Book Title: Karmprakrutau Udirnakaranam
Author(s): Unknown
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/600331/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमोत्थु णं समणस्स भगवओ महावीरस्स । सिद्धान्तकोविदसुविहिताचार्य श्री विजयदानसूरीश्वर गुरुभ्यो नमः । कर्मप्रकृतौ उदीरणाकरणम् । इदानीं उदीरणाकरणं भण्णति । तत्थ इमे अत्था हिगारा । तं जहा - लवखणं, भेदो, सादिअणादिपरूवणा, सामित्तं, पगतिठाणसमुक्कित्तणा, तस्सामित्तभिति । लक्खणभेदणिरूवणत्थं भण्णति करणेोकड्डिय उदए दिज्जइ उदीरणा एसा । पगइठिइअणुभागप्पएसमूलुत्तरविभागा ॥१॥ (चू०) – पुत्रवद्वेण लक्खणं भणियं बिइएण भेओ । 'जं' इति - पाउग्गं दव्वं, 'करणेण' - संकिलेसविसोहिजोगकरणेण, 'उक्कड्डिय' - उब्वहित्तु उदयसमए पक्खिप्पर, 'उदीरणा एसा' - उदीरणा वुच्चति । 'पगतिट्ठि अणुभागपएसमूलुत्तरविभाग' त्ति । तस्स इमे भेदा - पगतिउदीरणा, ठितिउदीरणा, अणुभागउदीरणा, पदेसउदीरणाय । एक्केक्का दुविहा- मूलपगतीउदीरणा, (उत्तरपगतीउदीरणा) य। मूलपगतिउदीरणा अट्ठविहा- णाणावरणादि । उत्तरपगतिउदीरणा अट्ठावण्णुत्तरसतभेदा-आभिणिबोहियणाणावरणादि ॥ १ ॥ Page #2 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः प्रकृत्युदी ॥१॥ (मलय०)-तदेवमुक्त उद्वर्तनापवर्तने । सम्प्रत्युद्देशक्रमेणोदीरणा वक्तव्या। तत्र चैतेऽर्थाधिकाराः। तद्यथा-लक्षणं, भेदः, साद्यनादिप्ररूपणा, स्वामित्वं, उदीरणाप्रकृतिस्थानानि, तत्स्वामित्वं चेति । तत्र प्रथमतो लक्षणभेदयोः प्ररूपणार्थमाह-'जति। अत्र पूर्वाधेन लक्षणमभिहितमुत्तरार्धेन तु भेदः । तत्र यत्परमाण्वात्मकं दलिकं करणेन-योगसंज्ञकेन वीर्यविशेषेण कषायसहितेनासहितेन वा उदयावलिकाबहिर्वर्तिनीभ्यः स्थितिभ्योऽपकृष्योदये दीयते-उदयावलिकायां प्रक्षिप्यते एषोदीरणा । उक्तं च-" उदयावलियबाहिरिल्लठिईहिंतो कसायसहिएणं असहिएण वा जोगसन्नेण करणेणं दलियमाकढिय उदयावलियाए पवेसणं उदीरणत्ति”। सा च किंभृता? इत्यत आह-'प्रकृतिस्थित्यनुभागप्रदेशमूलोत्तरविभागा। प्रकृतिस्थित्यनुभागप्रदेशैर्मूलप्रकृतिभिरुत्तरप्रकृतिभिश्च कृत्वा विभागो भेदो यस्याः सा तथा । इदमुक्तं भवति-सोदीरणा चतुर्विधा, तद्यथा-प्रकृत्युदीरणा, स्थित्युधीरणा, अनुभागोदीरणा, प्रदेशोदीरणा च । एकैकापि द्विधामूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयाऽटया, उत्तरप्रकृतिविषया चाष्टपञ्चाशदधिकशतभेदा ॥१॥ ___(उ०)-तदेवमुक्ते उद्वर्तनापवर्तने, अथोद्देशक्रमागतोदीरणा वक्तव्या । तत्र चैतेाधिकाराः-लक्षणं, भेदः, साधनादिप्ररूपणा, | स्वामित्वं, उदीरणाप्रकृतिस्थानानि, तत्स्वामित्वं चेति । तत्रादौ लक्षणभेदप्ररूपणार्थमाह-अत्र पूर्वार्धेन लक्षणमुत्तरार्धन च भेदोऽभिधीयते । तत्र यत्परमाण्वात्मकं दलिकं करणेन-योगसंज्ञवीर्यविशेषेण कषायसहितेन वा तद्रहितेन वा उदयावलिकाबहिर्वर्तिनीभ्यः | स्थितिभ्योऽपकृष्योदये दीयते उदयावलिकायां प्रक्षिप्यते एषोदीरणा। सा चतुर्विधा । तथाहि-प्रकृत्युदीरणा, स्थित्युदीरणा, अनुभागोदीरणा, प्रदेशोदीरणा च । पुनरैकैका द्विविधा-मूलप्रकृतिविषयोत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयाऽष्टधा, उत्तरप्रकृतिविषया चाष्टपश्चाशदधिकशतभेदा तथा चाह-'प्रकृतिस्थित्यनुभागप्रदेशमूलोत्तरविभागा' प्रकृतिस्थित्यनुभागप्रदेशैर्मूलप्रकृत्युत्तरप्रकृतिभेदैश्च Page #3 -------------------------------------------------------------------------- ________________ कृत्वा विभागो यस्याः सा तथा । यद्यप्युदीरणायामुदयसमकक्षतया प्रकृतीनां द्वाविंशं शतं कर्मस्तवटीकादावुक्तम्, इह त्वष्टपश्चाशं शतं, | तथापि तत्र बन्धनादीनां पृथग्न विवक्षा, इह तु पृथग्विवक्षेति न दोष इति भावनीयम् ॥ १॥ तत्थ पढमं मूलपगतीउत्तरपगतीणं उदीरणा भण्णति । तत्थ पढम ताव एतेसिं चेव मूलुत्तरपगतीणं सा| दिअणादिपरूवणा भण्णतिमूलपगईसु पंचण्ह तिहा दोण्हं चउव्विहा होइ । आउस्स साइ अधुवा दसुत्तरसउत्तरासिं पि॥