SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ & कलाया कारुइजा वंचणपरा, चारियचाटुयारनगरगोत्तियपरियारगा दुहृवायि-सूयक-अणबल भणिया प्रश्नव्याक अधर्मद्वारे रण ज्ञान य पुव्वकालियवयणदच्छा, साहसिका, लहुस्सगा, असचा, गारविया, असचट्ठावणाहिचित्ता, उच्चच्छंदा, मृषा वि० वृत्ति अणिग्गहा, अणियता, छंदेण मुकवाया भवंति ॥ अलियाहिं जे अविरया, अवरे नथिकवाइणो वामलोकवादी 13 वादिनः ॥२६॥ कुतीथिकाः, औषधिकाः मायाचारिणः, वणिजाः व्यापारकारिणः, कूटतूलाकूटमानकारिणः कूटकार्षापणोपजीविनः, अथवा कुटधर्मोपजीविनः कूडधा, पटकारकाः-तन्तुवायाः, कलादाः सुवर्णकारकाः, कोरुकेषु-वरुटच्छिपकादिषु भवाः वञ्चनतत्पराः, चारिकाः-हेरिकाः, चाटुकाराः-मुखमङ्गलकराः, नगरगुप्तिका:-कोट्टपालाः, परिचारका ये मैथुनाभिष्वंगे परिचारं कुर्वन्ति, ४ दुष्टवादिनोऽसत्पक्षग्राहिणः, शूचकाः पिशुनाः, ये बलेन ऋणं गृह्णन्ति ते ऋणबलग्राहिणः अस्मत् द्रव्यं देहीत्येव भणिताः, पूर्वकालिकवचने ये दक्षा वक्तुकामस्य वचनात् यत्पूर्व अभिधाय पराभिप्राय लक्षयित्वा यद्वचनं भणन्ति ते पूर्वकालिकदक्षाः, सहसा-अविचार्य भाषन्ते ते साहसिकाः, लघुस्वकाः तुच्छात्मनः, सद्भयः अहिताः असत्याः, गौरविकाः ऋद्धयादिगौरवत्रययुक्ताः, असत्यानां असद्भूतानां अर्थानां स्थापनां-प्रतिष्ठामधि चित्तं येषां ते असत्यस्थापनाधिचित्ताः, उच्चो-महान् आत्मोत्कर्षण छन्दो-अभिप्रायो येषां ते उच्चछन्दाः स्वैराचारा इत्यर्थः, अनिग्रहा:-स्वैराः अतएव अनियता अनियमवन्तः अनवस्थिताः, अनिजका वा अविद्यमानस्वजनाः, तथा छन्देन-स्वाभिमायेण मुक्तवाचो-यथा तथा भाषिणः अथवा छन्देन सिद्धवादिनो वयमेव सिद्धवादिनः १ डी मुद्रा करी जीवे इति लोक भाषा. २ कारुकीका जेतला कारुनार विज्ञाने जीवे ते जाणवा. ३ कोइना नहिं इति लोक भाषा.
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy