________________
प्रश्नव्याक
रण ज्ञानवि० वृत्तिः
॥७२॥
भावलद्धसद्दा समत्तभरहाहिवा, नरिंदा, ससेलवणकाणणं च हिमवंतसागरंतं धीरा भूत्तुण भरहवासं जियसत्तू, पवररायसीहा, पुत्र्वकडतवप्पभावा, निविट्टसंचियसुहा, अणेगवाससयमायुक्तो भज्जाहि य जणवय| पहाणाहिं लालियंता अतुलसहफरिसरसरूवगंधे य अणुभवेत्ता तेवि उवणमंति मरणम्मं अवितत्ता कामाणं । भुजो भुजो बलदेववासुदेवा य पवरपुरिसा, महाबलपरकमा, महाधणुवियहका, महासत्तसागरा, दुद्धरा, पतिः, गजानां - हस्तिनां पतिः, रथानां स्यन्दनानां पतिः, नराणां मनुष्यानां पतिः, विपुलं - विस्तीर्ण कुलं येषां ते तथा, विश्रुतं यशो येषां ते तथा, शरत्काले जातो यः शशी सकलः परिपूर्णस्तद्वत् सौम्यं वदनं येषां ते तथा, शूराः स्वप्रतिज्ञापालने शौण्डीराः, त्रलोक्ये निर्गतः प्रकटीभूतो यः प्रभावो महिमा इति लब्धशब्दाः प्राप्तजयवादा इत्यर्थः, संपूर्ण भरतक्षेत्राधिपाः, नरेषु सामान्यराजसु इन्द्राः दीप्यमानतेजसः, सह शैलैः पर्वतैः वनैः सामान्यवनखण्डैः काननैर्नागरजननिम्मितवनैः नगरासन्नैर्वा हिमवान् पर्वतं यावत् सागराणां यावत् धीराः बुद्धिमन्तः सङ्ग्रामादौ वा अप्रतिहतशक्तयो धीराः उच्यन्ते, मुक्त्वा भरतक्षेत्रं, अत एव जितशत्रवः, प्रवराः | प्रधाना ये ये राजानः मण्डलिकास्तेषु सिंहा इव सिंहा- दुर्द्धर्षत्वात् एतादृशः केन हेतुना पूर्वकृततपःप्रभावाद, निर्विष्टं - उपभुक्तं | सञ्चितं चार्जितं सुखं यैस्ते तथा, अनेकवर्षशतायुष्मन्तः, भार्याभिः - स्त्रीभिः कीदृशीभिः जनपदेषु देशेषु प्रधानाभिः प्रकृष्टाभिः स्त्री| रत्नाभिश्च लाल्यमानाः विलास्यमानाः, अतुला निरुपमा ये शब्दस्पर्शरूपरसगन्धास्तान् अनुभवन्तः सन्तो न परैः उपभुज्यन्ते, ते तादृशा अपि उपनमन्ति प्राप्नुवन्ति, मरणधर्म मृत्युलक्षणं पर्याय अतृप्ताः असंपूर्णाऽभिलाषाः कामार्था अब्रह्माङ्गानाम् ।
"
भूयः पुनः पुनः बलदेवाः - हलधराः, वासुदेवास्तु हरयः भरतार्द्धाधिपास्तेऽपि कामानां अतृप्ता मरणं प्राप्नुवन्तीति सम्बन्धः, ते
अधर्मद्वारे मैथुनसेविनः बलदेव वासुदेववर्णनं सू- १५
॥७२॥