________________
प्रश्नव्याक- नदः, दीपिका सारणी [नीक इति भाषा], तटाकः प्रतीतः, पल्वलं-अखातसरः, इत्यादिकान् परिगालनेन-शङ्खशुक्तिमत्स्यादिरण ज्ञान ग्रहणाथै जलनिस्सरणार्थ मलनेन मईनेन, श्रोतोबन्धनेन-जलप्रवेशवारणेन, सलिलाशयान् परिशोषयन्ति ये ते तथाविधाः, तथा
माणिवधवि० वृत्तिः ।
कारकाः ॥१३॥ विषस्य कालकूटस्य द्रव्यसंयोगविषस्य दायका दातारो ये ते, तथा उद्गततृणानां वल्लराणां नवीनद्रोहांकुरक्षेत्राणां दवामिना दावा
प्रेत्य तदनलेन निर्दयं यथा भवति तथा, पलीवगत्ति मलीपकाः प्रदीपकाः ये ते, करकर्म कारिणः, इमे-अग्रे वक्ष्यमाणाः, च-पुनः, 12 वथास्थाश्च अन्येऽपि-अपरेऽपि, बहवो-अनेके, मिलक्खू-म्लेच्छजातीया अनार्या॥ के ते तद्यथा
मू-४ सक-जवण-सबर-बब्बर-काय-मुरुडोदभडग-तित्तिय-पक्कणिय-कुलक्ख-गोड-सींहल-पारस-कोंचंधदविल-बिल्लल-पुलिंद-अरोस-डोंब पोकण-गंधहारग-बहलीय-जल्ल-रोम-मास-बउस-मलया-चुंचुया य चूलि18| यक-कोंकणग-कणग-सेय-मेता पण्हव-मालव-महुर-आभासिय-अणक्ख-चीण-लासिय-खस-खासिया नेटुर 3 मरहट्ठ-मुट्टिअ-आरब-डोबिलग-कुहण-केकय-हण-रोमग रुरु-मरुया चिलायविसयवासी य पावमतिणो॥
शकाः शकदेशोद्भवाः, यवनाः तुरष्काः अथवा यवं दुष्टपापं तत् नयन्ति ते यवनाः, एते सर्वेऽपि तत्तन्नामदेशोत्पन्नदेशभाषावस्त्रभक्षाद्याचारैर्भिन्ना ज्ञेयाः। शबराः, बर्बराः, कायाः, मुरंडा, उदा, भडकाः, त्तित्तिकाः-वित्तियदेशोद्भवाः, पक्कणिकाः-शबरीतो जाताः पकणिकाः; कुलाक्षाः, गौडाः, सिंहलाः, पारसाः, क्रौञ्चाः, अन्धाः, दविडत्ति द्राविडाः, बिल्वलाः, पुलीन्द्राः, आरोषाः, डोम्बाः, पोकणाः, गंधवाहा गंधहारका वा, बहलीकाः, जल्लाः, रोमाः, मासाः, बकुशाः, मलयाश्च, चञ्चुकाः | चूचुलिकाः, कोंकणकाः, कनकाः, सेताः, मेदाः, पनवाः, मालवा, मधुकरा, आभाषिकाः, अनक्षाः, चीणदेशाः, लासिकाः,