२॥ (चू०) 'मूलपगईसुत्ति । मूलपगतिसु पगतिउदीरणा पंचण्हं तिविहा-णाणावरणदंसणावरणणामगोयअन्तराइयाणं एतासिं पंचण्हं मूलपगतीणं पगतिउदीरणा तिविहा भवति-अणादिता, धुवा, (अधुवा य)। कहं 22 भण्णइ–णाणावरणदसणावरणअंतरातिताणं खीणकसायस्स समयाहिया आवलिया सेसा ताव सव्वजीवाणं धुवा उदीरणा तम्हा अणादिता । धुवा अभवियाणं, अधुवा भवियाणं । णामगोयाणं जाव सजोगिचरिमसमउ ताव सम्वेसिंधुवा उदीरणा तम्हा अणादिता, धुवाधुवा पुवुत्ता। 'दोण्हं चउब्बिहा होति'। दोण्हं ति-वेयणिताणं (मोहणीयाणं) सादियादि चउव्विहा । कहं ? भण्णइ-वेदणितस्स जाव पमत्तो ताव उदीरणा, परउ णत्थि ।। | मोहणीयस्स.जाव सुहमरागो ताव उदीरणा, परतो णत्थि । ततो परिवडमाणाणं सादिआ। तं ठाणमपत्तपुव्वस्स अणादिता, धुवाधुवा पुव्वुत्ता। 'आउस्स साइ अधुवा'-आउगस्स सादितअधुवा एव । कहं ? भण्णइ-अंते णियमा उदीरणा णस्थित्ति काउं। मूलपगतिअहिगारे उत्तरपगतीणमवि णिसं करेति लाघवत्थं । 'दसुत्तरसउत्त Page #4 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः प्रकृत्युदी रणा ॥२॥ रासिंपि'त्ति-दसुत्तरस्स उत्तरपगतिसतस्स सादितअधुवा एव उदीरणा । कहं ? भण्णइ-अधुवोदयत्तातो। कयरं दसुत्तरं पगतिसतं ? भण्णइ-पंचणाणावरणा चत्तारि सणावरण मिच्छत्तं तेजतिगसत्तगं वण्णातिवीस अगुरु- लहुगं थिराथिरसुभासुभा णिमेण पंचअंतरातिगाए ततो अडयालीसं मोत्तूणं सेसं दसुत्तरं पगतिसतं ॥२॥ ___ (मलय०)-तदेवमुक्तौ लक्षणभेदौ । सम्प्रति साधनादिप्ररूपणा कर्त्तव्या। सा च द्विधा-मूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयामाह-'मूलपगईसुत्ति । मूलप्रकृतिषु मध्ये पश्चानां मूलप्रकृतीनां ज्ञानावरणदर्शनावरणनामगोत्रान्तराय| रूपाणामुदीरणा 'त्रिधा'-त्रिप्रकारा, तद्यथा-अनादिधुंवाऽध्रुवा च । तथाहि-ज्ञानावरणदर्शनावरणान्तरायाणां यावत् क्षीणमोहगुणस्थान कस्य समयाधिकावलिकाशेषो न भवति तावत्सर्वजीवानामुदीरणाऽवश्यंभाविनी। नामगोत्रयोस्तु यावत्सयोगिचरमसमयस्तावत् । तत एषा| मनादिरुदीरणा, ध्रुवाऽभव्यानां, अधुवा भव्यानाम् । तथा द्वयोर्वेदनीयमोहनीययोरुदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्बुवाऽध्रुवा | च । तत्र वेदनीयस्य प्रमत्तगुणस्थानकं यावदुदीरणा, न परतः । मोहनीयस्य सूक्ष्मसंपरायगुणस्थानकं यावत् न परतः । ततोऽप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्योदीरणा सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत् । आयुषः पुनरुदीरणा सादिरध्रुवा च । तथाहि-आयुषः पर्यन्तावलिकायां नियमादुदीरणा न भवति ततोऽधुवा, पुनरपि परभवोत्पत्तिप्रथमसमये प्रवर्तते ततः सादिरिति । तदेवं कृता मूलप्रकृतिषु साधनादिप्ररूपणा । सम्पत्युत्तरप्रकृतिषु तां चिकीर्षुराह-'दसुत्तरसउत्तरासिं पि,' सादिरध्रुवा चेत्यनुवर्तते । उत्तरासामपि उत्तरप्रकृतीनामपि-दशोत्तरशतसंख्यानां, पञ्चविधज्ञानावरणदर्शनावरणचतुष्टयमिथ्यात्वतैजससप्तकवर्गादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणान्तरायपञ्चकरूपाष्टाचत्वारिंशद्वर्जानां सर्वशे ॥ २ ॥ Page #5 -------------------------------------------------------------------------- ________________ पप्रकृतीनामित्यर्थः । उदीरणा द्विधा, तद्यथा-सादिरध्रुवा च । सा च साद्यध्रुवताऽध्रुवोदयत्वादेव सिद्धा ॥२॥ __(उ०) तदेवमुक्तो लक्षणभेदौ, अथ साधनादिमरूपणा कर्तव्या । सा च द्विधा-मूलोत्तरमकृतिविषयभेदात् । तत्र प्रथमतो मूलप्रकृतिविषयां तामाह-मूलप्रकृतिषु मध्ये पश्चानां ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणामुदीरणा 'त्रिधा'-त्रिप्रकारा, तद्यथाअनादिध्रुवाऽधुवा च । तथाहि-ज्ञानावरणदर्शनावरणान्तरायाणां यावत्क्षीणमोहगुणस्थानकस्य समयाधिकावलिका नावशिष्यते, नामगोत्रयोस्तु यावत्सयोगिचरमसमयस्तावत्सर्वजीवानामुदीरणाऽवश्यंभाविनीति अनादिरेषामुदीरणा । ध्रुवाऽभव्यानां, अध्रुवा भव्यानामिति । तथा द्वयोर्वेदनीयमोहनीययोरुदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्बुवाऽधुवा