SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याकधकारगम्भीरे, हयहेसिय-हत्थिगुलगुलाइय-रहघणघणाइय-गाइकहरहराइय-अफाडियसीहनाया, छेलियवि अधर्मद्वारे रणज्ञान अदचादान वि० वृत्तिः | घुटुक्कुट्टकंठगयसहभीमगजिए, सयराहहसंतरुसंतकलकलरवे, आसणियवयणरुद्दे, भीमदसणाधरोहगाढदडे, स- 2 कारकाः ॥४५॥४ प्पहारणुज्जयकरे, अमरिसवसतिब्बरत्तनिदारितच्छे, वेरदिटिकुद्धचिट्ठिय-तिवलीकुडिलभिउडिकयनिलाडे, व-18-११ हपरिणयनरसहस्सविकमवियंभियवले ॥ वग्गंततुरगरहपहावियसमरभडा, आवडियछेयलाघवपहारसाधिता, घणोत्ति शब्दः-चीत्कारादिः, पदावीनां यत् हरह-रेत्ति शब्दकरणं, अस्फोटितकरणेन सिंहस्येव शब्दकरणं । छेलियत्ति सेंटितं सीत्कारकरणं, विघुष्टं च-विरूपघोषकरणं, उत्कृष्टं च उत्कृष्टनादकरणं आनन्दमहाध्वनिरित्यर्थः, कण्ठकृतशब्दश्च जगलागलाटशब्दः स एव भीमगर्जित-मेघध्वनियंत्र स तथा । सयराहत्ति-एकहेलया हसन्तां रुष्यन्तां अश्रूणि मुश्चन्तां कलंकलं. | तरवः शब्दो यस्मिन् तत्र । ईषत्स्थलीभवन् अश्रुभिर्विकृतवदनेन रौद्रो भीमो-भयङ्करः दशनैर्दन्तैः अधरोष्ठो दष्टो यैस्ते कर्म धारयस्सर्वत्र ततस्तेषां भटानां सत्पहारकरणेन दृढं गाद उद्यताः-प्रयत्नात् प्रवृत्ताः कराः यत्र तत्तथा । अमर्षवशेन-कोपवशेन | तीव्र-अत्यथै रक्ते-लोहिते निर्दारिते विस्फारिते अक्षिणी लोचने यत्र तत् । वैरप्रधाना दृष्टिः वैरदृष्टिस्तया-वैरबुदया-वैरभावेन A ये क्रुद्धाश्चैष्टिताश्च तैत्रिवलीकुटिला-चलीत्रयवक्राः भ्रकुटिनयनविकारं ललाटे यत्र तत् तस्मिन् । तथा वधपरिणतानां-मारणा ध्यवसायवतां नरसहस्राणां विक्रमेण पुरुषाकारविशेषेण विजृम्भित-विस्फुरितं बलं-शरीरसामर्थ्य यत्र स तथा तत्र । वल्गन्तः परस्परं स्पर्शन्तो ये तुरङ्गा रथाश्च तैः प्रधाविता वेगेन प्रवृत्ताः ये समरभटाः संग्रामयोधास्ते तथा । आपतिताः योध्धुसुधताः छेका-दक्षा ॥४५॥ १ सविय. SSSSSSS
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy