________________
ग्गसंचिताउच्छलियसत्ति-सूल-कणग-वामकरगहियखेडग-निम्मलनिक्किट्ठखग्ग-पहरंतकोंत-तोमर-चक्क-गप्रश्नव्याक
अधर्मद्वारे या-परसु-मुसल-लंगल-सूल-लउल-भिडिमाला-सब्बल-पहिस-चम्मेह-दुघण-मोहिय-मोग्गर-वरफलिहरण ज्ञान
अदत्तादान जत-पत्थर-दुहण-तोण-कुवेणी-पीढकलिय ईलीपहरणमिलिमिलिमिलंतखिप्पंति, विज्जुजलविरचितसमप्प
18/कारकाः ॥४४निपात:-पतनं तस्य मार्गों यः स तथा, पाठान्तरे तत्थमेयत्ति वा तत्र पस्पत्ययान्तत्वात्रिपातपति-संग्रामे इति योज्यं । पुनः
Mबनेकानि पनूंषि मण्डलामाणि-खनविशेकार तक सन्धिता:-क्षेषणीयमाणीकृताः उच्छसिताः-पर्वमताः शक्तयो-देवाधिष्ठित
शस्त्रविशेषाः, त्रिशूला-लोहमय्यः, कनकाच वाणास्तथा वामकरे महीनानि आत्मरक्षणार्थ, खेटकानि फेसकानि, तथा निर्मली कृता-शाणैरुत्तेज्जिता कोशात् कर्षिता वा निकृष्टाः क्रूराः खड्गा यत्र तथा प्रहारप्रवृत्तानि कुन्तानि शस्त्रविशेषाः, तोमराः-बाणविशेषाः, चैत्राणि-प्रतीतानि, शस्त्रगदाश्च दंडविशेषाः, परशवः-कुठाराः, मुशलानि-धान्यपेषणयन्त्राणि लागलानि हलानि लोहमयदंडानि, लकुटा:-यष्टयः, क्वचित् गुडा पाठः तत्र कुञ्जरसमाहः, मिन्दिमालाः, शब्बला-लोहमयभल्लाः पट्टिसाः-शस्त्रविशेषाः, चर्मेष्टा:-पाषाणाः, द्रुघणाः-आयातभल्लाः, मौष्टिका-मुष्टिप्रमाणशस्त्रविशेषाः, मुद्रा, वरपरिघा-प्रधाना अर्गला ४ यन्त्रप्रस्तरश्च-गोफणादिः, द्रुहणाः-कर्कराः, टक्कराः तोणाः-शरन्धयः, कुवेण्यश्च रूढिगम्याः, नालिका-वाणा वा पीठानि ★ आसनानि सर्वेषां द्वन्द्वसमासः एभिः कलितो व्याप्तः, तथा इलयः द्विधा धारखङ्गविशेषाः-पहरणाः सर्वेऽपि शस्त्रविशेषाः तैः
१ ढाल इति लोकभाषा. २ बरछी भाला इति लोकभाषा. ३ दांतांलां. ४ मोटो छुरा इति भाषा. ५ नालि इति भाषा. ६ खपुया इति भाषा. ७ मोगरा इति भाषा. ८ भाथा इति भाषा.