च । तत्र वेदनीयस्य प्रमत्तगुणस्थानकं यावदुदीरणा, न परतः । मोहनीयस्य सूक्ष्मसम्परायगुणस्थानकं यावन्न परतः। ततोऽप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्योपशा|न्तमोहगुणस्थानकाच प्रतिपततो मोहनीयस्योदीरणा सादिः, तत्तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाधुवे पूर्ववत् । आयुषः पुनरुदीरणा | सादिरध्रुवा च । तथाहि-आयुषः पर्यन्तावलिकायां नियमादुदीरणा न भवति ततोऽध्रुवा, परभवोत्पत्तिप्रथमसमय एव च भूयः प्रवर्तते ततः सादिरिति । तदेवं कृता मूलप्रकृतिषु साधनादिप्ररूपणा । अथोत्तरप्रकृतिषु तां विधित्सुराह-'दसुत्तर इत्यादि, उत्तरासामप्युत्तरप्रकृतीनामपि, दशोत्तरशतसंख्यानां-ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयमिथ्यात्वतैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणान्तरायपञ्चकरूपाष्टचत्वारिंशद्वर्जसर्वशेषप्रकृतीनामित्यर्थः, उदीरणा सादिरधुवा च, सा च साद्यध्रुवताऽध्रुवोदयत्वादेव सिद्धा ॥२॥ इदाणि उत्तरपगतीणं सादिअणादिपरूवणत्थं भण्णतिमिच्छत्तस्स चउद्धा तिहाय आवरणविग्घचउदसगे । थिरसुभसेयर उवघायवज्जधुवबंधिनामे य ॥३॥ Page #6 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥३॥ DROCEGORCEDARSHAN (चू०)–'मिच्छत्तस्स चउद्धा' इति-मिच्छत्तस्स सादिआदि चउविहा उदीरणा । कही भण्णइ-पढमसम्मत्तं उप्पाएमाणस्स उदीरणा णत्थि ततो पुणो परिवडमाणस्स सादिया। तं ठाणमपत्तपुवस्स अणादिता, धुवाधुवा प्रकृत्युदीपुवुत्ता। 'तिहा य आवरणविग्घचोद्दसगेति, तिहा इति-अणादितधुवअधुवा। कहं? भण्णइ-पंचणाणाव रणा रण चत्तारि दंसणावरण पंच अन्तराइयाणं एतासिं चोइसण्हं पगतीणं जाव खीणकसातो ताव हेहिल्ला णियमा | उदीरगा तम्हाऽणादिता, धुवाधुवा पुवुत्ता। 'थिरसुभसेतर उवघायवजधुवबन्धिनामेय'त्ति, थिरसुभसेतरेत्ति| सपडिवक्खा अथिरअसुभसहिता, उवघातवज्जधुवबन्धिणामा-उपघातं मोत्तूणं सेसा णामम्मि धुवबन्धिणो | सव्वे गहिता । के ते? भण्णइ-तेजतिगसत्तगं वण्णादिवीस अगुरुलहुगं णिम्मेणमिति एतासि पि तेत्तीसाए ) धुवपगतीणं अणादितधुवअधुवा एव उदीरणा । कहं ? भण्णइ-जावसजोगिचरिमसमतो ताव सव्वेसि धुवो| एव उदयो तम्हा अणादिता, धुवाधुवा पुव्वुत्ता ॥३॥ ___ (मलय०)-'मिच्छत्तस्स'त्ति-मिथ्यात्वस्योदीरणा चतुर्धा, तद्यथा-सादिरनादिर्धवाऽधुवा च । तत्र सम्यक्त्वं प्रतिपद्यमानस्योदीरणा मिथ्यात्वस्य न भवति, उदयाभावात् । सम्यक्त्वात्प्रतिपतितस्य मिथ्यात्वं गतस्य पुनरपि भवति ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य त्वनादिः, अभव्यानां ध्रुवा, भव्यानामधुवा । तथा ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकरूपाणां चतुर्दशप्रक-3॥ तीनामुदीरणा त्रिप्रकारा । तद्यथा-अनादिर्धवाऽध्रुवा च । तथाहि-एतासां प्रकृतीनां ध्रुवोदयत्वादनादिरुदीरणा, अभव्यानां ध्रुवा, 12 भव्यानां तु क्षीणमोहगुणस्थानके आवलिकाशेषे व्यवच्छेदभावादध्रुवा। तथा स्थिरशुभे सेतरे-अस्थिराशुभसहिते तयोः, उपधातं वर्ज Page #7 -------------------------------------------------------------------------- ________________ प्रकृतेर्नामानि शाना० दर्श० विघ्नानाम् नामगोत्रयोः वेदनीयस्य मोहस्य आयुषः प्रकृत्युदीरणायां साद्यादिभंगयन्त्रम् मूलप्रकृतिषु सादिः अधुवा - अनादिः ध्रुवा भव्यानाम् १२ मेसमयाधिकाव शेषयावत् अभव्यानाम् त्रयोदशचरमसमयं यावत् | अप्रमतात्प्रतिपतताम् सादिस्थानमप्राप्तानां ११ तःप्रतिपतताम् भवप्रथमसमये प्रवर्त्तमा- भवान्त्यावलिनत्वात् कायामभवनात् ___ उत्तरप्रकृतिषु सम्यक्त्वात् प्रतिपतताम् भव्यानाम् सम्यक्त्वाप्राप्तानां (अनादिमिथ्यादृशां) अभव्यानाम् १२ मे समयाधिकाव० शेषे ध्रुवोदयत्वात् (विच्छेव्यवच्छेदात् दात्प्राक्) १३ मेव्यवच्छेदात् ___अधुवोदयत्वात् अध्रुवोदयत्वात् । मिथ्यात्वस्य ज्ञाना० ५-दर्श०४-विघ्न०५ रूपाणाम् (१४) स्थिर-अस्थिर-शुभ-अशुभ-तै० ७वर्णादि २०-अगु० निर्माणानाम् ३३ शेषाणाम् (११०) Page #8 -------------------------------------------------------------------------- ________________ प्रकृत्युदीरणा ॥४॥ DISCENDO ORDANCE यित्वा शेषनामध्रुवबन्धिनीनां च तैजससप्तकागुरुलघुवर्णादिविंशतिनिर्माणलक्षणानां सर्वसंख्यया त्रयस्त्रिंशत्संख्यानामुदीरणा त्रिधा, तद्यथा-अनादिर्बुवाऽध्रुवा च । तत्रानादित्वं ध्रुवोदयत्वात् । ध्रुवाऽभव्यानां, अध्रुवा भव्यानां सयोगिकेवलिचरमसमये व्यवच्छेदभा- | वात् । शेषाणां चाध्रुवोदयानां दशोत्तरशतसंख्यानामध्रुवोदयत्वादुदीरणा सादिः अध्रुवा च प्रागेवोक्ता ॥३॥ (उ०)-मिथ्यात्वस्योदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्धवाध्रुवा च । तत्र सम्यक्त्वप्रतिपत्तौ मिथ्यात्वस्योदयाभावान्नोश दीरणा, ततः पतित्वा मिथ्यात्वपाप्तौ पुनरपि भवति ततोऽसौ सादिः, सम्यक्त्वमप्राप्तस्यानादिः, अभव्यानां ध्रुवा, भव्यानामध्रुवा । है तथा ज्ञानावरणपश्चकदर्शनावरणचतुष्टयान्तरायपञ्चकरूपाणां चतुर्दशप्रकृतीनामुदीरणा त्रिप्रकाराऽनादिर्बुवाऽध्रुवा चेति । तथाहि-एतासां | ध्रुवोदयत्वादनादिरुदीरणा, अभव्यानाश्रित्य ध्रुवा, भव्यानां तु क्षीगमोहगुणस्थानके आवलिकाशेषे व्यवच्छेदादध्रुवा । तथा स्थिरशुभे | सेतरे-अस्थिराशुभसहिते, तयोर्विशेषणस्य परनिपात आपत्वात् , उपघातबर्जानां शेषनामध्रुवबन्धिनीनां च तैजससप्तकागुरुलघुवर्णादि विंशतिनिर्माणलक्षणानां सर्वसंख्यया त्रयस्त्रिंशत्संख्यानामुदीरणा त्रिधा-अनादिर्बुवाऽध्रुवा चेति । तत्रानादित्वं ध्रुवोदयत्वात् , ध्रुवाऽभव्यानां, अध्रुवा भव्यानां, सयोगिकेवलिचरमसमये व्यवच्छिद्यमानत्वात् ॥३॥ _इदाणिं साभित्तं ति दारं मूलपगतीणं उत्तरपगतीण य । तत्थ मूलपगतीणं तावघाईणं छउमत्था उदीरगा रागिणो य मोहस्स । तइयाऊण पमत्ता जोगंता उत्ति दोण्हं च ॥४॥ (चू०)-'घातीणं-घातिपगतीणं छउमत्था उदीरगा-सव्वे छउमत्था उदीरेंति। 'रागिणो य मोहस्स'त्ति-जे है रागिणो छउमत्था सव्वे ते मोहस्स उदीरगा, सब्वे छउमत्था ण उदीरंतित्ति दंसेति । ततियाऊणपमत्तं'ति-वेय reOCCADERS ॥४॥ Page #9 -------------------------------------------------------------------------- ________________ Dणियआउगाणं सव्वे पमत्ता जीवा उदीरगा, आउगस्स भयणा आवलियसेसे न उदीरेंति । 'जोगंता उत्ति दोण्हं च'-जोगस्स अन्तो जोगतो जाव जोगस्स अन्तो ताव णामगोयाण सब्वे उदीरगा॥४॥ मूलप्रकृत्युदीरणा स्वामिनः (मलय)-तदेवं कृता साधनादिप्ररूपणा। सम्प्रति मूलप्रकृत्यु दीरणास्वामिनमाह-'घाईणं'ति । घातिप्रकृतीनां-ज्ञानावरणदर्शनावरज्ञाना० दर्शना० विघ्नानाम् क्षीणमोहान्ताः णान्तरायरूपाणां सर्वेऽपि छद्मस्थाः क्षीगमोहपर्यवसाना उदीरकाः। मोहनीयस्य दशमान्ताः मोहनीयस्य तु रागिणः सरागाः-सूक्ष्मसंपरायपयवसाना उदीरकाः । वेदनीयस्य प्रमत्तान्ताः तृतीयस्य वेदनीयस्यायुषश्च प्रमत्ताः-प्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्यु-| आयुषः अचरमावलिकप्रमत्तान्ताः दीरकाः। केवलमायुपः पर्यन्तावलिकायां नोदीरका भवन्ति । तथा नाम गोत्रयोः सयोग्यताः द्वयोर्नामगोत्रयोोग्यन्ताः-सयोगिकेवलिपर्यवसानाः सर्वेऽप्युदीरकाः। इतिशब्दो भिन्नक्रमो गाथापर्यन्ते योजनीयः, स च मूलप्रकृत्युदीरणापरिसमाप्तिद्योतको वेदितव्यः ॥ ४॥ (उ०) तदेवं कृता साधनादिप्ररूपणा, अथ स्वामित्वप्ररूपणा कार्या । तत्र मूलप्रकृत्युदीरणास्वामिनमाह-घातिप्रकृतीनां ज्ञाना| वरणदर्शनावरणान्तरायरूपाणां सर्वेऽपि छमस्थाः क्षीणमोहान्ता उदीरकाः। मोहनीयस्य तु रागिणो सूक्ष्मसंपरायान्ता उदीरकाः। तृतीयस्य वेदनीयकर्मण आयुषश्च प्रमत्ताः प्रमत्तगुणस्थानान्ताः सर्वेऽप्युदीरकाः । केवलमायुषः पर्यन्तावलिकायां नोदीरका भवन्तीति की Page #10 -------------------------------------------------------------------------- ________________ कर्म प्रकृतिः 11 4 11 Kasa द्रष्टव्यम् । तथा द्वयोर्नामगोत्रयोर्योग्यन्ताः सयोगिकेवलिपर्यवसानाः सर्वेऽप्युदीरकाः । इतिशब्दो भिन्नक्रमो गाथान्ते योजनीयः, स च मूलप्रकृत्युदीरणाभिधानपरिसमाप्तिद्योतकः ॥ ४ ॥ इदाणिं उत्तरपगतीणं भण्ण विग्घावरणधुवाणं छउमत्था जोगिणो उ धुवगाणं । उवघायस्स तणुत्था तणुकिहीणं तणुगरागा ॥५॥ (०) - अंतरातियणाणावरणदंसणावरण चउक्का एते धुवा, एयासि चोदसण्हं पगतीणं सच्वे छउमत्था उदी| रगा । 'जोगिणो तु धुवगाणंति, सहजोगेण जोगिणा, धुवगाणं ति-धुवोदतीणं तेतीसाए पुग्वृत्ताणं सव्वे जोगिणो उदीरगा । 'उवघायस्स तणुत्था' - उवघातस्स सरीरणामाए उदए यहमाणस्स सव्वे उदीरगा । 'तणुकिट्टीणं' तिसुमकिट्टीणं 'तणुगरागो' त्ति - चरिमावलिगं मोत्तृणं सव्वे सुहुमरागा उदीरगा ॥ ५ ॥ ( मलय ० ) - तदेवं मूलप्रकृत्युदीरणास्वाम्युक्तः । साम्प्रतमुत्तरप्रकृत्युदीरणास्वामिनमाह – 'विग्घ' ति । 'विग्घ' त्ति - अन्तरायं ततोन्तराय पञ्चकज्ञानावरणपञ्चकदर्शनावरणचतुष्टय रूपाणां चतुर्दशानां ध्रुवोदयप्रकृतीनां सर्वे छद्मस्था उदीरकाः । तथा 'घुवगाणं' ति - नामध्रुवोदयानां त्रयस्त्रिंशत्संख्यानां तैजस सप्तकवर्णादिविंशतिस्थिरास्थिस्शुभाशुभागुरुलघुनिर्माणरूपाणां योगिनः - सयोगिकेवलिपर्यन्ता उदीरकाः । उपघातनाम्नस्तु तनुस्थाः शरीरस्थाः - शरीरपर्याप्त्या पर्याप्ता उदीरकाः । तनुकिट्टीनां सूक्ष्मकिट्टीनां, अर्थात् लोभसत्कानां तनुकरागाः - सूक्ष्मसम्पराया यावच्चरमावलिका न भवति तावदुदीरकाः ॥५॥ ( उ० ) - तदेवं मूलप्रकृत्युदीरणास्वाम्यभिहितः, अथोत्तरप्रकृत्युदीरणास्वामिनमाह - विघ्नाः पञ्चाऽन्तरायप्रकृतयः, आवरणानि Taza Sa | प्रकृत्युदी रणा ॥ ५ ॥ Page #11 -------------------------------------------------------------------------- ________________ ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयरूपाणि, तेषां चतुर्दशानां ध्रुवोदयकर्मणां सर्वे छमस्था उदीरकाः। तथा 'धुवगाणं'ति-नामध्रुवोदयानां प्रयस्त्रिंशत्संख्यानां तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणरूपाणां योगिनः-सयोगिकेवलिपर्यन्ता उदीरकाः। उपघातनाम्नस्तनुस्थाः-शरीरपर्याप्या पर्याप्ता उदीरकाः। तनुकिट्टीना-सूक्ष्मकिट्टीनामाल्लोभसत्कानां तनुकरागाः-मुक्ष्मसंपराया यावच्चरमावलिका न भवति तावदुदीरकाः ॥ ५॥ तसबायरपज्जत्तग सेयर गइजाइदिट्टिवेयाणं । आऊण य तन्नामा पत्तेगियरस्स उ तणुत्था ॥६॥ (चू०)—'तसबादरपज्जत्तगा सेतर'त्ति। सपडिवक्खो तसथावरबादरसुहमपजत्तअपजत्त चत्तारि गतीतो | एवं पंच जातीतो मिच्छदंसणातितिणिदिट्टीतो तिणि वेदा चत्तारि आउगाणि, एतासिं पणुवीसाण पगतीणं 'तण्णामा'-तण्णामा सव्वे उदीरगा। तं जहा-तसणामाए तसा। एवं सव्वे सरीरत्था वा अंतरगतीए वहमाणा वा उदीरगा। एवं सव्वेसिं भाणियव्वं । 'पत्तेगियरस्स उ तणुत्था'-पत्तेयसरीरणामाए साहारणसरीरणामाए य सव्वे सरीरोदए वट्टमाणा उदीरगा ॥६॥ (मलय०)-'तस' त्ति-त्रसबादरपर्याप्तानां सेतराणां सप्रतिपक्षाणां स्थावरमूक्ष्मापर्याप्तसहितानामित्यर्थः । तथा चतसृणां गतीनां, | पञ्चानां च जातीनां, तिसृणां दृष्टीनां-दर्शनानां मिथ्यादर्शनादीनां, त्रयाणां च वेदानां नपुंसकवेदादीनां, चतुर्णा चायुषा, सर्वसंख्यया पञ्चविंशतिप्रकृतीनां यथास्वं तन्नामानस्तत्तत्यकृतिनामान उदीरकाः, तद्यथा-वसनाम्नस्त्रसाः, ते च शरीरेऽपान्तरालगतौ च वर्तमाना उदीरकाः, एवं सर्वेषामपि भावनीयम् । तथा प्रत्येकनाम्न इतरस्य च साधारण नाम्नः तनुस्थाः-शरीरस्थाः शरीरपर्याप्त्या पर्याप्ता यथाक्रम Page #12 -------------------------------------------------------------------------- ________________ प्रकृत्युदी रणा प्रत्येकशरीरिणः साधारणशरीरिणश्च सर्वे उदीरकाः॥६॥ कर्मप्रकृतिः (उ०)-त्रसबादरपर्याप्तानां सेतराणां-सप्रतिपक्षाणां स्थावरसूक्ष्मापर्याप्तसहितानामित्यर्थः, तथा गतीनां चतसृणां, जातीनां पञ्चानां, दृष्टीनां तिसृणां मिथ्यात्वसम्यक्त्वमिश्रदृष्टिलक्षणानां, वेदानां त्रयाणां, आयुषां च चतुर्णा, सर्वसंख्यया पञ्चविंशतिप्रकृतीनां यथास्वं ॥६॥ तन्नामानस्तत्तत्प्रकृतिनिष्पन्ननामान उदीरकाः, तथाहि-त्रसनाम्नस्त्रसाः, बादरनाम्नो बादराः, ते च शरीरेऽपान्तरालगतौ च वर्तमाना उदीरकाः । एवं सर्वेषामपि भावनीयम् । तथा प्रत्येकनाम्न इतरस्य च साधारणनाम्नस्तनुस्थाः शरीरपर्याप्या पर्याप्ता इत्यर्थः । यथाक्रमं प्रत्येकशरीरिणः साधारणशरीरिणश्च सर्वे उदीरकाः॥६॥ आहारग नरतिरिया सरीरदुगवेयए पमोत्तूणं । ओरालाए एवं यदुवंगाए तसजियाउं ॥७॥ (चू०)-'आहारगनरतिरिया' इति-अणाहारगाणं पडिसेहो कीरइ, आहरगाजे णरतिरिता 'सरीरदुगवेदए प 197 मोत्तूणं'-तत्थ वेउब्वियआहारसरीरवेदेण मोत्तूणं 'उरालिए'त्ति-उरालियसरीरणामाए सव्वे उदीरगा। 'एवं तदु| वंगाए'-एमेव उरालितसरीरअङ्गोवंगणामाए, णवरिं 'तसजियाओ'-तसकाइगा उदिरेंति ॥७॥ (मलय०)-'आहारगति-ये नरा मनुष्यास्तिर्यश्चश्च आहारका ओजोलोमप्रक्षेपाहारणामन्यतममाहारं गृह्णन्तस्ते औदारिकशरीर-| नाम्नः । उपलक्षणमेतदौदारिकबन्धनचतुष्टयस्यौदारिकसंघातस्य चोदीरकाः, किं सर्वेऽपि ? नेत्याह-शरीरद्विकवेदकान् प्रमुच्य, शरीरद्विकमाहारकवैक्रियलक्षणं तत्स्थान् परित्यज्य । ते हि नौदारिकशरीरनामोदये वर्तन्ते, तत्कथं तस्योदीरकाः स्युः । तथवमुक्तेन प्रकारेण 'तदुवंगाए' ति तदगोपांगनाम्न औदारिकांगोपांगनाम्न उदीरका वेदितव्याः। केवलं ते त्रसकायिका एव, न स्थावराः, DDDDDAR ॥६ ॥ Page #13 -------------------------------------------------------------------------- ________________ तेषां तदुदयाभावात् ॥७॥ (उ०) आहारका ओजोलोमप्रक्षेपाहाराणामन्यतमाहारग्राहिणो ये नरा मनुष्यास्तिर्यश्चश्व । 'ओरालाए' त्ति-औदारिकशरीरनाम्नः, उपलक्षणादौदारिकबन्धनचतुष्टयस्यौदारिफसङ्घातनस्य च, उदीरकाः। किमविशेषेण सर्वेऽपि नेत्याह-शरीरद्विकमाहारकवैक्रियलक्षणं तद्वेदकान्-तत्स्थान् परित्यज्य । ते ह्यौदारिकशरीरनामोदय एव न वर्तन्त इति सुतरां न तदुदीरका इति त्यज्यन्ते । तथा एवमुक्तप्रकारेण, 'तदुवंगाए' त्ति-तदङ्गोपाङ्गनाम्नस्त एवोदीरका ज्ञातव्याः। केवलं ते त्रसजीवा एव, न स्थावरा अपि, तेषां तदुदयाभावात् । उक्तं च-""आहारी उत्तरतणु नरतिरि तव्वेयए पमोत्तण । उद्दीरति उरलं ते चेव तसा उवंग से ॥' अत्राहारीत्याहारकशरीरिणः, 'उत्तरतणु' त्ति-वैक्रियशरीरिणो देवान्नारकाँश्च नरतिरश्चोऽपि तद्वेदकान् प्रमुच्येति पूर्वार्धार्थः ॥ ७॥ वेउव्विगाइ सुरनेरईया आहारगा नरो तिरिओ । सन्नी बायरपवणो य लद्धिपजत्तगो होजा ॥८॥ (चू०) [आहारगा] वेउव्वितसरीरणामाए सब्वे सुरनेरतिगा उदीरगा आहारगा। अणाहारगे तु वेउब्वियसरीरस्स उदयो णत्थि तेण आहारग्गहणं । 'णरो तिरितो वा सण्णी'-जो नरो तिरितो वेउब्वियसरीरलद्धी सो उदीरेइ, सो णियमा सण्णी, असणीसु णत्थि। 'बायरपवणो य लद्धीपज्जत्तगो होजा'-बादरपवणोत्ति बादरवाउक्कातितो, लद्विपज्जत्तगोत्ति णियमा लद्धीए पज्जत्तगो, उदीरेति । लद्धिपज्जत्तगग्गहण वेउव्वितसरीरेण असंपुण्णो विरमइ ॥८॥ १ पञ्चसंग्रह उदीरणाकरणगाथा ७ MERODEGCICE Page #14 -------------------------------------------------------------------------- ________________ रणा (मलय०)-'वेउबिगाए' ति-वैक्रियशरीरनाम्नः, उपलक्षणमेतद्वैक्रियबन्धनचतुष्टयस्य वैक्रियसंघातस्य च, सुरा नरयिका वा 2 कर्मप्रकृतिः आहारका-ओजोलोमाद्यन्यतममाहारं गृह्णन्तः, यश्च नरस्तिर्यङ्वा संज्ञी वैक्रियलब्धिमान् , यश्च बादरपवनो दुर्भगनामोदयी लब्धि- प्रकृत्युदी | पर्याप्तको-वैक्रियशरीरलब्ध्या पर्याप्तः, ते सर्वेऽप्युदीरकाः॥ ८॥ ॥७॥ (उ०)—वैक्रियशरीरनाम्न उपलक्षणाद्वैक्रियबन्धनचतुष्टयस्य वैक्रियसङ्घातनस्य च सुरा नैरयिका वाऽऽहारका ओजोलोमान्यतमा-| महारग्राहिण आहारपर्याप्ता इतियावत् , यश्च नरस्तिर्यङ् वा संज्ञी वैक्रियलब्धिसंपन्नो, यश्च चादरपवनो दुर्भगनामोदयी लब्धिपर्याप्तको | वैक्रियशरीरलब्ध्या पर्याप्तो भवेत्ते सर्वेऽप्युदीरकाः ॥ ८॥ | वेउव्विउवंगाए तणुतुल्ला पवणबायरं हिच्चा । आहारगाए विरओ विउव्वयंतो पमत्तो य ॥९॥ N (चू०)-वेउव्वितअंगोवंगणामाए विउब्बितसरीरतुल्लं।