SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ SAGAPAGAR पंचेवय ऊझिऊण पंचेवय रक्खिउण भावेण कम्मरयविप्पमुक्का सिद्धिबरमणुजरं जंति ॥५॥ इति आसवादारा सम्मत्ता पञ्चव प्राणातिपातविरमणादि संवरं रक्षित्वा पालयित्वा भावेन-अन्तःकरणवृत्त्या, कर्मरजो विप्रमुक्ता इति प्रतीत, सिद्धानां मध्ये | वराः सिद्धिवराः सकलकर्मक्षयलभ्या भावसिद्धिरिति अतएव अनुत्तरां-सर्वोत्तमां सिद्धि यांति-गच्छन्ति ॥५॥ तत्समाप्तौ च सम्पूर्तिमानाः व्याख्यानतः आश्रवद्वाराः, तत्रास्य श्रुतस्कन्धस्य प्ररूपणा नोक्ता परमेकोधिकारः आश्रवद्वाररूपो व्याख्यातः, यदुक्तं नन्धध्ययने से किं तं पण्हवागरणाई पण्हावागरणेसु णं अत्तरं पसिणसयं अट्टत्तरं अपसिणसय अडत्तरं पसिणापसिणसयं तं जहा-अंगुट्ठ| पसिणाई, बाहुपसिणाई अदागपसिणाइं अन्नेवि विचित्ता दव्वाई विज्झाइसया नागसुवण्णेहिं सद्धिं दिव्या संवाया आषविज्झंति, पण्हावागरणाणं परित्ता वायणा संखिजा अणुओगदारा संखेजा वेढा संखेजा सिलोगा, संखेजाओ निज्जुत्तीओ संखेजाओ संगहणीओ संखेजाओ पडिवत्तीओ, सेणं अंगट्ठयाए दसमे अंगे सुयखंधे पणयालीसं उद्देसणकाला पणयालीसं समुद्देसकाला संखेजाई पयसह-| स्साई पयग्गेणं संखेजा अक्खरा अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा सासयगडनिबद्धनिकाइया जिणपन्नत्ता ६ भावा आपविजंति पण्हविजंति परूविजंति दंसिर्जति निदिसिजंति उवदंसिजंति से एवं आया से एवं नाया एवं विन्नाया एवं कर|चरणपरूवणा आपविजंति से तं पण्हावागरणाई इत्यादि वक्तव्यताद्वारेण श्रुतस्कन्धस्यैकता ततस्तत्प्रतिपक्षभूतानां 15 संवराणां द्वाराणां। १ पृष्ठ २३४ मुद्रित नन्दीसूत्रे. PRASHNUSAROOMKARISGACHOUGUST
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy