SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ भणंति [सुणति] नत्थि जीवो न जाइ इह परे वा लोए न य किंचिवि फुसति पुनपावं, नत्थि फलं सुकयदुक्कयाणं, पंचमहाभूतियं सरीरंभासंति हे! वातजोगजुत्तं, ते के भवन्ति इत्याह ? अलीकाद् ये अविरताः तथा पूर्वोक्तेभ्यः अन्ये-अपरेऽपि भवन्ति ते के इत्याह ? नास्तिकवादिनः-लोकायतिकमतवादिनः ४ सम्पति द्रष्ट एव लोकः, नास्ति किश्चिदन्यत् । वामं सतामपि लोकवस्तूनां असत्त्वमतिपादनं वदन्ति ते वामलोकवादिनः, केऽपि भणन्ति-प्ररूपयन्ति शून्यं इति जगत् शून्यवादिनः, कथं आकारायभावे [आत्माद्यभावात् एव जगत् अतएव नास्ति जीवः तत्साधकप्रमाणाभावात्, तत्कथं ? नास्ति आत्मा प्रत्यक्षग्राहाः, कथं? इन्द्रियविषयग्रहणगोचराभावान्नाऽपि अनुमानग्राह्यः कथं ? प्रत्यक्षेण तदुद्देश्यमन्तरा अनुमानस्याऽप्रवृत्तिः यथा द्रष्टे धूमे अनिरनुमीयते, नाऽपि आगमतो परस्परविरुद्धत्वेन अप्रमाणत्वात्, नाऽपि | उपमानं असत्ये कस्य उपमीयते, तस्मात् न याति-न गच्छति इह मनुष्यलोके परे वाऽपरस्मिन् लोके देवादिलोके न किञ्चिदपि स्पृशति तस्य पुण्यपापं-शुभाशुभं कर्म, नास्ति फलं सुकृतदुष्कृतानां पुण्यपापकर्मणां जीवाऽसत्त्वेन तयोरसत्त्वादतएव सर्वशून्यमीति ॥ यथा केचित् पञ्च महाभौतिक शरीर भाषन्ते पृथिव्यप्तेजोवायुआकाशमयं तत्र पञ्चमहाभौतिकमिति-महान्ति च तानि लोके व्यापकत्वात् सद्भूतानि-पृथिवी-कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपं, वायुश्चलनलक्षणः, आकाशं शुषिरलक्षणं तन्मयमेव शरीरं नाऽपरः । शरीरवर्ती तनिष्पादकोऽस्ति जीव इति विवक्षा, भूतान्येव सन्ति, यत्तु चैतन्यं भूतेषु उपलभ्यते तद्भूतेषु कायाकारपरिणतेषु लक्ष्यते मद्याङ्गेषु समुदितेषु मदशक्तिवत्, पृथक् चैतन्यं दृश्यमाणं नास्ति, यथा घटाकारपरिणत
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy