SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ तस्स य णामाणि गोण्णाणि होति तीसं, तंजहा - अलियं १ सदं २ अणज्जं ३ मायामोसो ४ असंतकं ५ कूडकवडमवत्थुगं च ६ निरत्थयवमत्थयं च ७ विद्देसगरहणिज्जं ८ अणुज्जुकं ९ कक्कणा य १० वंचणा य ११ वितरणं, अलीकं शुभफळापेक्षया निःफलं, निःकृतिर्वचनप्रच्छादनार्थं साऽति - अविश्वासो वचनस्य तस्य योगो - व्यापारस्तेन बहुलं - प्रचुरं यत्र तत्तथा, नीचैर्जात्यादिहीनजनैः प्राय इदं निषेवितं कृतं, नृशंसं-क्रूरं अथवा निःशंसं-प्रशंसारहितं, अप्रत्ययकारकं - विश्वासविनाशकं, परमाः प्रकृष्टा योगध्यानादिना ये साधवस्तैर्गर्हितं त्यागीकृतत्वात्, परेषां पीडाकारकं, परमकृष्णलेश्यासहितं—संक्लिष्टाऽध्यवसायेन क्रूरमनस्तेन सहितं, दुर्गतौ यो निपातः - पतनं तस्य विशेषेण वृद्धिकृत्, तथा भवे- संसारे पुनः पुनवारंवारं जन्म करोतीति पुनर्भवकरं, अनागतापेक्षया अतीतकालापेक्षया पूर्वभवे अपि तथैव करणं अनादिभवाभ्यासात् चिरपरिचितं, - मिथ्यात्वाविरतिप्रवाहाऽनुच्छेदात् अनुगतं, विपाकदारुणत्वात् दुरन्तं, कीर्त्तितं कथितं द्वितीयं - प्रथमावरजं तृतीयाग्रजं इत्यर्थः, अधर्मद्वारं पापोपायमिति एतेन प्रथमं यादृशं इति उक्त विशेषणं । तस्य-द्वितीयस्य अधर्मद्वारस्य इमानि अग्रे वक्ष्यमाणानि नामानि - अभिधानानि गुणनिष्पन्नानि गौण्यानि भवन्ति, त्रिंशत् संख्याकानि तद्यथा दर्शयति अनीकं - वितथभाषणत्वात् १, शर्ट - शठस्य मानत्वात् २, अनार्यवचनत्वात् अनार्य ३, मायालक्षणकषायाऽनुगतत्वात् मृषारूपत्वाच्च मायामृषा ४, असदर्थाभिधानरूपत्वादसत्कम् ५, कूटं - परवञ्चनार्थं न्यूनाधिकभाषणं कपटं - भाषाविपर्ययकरणं अविद्यमानवस्तुभाषणं अवस्तु गोपुच्छे देववास इत्यादिरूपं पदत्रयमीलने 'कूडकवडमवत्थुगं' एकैव नाम ६, निरर्थकं सत्यार्थहीनं
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy