________________
GESSAGE
स्सयबाहुजुयलं मुकट्टहासपुवंतबोलबहुले ॥
फलफलगावरणगहिय-गयवरपत्थितदरियभडखल-परोप्परपलग्गजुगवित-विउसितवरासिरोसतुरिय अभिमुहपहरितछिन्न-करिकरविरंगितकरे, अबइनिसुद्धभित्रकालियपगलिय-रुहिरकंनभूमिकद्दमचिलिचिल्लपहे, कुच्छिदालियगलित-रुलिंतनिभेलंतंत-फरुफुरंत-ऽविगलमम्माहय-विकयगाढदिन्नपहारसमुच्छिंत-रुलंतवेभलविलावकलुणे, हयजोहभमंत-तुरग-उद्दाममत्तकुंजर-परिसंकितजण-नियुकच्छिन्नधयभग्गरहवरनसिलाघवप्रहारेण दक्षतापयुक्तघातेन साधिता-निर्मिता यैस्ते तथा ॥ समुसियत्ति समुच्छ्रितं हर्षातिरेकात् उर्वीकृतं-बाहुयुगलंभुजाद्वयं यत्र तत् । यथा भवति तथा मुक्ताट्टहासाः, कृतमहाहासध्वनयः फुरकुर्वन्तः पूत्कारं कुर्वाणाः सर्वत्र कर्मधारयस्ततस्तेषां
यो बोल:-कलकलः स बहुलो प्रचुरो यत्र तस्मिन् । स्फुराः खेटकावरणफलकानि खेडकानि गृहीतानि यैस्ते तथा, गजवरान् | परिपुमतंगजान् प्रार्थयमाना हन्तुमारोढुं वा अभिलषमाणास्तत्र आसक्तास्तच्छीला । ये दृप्ता भटाः दुष्टयोधाः खलाः, परस्परं
बल्गन्तो ये युद्धकलाविज्ञानगर्वितास्तैर्विकोसितवरासिभिः निष्काशितैः नवकरवालैः कृत्वा रोषेण-कोपेन त्वरितं-शीघ्रं आभिमुख्येन पहरणैः छिन्नाः-छेदिता ये करिकरा-हस्तिशुण्डा दण्डा यैस्तैर्व्यङ्गिताः-खण्डिताः कराः यत्र तस्मिन् । पुनः कीदृशे
अपविद्धास्तोमरादिना सम्यग् विद्धा निश्चितं भिन्ना निर्मिनाः स्फाटिता-विदारिता ये तेभ्यो यत् मगलितं गलत् यत् रुधिरं हतेन कृतो यो भूमौ कर्दमः पङ्कस्तेन 'चिलीना पङ्कायमाना पन्थाना यत्र तस्मिन् । पुनः कीदृशे ? कुक्षौ दारिताः सन्तो गलितं
१ विभंगित २ विषलाला इति भाषा.