________________
मनव्याकरण ज्ञान वि० वृत्ति ॥२९॥
एवं एयं अलियं-पयंपंति पयावइणा इस्सरेण य कयंति केति, एवं विण्हुकयं कसिणमेव य जगं केई,
अधर्मद्वारे कबुः सरीसृपानां, सुलसा माता च नागजातीनां । सुरभिश्चतुष्पदानामिला पुनः सर्वबीजानाम् ॥७॥ इति अलीकं भ्रान्तिज्ञानिभिः प्ररूपितत्वात् , तथा केचिदिश्वरवादिनः ईश्वरेण कृतो लोकः, यथा-ईश्वरवादिनः-बुद्धि
वादिनः मत्कारणपूर्वकं जगत् संस्थानविशेषयुक्तत्वात् , घटादिवदिति । केचित् विष्णुकृतं कृत्स्नं विश्वमिति भणन्ति यथाजले विष्णुः स्थले विष्णुः, विष्णुः पर्वतमस्तके । ज्वालामालाकुले विष्णुः सर्व विष्णुमयं जगत् ॥१॥ पृथिव्यामप्यहं पार्थ ! वायावग्नौ जलेप्यहं । सर्वभूतगतश्चाहं, तस्मात् सर्वगतोऽस्म्यहम् ॥२॥
तं च मार्कण्डर्षिः तथासो किल जलयसमुत्थेणुदएणेगन्नवम्मि लोगम्मि । वीतीपरंपरेणं घोलन्तो उदयमज्झम्भि ॥१॥ सो किल । पेच्छइ सो तसथावरपणट्ठसुरनरतिरिक्खजोणीयं । एगन्नवं जगमिणं महभूयविवजियं गुहिरं॥२॥ एवंविहे जगंमी पेच्छंह नग्गोहपायवं सहसा । मन्दरगिरिव तुंगं, महासमुदं च विच्छिन्नं ॥ ३ ॥ खंधमि तस्स सयणं, अच्छइ तहि बालओ मणमिरामो। [विष्णुरित्यर्थः] संविद्धो सुद्धहिअओ मिउ8 कोमलकुंचियसुकेसो॥४॥ हत्थो पसारिओ से महरिसिणो एह तत्थ भणिओ य ॥ खधं इमं विलग्गसु मा मरिहिसि उदययुट्टीए ॥५॥ तेण य घेत्तुं हत्थे उ मीलिओ सो रिसी तओ तस्स ॥ पेच्छइ उदरंमि जयं ससेलवणकाणणं सव्वं ॥६॥