________________
होति तीसं सावजस्स अलियस्स वयजोगस्स अणेगाई (सू०६)
तं च पुण वदंति केइ अलियं पावा असंजया, अविरया, कवडकुडिलकडुयचटुलभावा, कुद्धा, लुद्धा, भयाय हस्सडिया य, सक्खी, चोरा, चारभडा, खंडरक्खा, जियजयकरा य गहियगहणा, कक्ककुरुगकारगा, कुलिंगी, उवहिया वाणियगा य, कूडतुलकूडमाणी, कुडकाहावणोवजीविया, पडगारका | अभिधातुं योग्यानि त्रिंशत् नामानि भवन्ति, सावधस्य-सपापस्य आश्रवद्वारस्य इह वाक्ये अलीकस्य मृषावादस्येत्यक्षरघटना
कार्या वचनयोगं गतस्य भाषमाणस्येत्यर्थः । 'भासिज्जमाणी भाषा' इति वचनात्, तं अलीकं अनेके अनेकप्रकारं वदन्ति । ४च-समुच्चयार्थे पुनः--एवाऽर्थे
के ते पापाः ? पापात्मानः अलीकं वदन्ति तान् सत्रकार आह इति योगः ॥ असंयता-असंयमवन्तः इन्द्रियाऽनिरोधकाः, अविरताः-पापात् न निवृत्ताः, पुनः कीदृशाः ? कपटेन कुटिलो-वक्रः कटुको विपाकदारुणत्वात् चटुलश्च विविधवस्तुषु आकांक्षारूपो भावः-चित्तं येषां ते तथा, 'क्रुद्धा लुद्धा' इति पूर्ववत् सूत्राणि वाच्यानि, क्रुद्धा अपि अलीकं वदन्ति लुद्धा अपि क्रुदलुद्धा अपि इत्यादि सुगमं । भयोत्पादनाय परेषां अथवा भयावह भणन्ति हासाथिनोऽपि अलीकं भाषन्ते, पाठान्तरे हास्यार्थमपि अलीक, कुटसाक्षिणः, चौराः-दस्यवः, चारभटा:-आरक्षकाः, खण्डरक्षा:-शुल्कपाला मांडविया, जिताः संतो घूतकराः, गृहीतधनग्रहणेन ये अन्यं पति निग्रहकारिणस्ते पुरुषा एतावता गृहीतग्रहणानि यैस्ते, कल्कगुरुकं मायाकारकं वाक्यं तत्कारकाः, कुलिगिनो
१ दाणी इति लोक भाषा. २ एतला मीठा बोला.