________________
मश्नव्याकरण ज्ञान
वि० वृत्तिः
॥४६॥
रकरिकलेवराकिन्न - पतितपहरण - विकिन्नाभरणभूमिभागे, नचं तकबंध- पउर भयं करवायस - परिलेंतगिडमंडलभमंत-च्छायंधकारगंभीरे ॥
वसुवसुहविकंपितव्व पंचक्खपिडवणं परमरुहबीहणगं दुप्पवेसतरगं अभिवयंति संगामसंकडं परवर्ण महंता, अवरे पाइकचोरसँधा सेणावतिचोरवंदपागढिका य अडवीदेसदुग्गवासी कालहरितरत्तपीतसुकिल्ल-अरुधिरं श्रवन्ति रुन्तिवा - भूमौ लुठन्ति निर्देलितानि - कुक्षितो वहिःकृतानि सूत्राणि अंत्राणि उदरमध्यावयवविशेषाः येषां ते तथा फुरफुरायमाणाश्च विकलाश्च - निरुद्धेन्द्रियवृत्तयो ये ते तथा, मर्मणि हतो मर्मस्थानकघाती, विकृतो रागद्वेषादिना गाढ- उदग्र महारो येषां ते तथा, अतएव समुच्छिताः सन्तो भूमौ लुन्तो विहला - निस्सहांगा ये ते तथा । ततः कुक्षिदारितादिपदानां सर्वेषां कर्मधायस्ततस्तेषां विलापः - करुणोदयस्वरस्तेन कलुणं - दीनं यत्र तस्मिन् । पुनः कीदृशे ? हता ये योधाः भ्रमन्तो ये तुरगाः उद्दामा मत्ता ये कुञ्जरा - द्विपा: परिशङ्कितजनाश्च निब्बुका निर्मूलं कृत्सा छेदिता छिन्ना अर्द्धछिन्ना ये ध्वजाः केतवस्तादृशा भग्ना ये रथवराश्च यत्र तथा नष्टशिरोभि- च्छिन्नमस्तकैः करिकलेवरैईस्तिकलेवरैः दन्तिशरीरैराकीर्णाः - व्याप्तास्तादृशाः पतितप्रहरणाः- ध्वस्तायुधाः, विकीर्णाभरणा - विक्षिप्तालङ्कारास्तादृशाः भूमेः - पृथिव्याः भागा- देशा यत्र स तथा तस्मिन् सर्वत्र कर्मधारयः । नृत्यन्ति कबन्धानि शिरोरहित कलेबराणि प्रचुराणि यत्र स तथा भयंकारिणो ये वायसाः - काका, परिलिंत गिद्धति परिलीयमानगृद्धानां च यन्मण्डलं चक्रं भ्राम्यत् - सञ्चरत् तस्य या छाया तया यत् अन्धकारं तमः तेन गम्भीरोऽ लब्धमध्यो यः स तथा पुनस्तादृशे ? संग्रामे अपरे राजानः परधनगृद्धा अतिपतन्ति इति यदुक्तं तत् व्याख्यातं -
अधर्मद्वारे अदत्तादान
कारकाः
सूत्र - ११
॥ ४६ ॥