SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्रश्नव्याक रण ज्ञान वि० [वृत्तिः ॥ ४२ ॥ मादीणि नामधेयाणि होंति तीसं अदिन्नादाणस्स पावकलिकलुसकम्मबहुलस्स अगाई ( सू० १० ) तं पुण करेंति चोरियं तक्करा परदव्वहरा, छेया, कयकरणलद्धलक्खा, साहसिया, लहुस्सगा, अतिमेहित्था, लोभगच्छा, दद्दरओवीलका, य गेहिया, अहिमरा, अणभंजका भग्गसंधिया, रायदुट्ठकारी य विसयनिच्छूढलोकबज्झा, उद्दोहक - गामघायक - पुरघायग-पंथघायग-आलीवगतित्थभेया, लहुहत्थसंपत्ता, जूड़करा, कर्मरूपेण कलिना - युद्धेन कलुषाणि - अतिमलीमसानि कर्माणि मित्रद्रोहादिव्यापाररूपाणि तैर्बहुलानि बहूनि यत्र तत्तथा तस्य अनेकानि कुर्वन्ति । अथ दत्तादानं कुर्वन्ति तानाऽऽह तत्पुनः कुर्वन्ति चौर्य - चौरिकां तस्कराः - चौराः परेषां द्रव्यं हरन्ति ते परद्रव्यहराः, छेका-निपुणास्तत्कार्ये, कृतकरणाःवारंवारं विहितचौरानुष्ठानाः ते च ते लब्धलक्षा:- अवसरज्ञाः साहसिकाः - धैर्यवन्तः परद्रव्याऽऽहरणे, लघुस्वकाः तुच्छात्मानः, अतिमहेच्छा - उदारवन्तः तत्करणे, लोभग्रस्ताः, दर्दरेण वचनाटोपेन आत्मानं अपवीडयन्ति - गोपायन्ते आत्मस्वरूपं येषां ते परं विलज्जीकुर्वन्ति, मुष्णन्ति हि शठात्मानः तथाविधवचनेन परं वञ्चयन्ति- गृद्धिकाः, संमुखागतं परं मारयन्ति ते अभिमराः, ऋणं - देयं द्रव्यं भजन्ति ते, भग्नाः सन्धयो यैस्ते, राज्ञा दुष्टं का शहरणादिकं कुर्वन्ति ते राजदुष्टकारिणः, विषयात् - मण्डलात् निर्व्यूढा - निर्धाटिता अतएव लोकैर्बाह्वीकृताः जनवहिष्कृताः। उड्डाहकारका-घातकारकाः अथवा उद्दहकाः - अटव्यादाहकाः ग्राम १ महिच्छ० मु० प्र० २ अणभंजक मु० प्र० ३ देवालोया इति भाषा ४ बोलदेह पतले इति लोकभाषा अधभद्वारे अदत्तादान कारकाः सू-११ ॥४२॥
SR No.600367
Book TitlePrashnavyakarana Sutra
Original Sutra AuthorN/A
AuthorRangvimal Gani, Mafatlal Zaverchand
PublisherMukti Vimal Jain Granthmala
Publication Year1937
Total Pages204
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy