानि
यानि तथा तैः, । निउणोवियमिसिमिसिंतमणिरयणमूरमंडलवितिमिरकरनिग्गयपडिहयपुगरवि पचोवयंतचवलमरीइकवयं विणि४म्मुयंतेहि-निपुणैः कुशलैः शिल्पिभिनिपुणं यथा भवति तथा ओपितानि मिसिमिसायमानानि-चिकिचिकायमानानि यानि मणयश्च । रत्नानि तेषां सम्बन्धि यन्मरीचिकवचं-किरणवृन्दैः सन्नाहमिव भृतं, किंभूतं ? सूरमण्डलस्य वितिमिरा-विहतान्धकाराः किरणा
॥७५॥ निर्गता:-अवपतिता विप्रतिहताः-प्रतिस्खलिताः सन्तः प्रत्यवपतन्तः-प्रतिनिवर्तमाना यतः तत्तथा-तच्च तच्चञ्चलमरीचिकवचमित्यर्थे ।
655555555ARS
RECASEACOCAL