________________
प्रश्नव्याक
रण ज्ञानवि० वृत्तिः
॥७६॥
**%
*%*
৬
चियावासविसदवेसाहिं कणगगिरिसिहरसंसिताहिं उवायउप्पातचवलजयिण सिग्द्यवेगाहिं हंसवधूयाहिं चेव कलिया, नाणामणिकणगमहरिहतवणिज्जुज्जलविचित्तडंडाहिं सललियाहिं नरवतिसिरिसमुदयप्पगासणकरीहिं वरपट्टणुग्गयाहिं समिद्धराय कुलसेवियाहिं कालागुरु-पवरकुंदुरुक्क - तुरुक्क धूव वसवासविसदगंधुद्रयाभिरामाहिं चिल्लिकाहिं उभयोपासंपि चामराहिं उक्विप्पमाणाहिं सुहसीतलवातवीतियंगा, अजिता, अजितरहा, हलमुसलकणगपाणी, संखचक्कग यसत्तिणंदगधरा, पवरुज्जलसुकतविमलकोथूभतिरीडधारी, कुंडल उज्जोवियाणणा, | उच्चैर्भवनं तयोश्चपलवत् जविनो - वेगवन्तस्तद्वत् शीघ्रो वेगो-गतिर्यासां तास्तथा हंसवधूभिरिव - सहचरीभिरिव चैव निश्चितं नित्यं चामरधारिकाभिः कलिता - व्याप्ता वासुदेवाः प्रक्रमत्वात् । पुनरपि किंभूतैश्चामरैः नानाविधमणयो- रत्नानि कनकं - पीतवर्ण महार्घ्यं - बहूमूल्यं यत् तपनीयं - रक्तवर्णसुवर्ण एतेषां उज्वला विचित्रा दण्डा येषां ते तैः । सललितैः - लावण्ययुक्तः नरपतिश्री समुदयप्रकाशनकरैरेतादृशास्तैः कृत्वा राज्यलक्ष्मीर्लक्ष्यते, प्रवरपत्तनोद्गतैः - पत्तनविशेषनिर्मार्पितं हि शिल्पं प्रधानं भवति, समृद्धराजकुल सेविताभिः | एतावता असमृद्धराजकुलस्य तु तद्योग्यताऽपि नैव, कालागुरुः - कृष्णा गुरुः कुन्दरुक्कं श्वेतगन्धद्रव्यं प्रवरतुरुकं -चीडारसः सिल्हकंगन्धद्रव्यं एतल्लक्षणो यो धूपस्तद्वासनया यो विशदः शब्दः गन्धो-गुणविशेषः उध्धृत-उद्भूतो-अभिरामो रम्यो येषां तानि तथा तैः, चिल्लिकाहिंति - दीप्यमानैः, उभयोरपि पार्श्वयोः चामरैः उत्क्षीप्यमाणैर्वीज्यमानैः सुखशीतलवातदानेन चामराणामेव वीजितानि अङ्गानि येषां ते तथा । अजिता - अपराजिताः परैरिति गम्यं । अजितरथा - अपराभूतरथा वर्त्मनि इति सर्वत्रास्खलितरथा इत्यर्थः, हलं- शीरं मुशलं - उदूखलं खण्डनकाष्टं तदाकारं शस्त्रं कनको- वाणस्ते पाणौ - हस्ते येषां ते बलदेवमाश्रित्य विशेषणमिदं । शंख:
अधर्मद्वारे मैथुनसेवि
नः बलदेव वासुदेव
वर्णनं
सू-१५
॥७६॥