________________
अधर्मद्वारे अदत्तादान
कारकाः सू-११
प्रश्नव्याक-परस्स दव्वाहिजे अविरया। विपुलबलपरिग्गहा. य बहवे रायाणो [ परधणंमि गिद्धा, सए व दवे रण ज्ञानला असंतुहा, परविसए अहिहणंति ते लुद्धा] परधणस्स कज्जे चउरंगविभत्सबलसमग्गा, निच्छियवरजोहजुद्धवि० वृत्ति
NI सडिय-अहमहमितिदप्पिएहिं सेन्नेहिं संपरिषुडा, पत्तसगडसूइचक्कसागरगरुलवूहातिएहिं अणिएहिं उत्थरंता, ॥४३॥
अभिभूय हरंति परणाई॥ .. ग्रहीता अवगृहीता वा, विपलंपकाः व्यापारमूषका:, बहुपकारं यत् स्वैन्यं-चौर्य तेन यत् परधनस्य हरणं तदेव बुद्धिर्येषां तथा मान-माप-तोलकूटकरणेन परधनं गृह्णन्ति एते सर्वे पूर्वोक्ताः अन्ये च एतेभ्यः सकाशात एवं प्रकारं अदत्तादानमाददते परेषां द्रव्यः परधनग्रहणे ये अविरता-अनिवृत्ताः । अधुना ते एव यद्वा तत्कुर्वन्ति तदुच्यते
विपुलं बलं-सामर्थ्य परिग्रहश्च परिवारो येषां ते, बहवो राजानः परधनगृद्धाः, इदं अधिकं पदत्रयं पाठान्तरे सए अ दव्वे असंतुट्ठा-स्वके द्रव्ये असंतुष्टाः असंतोषिणः, परधणे लुदा देसाणभिहणन्ति परदेशान् अभिघ्नन्ति लुब्धाः धनस्य कार्ये इत्यर्थः। चतुर्भिरङ्गविभक्तं गज १ रथ २ अश्व ३ पदाति ४ लक्षणैः समाप्तं यदलं तेन समग्रा युक्ता ये ते तथा, विनिश्चितैनिश्चयवद्भि
बरयोधैः सह यत् युद्ध-संग्रामस्तत्र श्रद्धा येषां ते च ते, अहमहमित्येवं दपिताश्च दर्पवन्तः एवंविधैः सैन्यैः भृत्यैः पदातिभिः I तैः संपरिवृताः समेताः । तथा पत्राणि वाहनानि शकटानि, शूचि शूच्याकाराणि, चक्राणि, सागरः-समुद्रः, गरुडाकारा ये व्यूहाः
सेनानिवेशाः तैः, पद्माकारो व्यूहः-परेषामनभिभवनीयः सैन्यविन्यास विशेषः एवमन्येऽपि एतैरपि अनीकैः अथवा गोमूत्रिकादीनां व्यूहै तैः कृत्वा उत्थरन्तः आच्छादयन्तः परानीकानीति गम्यं । अभिभूय-जित्वा तान्येव परधनानि हरन्तीति व्यक्तं।
१पउम मु. प्र०
6SHSS55ॐ
HSSLICICLOCOK*36*36
॥४३॥