-'पवणबायरं हिचत्ति-बादरवाउक्कातितं मोत्तणं. तमिणत्थि। 'आहारगाए विरओविउब्वयंतो पमत्तोय'। आहारजातं (गाए) आहारसरीरणामाए, विरतो-संजतो, विउब्वयंतोत्ति-वेउब्वियभावे बद्दमाणो, पमत्तो-पमायसहितो, उदीरेति तं आहारसरीरं ॥१॥ (मलय०)–'वेउब्धि'ति-क्रियाङ्गोपाङ्गनाम्न उदीरकास्तनुतुल्या-वैक्रियशरीरतुल्या वेदितव्याः।ये वैक्रियशरीरनाम्न उदीरकाः प्रागुपदिष्टास्त एव वैक्रियाङ्गोपाङ्गनाम्नोऽपि वेदितव्या इत्यर्थः। किं सर्वेऽपि ? नेत्याह-बादरपवन-बादरवायुकायिक हित्वा-परित्यज्य ||॥७॥ | शेषा द्रष्टव्याः। 'आहारगाए इत्यादि-आहारकशरीरनाम्नो विरतः-संयतस्तदाहारकशरीरं कुर्वन् प्रमत्तः प्रमादभावमुपगतः सन् उदीरको भवति ॥९॥ RAORDINDIAGNOT codreeceRODING Page #15 -------------------------------------------------------------------------- ________________ aira (उ० ) — वैक्रियाङ्गोपाङ्गनाम्न उदीरकास्तनुतुल्या वैक्रियशरीरतुल्या ज्ञातव्याः, ये वैक्रियनाम्न उदीरका उक्तास्ते एवास्यापि ज्ञेया इत्यर्थः । केवलं बादरपवनं - बादरवायुकायिकं हित्वा - परित्यज्य शेषा द्रष्टव्याः । 'आहारगाए' त्ति आहारकशरीरनाम्न उपलक्षणादाहारकाङ्गोपाङ्गस्याहारकबन्धनस्याहारकसङ्घातस्य च विरतः - संयतः विकुर्वन् - आहारकशरीरं कुर्वन् प्रमत्तः प्रमादभावमुपगतः सन्नुदीरको भवति । उक्तं च- ' ' आहारसत्तगस्स वि कुणइ पमत्तो विकुव्र्व्वता" ति ॥ ९ ॥ छण्हं संठाणाणं संघयणाणं च सगलतिरियनरा । देहत्था पज्जत्ता उत्तमसंघयणिणो सेढी ॥१०॥ (०) — छण्हं संठाणाणं संघयणाणं सगलतिरियनरो-पंचिदियतिरिक्खो मणुस्सो वा देहत्थो - सरीरणामाए उदये वहमाणो 'पजत्तो' त्ति-लद्धिए णियमा पज्जत्तो उदीरेति । एगवयणग्गहणा - एगो सव्वाणि संघयणसंठाणाणि न उदीरेति, जं चेव उदिण्णं तं चेव उदीरति । 'उत्तमसंघयणिणो सेढि 'त्ति-वज्ररिसभसंघयणी सेढि पडिवज्जति, सेससंघयणिणो न पडिवज्जंतित्ति निदरिसेइ ॥१०॥ (मलय ० ) – 'छण्हं'ति । सकलाः पञ्चेन्द्रियास्तिर्यश्चो मनुष्याश्च देहस्थाः - शरीरनामोदये वर्तमाना लब्ध्या पर्याप्ताः षण्णां संस्थानानां षण्णां च संहननानामुदीरका भवन्ति । इहोदयप्राप्तानामेवोदीरणा प्रवर्तते, नान्येषाम् । ततो यदा यत्संस्थानं संहननं वोदयप्राप्तं भवति तत्तदोदीर्यते, नान्यदन्यदेति द्रष्टव्यम् । तथोत्तमसंहननिनो-वज्र भनाराचसंहननिनः श्रेणि:- क्षपकश्रेणिर्भवति, न शेषसंहननिनः, तेन क्षपक श्रेणि प्रतिपन्ना वज्र भनाराचसंहननमेवोदीरयन्ति, न शेषसंहननानि, उदयाभावादित्यवसेयम् ॥ १० ॥ १ पञ्चसंग्रह उदीरणाकरणगाथा ९ SA Page #16 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥ ८ ॥ Rak ( उ० ) -- सकलाः पश्चेन्द्रियास्तिर्यश्वो नराश्च शरीरपर्याप्त्या पर्याप्ता देहस्थाः - शरीरनामोदये वर्तमानाः षण्णां संस्थानानां षण्णां च संहननानामुदीरका भवन्ति । इह येषामुदयस्तेषामेवोदीरणा प्रवर्तत इति यदा यत्संस्थानं संहननं वोदयप्राप्तं भवति तत्तदोदीर्यते नान्यदन्यदेति द्रष्टव्यम् । तथोत्तमसंहन निनो वज्रर्षभनाराचसंहननिनः श्रेणिः - क्षपक श्रेणिर्भवति, न शेषसंहननिनः, तेन क्षपकश्रेण्यारूढा वज्रर्षभनाराचसंहननमेवोदीरयन्ति, न शेषसंहननानि, उदयाभावादित्यवसेयम् ॥ १० ॥ चउरंसस्स तणुत्था उत्तरतणु सगल भोगभूमिगया । देवा इयरे हुंडा तसतिरियनरा य सेवा ॥ ११॥ ( ० ) - 'चउरंसस्स' - समचउरससंठाणस्स 'तणुत्था'- सरीरत्था 'उत्तरतणु सगल'त्ति- उत्तरसरीरा, वेउब्वियाहारगा उत्तर सरीरे वट्टमाणा पंचिंदिया, भोगभूभिगया - भोग भूमिगाय तिरिय मणुया, देवाय एए सब्वे उदीरगा । 'इतरे हुंडा,' इतरेत्ति- भणित सेसा । के ते १ एगिंदिता विगलिंदिता णेरतिगा सगलतिरियणरेसु वि अप्पज्जत्ता एते सव्वे सरीरत्था हुंडठाणस्स उदीरगा । 'तसतिरियनरा य सेवा,' इयरेत्ति अहिगारो, [पति ] तसतिरिया (य नरा) यत्ति तिरिक्खेसु जे तसकाइया विगलिंदिता, सगलतिरियणरेसु वि जे अपज्जत्तगा, एते सव्वे सेवहसंघयणस्स उदीरगा ॥ ११॥ ( मलय ० ) – 'चउरंसस्स' त्ति चतुरस्रस्यैव, समचतुरस्त्र संस्थानस्यैव, तनुस्थाः - शरीरस्था उत्तरतनवः - आहारकोत्तर वैक्रियशरीरिणो मनुष्यास्तिर्यञ्चश्व, सकलाः - सकलेन्द्रियाः, पञ्चेन्द्रिया इत्यर्थः । तथा भोगभूमिगता देवाश्चोदीरका भवन्ति । 'इयरे हुंड' चि-इतरे उक्तशेषा एकेन्द्रिय विकलेन्द्रियनैरयिका अपर्याप्तकाश्च पञ्चेन्द्रियतिर्यग्मनुष्याः एते सर्वेऽपि शरीरस्था हुंडसंस्थानस्योदीरका भवन्ति । प्रकृत्युदीरणा ॥ ८ ॥ Page #17 -------------------------------------------------------------------------- ________________ Ma GROCERE | 'तसतिरियनरा य सेवट्ट' त्ति-अत्रेतरे इत्यनुवर्तते, इतरे उक्तशेषाखसा द्वीन्द्रियादयः पञ्चेन्द्रियतिर्यङ्मनुष्याश्च सेवार्ताः-सेवार्तसंहन| नोपेताः सेवार्तसंहननस्योदीरकाः ॥११॥ | (उ०)-चतुरस्रस्यैव-समचतुरस्रसंस्थानस्यैव तनुस्थाः-शरीरपर्याप्या पर्याप्ता उत्तरतनवः-आहारकोत्तरवैक्रियशरीरिणो मनुष्यास्ति|र्यञ्चश्व, सकला:-पञ्चेन्द्रिया भोगभूमिगता देवाश्चोदीरका भवन्ति । इतरे-उक्तशेषा एकेन्द्रियविकलेन्द्रियनैरयिका अपर्याप्ताश्च पञ्चेन्द्रियतिर्यअनुष्याः शरीरस्था हुण्डसंस्थानस्योदीरका भवन्ति, वसतिर्यग्नराश्च, अत्रापीतरे इत्यनुवृत्त्या योज्यते, तत इतरे-उक्तशेषास्त्रसा द्वीन्द्रियादयः पश्चेन्द्रियतिर्यग्मनुष्याश्च सेवार्ताः-सेवार्तसंहननोदयभाजः सेवार्तसंहननस्योदीरकाः। विकलेन्द्रियेषु लब्ध्यपर्याप्तेष्वेव च पञ्चेन्द्रियतिर्यग्मनुष्येषु सेवाोंदीरणानियमाभिधानतात्पर्यकमेतदन्येषां प्रागुक्तत्वात् । उक्तं च--"छेवढगं तु वियला अपज्जत्ता" ॥११॥। | संघयणाणि न उत्तरतणूसु तन्नामगा भवंतरगा। अणुपुवीणं पराघायस्स उ देहेण पजत्ता ॥१२॥ (चू०)-'संघयणाणिण उत्तरतणूसुत्ति-वेउब्वियआहारगसरीरेसुणत्थि। 'तण्णामगा भवंतरगा अणुपुवीण, तण्णामगा-तग्गतिणामगा भवंतरे वदृमाणा अणुपुवीणंति-अणुपुब्विणामाणं । किं भणियं होति? णिरतगति आणुपुवीए णिरतितो अन्तरगतीए वद्यमाणो उदीरगो। एवं सेसाण वि भाणियब्वं । 'पराघायस्स उ देहेण पज्जत्त'त्ति-पराघातणामाए देहेण पज्जत्तत्ति-सरीरपज्जति, सरीरपज्जत्तीए पज्जतिं गया सरीरोदए वढमाणा सब्वे उदीरगा ॥१२॥ १ पञ्चसंग्रह उदीरणाकरणगाथा १२ GISUGARSO Page #18 -------------------------------------------------------------------------- ________________ प्रकृत्युदी रणा | (मलय०)-'संघयणाणि' त्ति । उत्तरतनुषु-वैक्रियाहारकशरीरेषु संहननानि न भवन्तीति-पण्णां संहननानामेकतमदपि संहननं न कर्मप्रकृतिः भवति, तेनैकस्यापि संहननस्योदीरका न भवन्ति । तथानुपूर्वीणां-नरकानुपूर्व्यादीनां चतसृणां तन्नामकास्तत्तदानुपूर्व्यनुयायिनार- कादिनामानो भवान्तरगाः-भवापान्तरालगतौ वर्तमाना उदीरकाः वेदितव्याः। तद्यथा-नारकानुपूर्व्या नारको भवापान्तरालगतौ वर्त्त-| मान उदीरकः, तिर्यगानुपूास्तिर्यगित्यादि । तथा पराघातनाम्नः शरीरपर्याप्त्या पर्याप्ताः सर्वेऽप्युदीरकाः ॥१२॥ 17 (उ०)-उत्तरतनुषु-वैक्रियाहारकशरीरेषु नरतिर्यक्ष्वपि संहननानि न भवन्ति, पण्णां संहननानामेकतरमपि संहननं न भवतीत्यर्थः, Y| तेन ते उदयाभावादेकस्यापि संहननस्योदीरका न भवन्ति । उक्तं च-"वेउब्वियाहारगउदये न जरा वि हुंति संघय ।अत्रापि| शब्देन वैक्रियशरीरिणस्तियश्चो गृह्यन्ते । तथानुपूर्वीणां नरकानुपूर्व्यादीनां चतसृणां तन्नामकाः--तत्तदानुपूर्वीपर्यायघटितनारकादिनामानो भवान्तरगाः-भवान्तरालगतौ वर्तमाना उदीरका बोद्धव्याः । तथाहि-नरकानुपूर्व्या नारको भवान्तरालगतौ वर्तमान उदीरकः, तिर्य तिर्यगानुपूर्व्या इत्यादि । तथा पराघातनाम्नः शरीरपर्याप्या पर्याप्ताः सर्वेऽप्युदीरकाः ॥१२॥ बायरपुढवी आयावस्स य वजितु सुहुमसुहुमतसे । उज्जोयस्स य तिरिओ उत्तरदेहो य देवजई ॥१३॥ (चू०)–'बायरपुढवी आतावस्स त' बादरपुढविकातितो पजत्तगो आतवणामाए उदीरगो । यसद्देण पज्जत्तगो अणुकडिजति । 'वज्जितु सुहम सुहमतसे उज्जोयस्स य तिरिओ उत्तरदेहो य देवजह, सब्वे सुहमा पज्जेत्त, तेउकातिया वाउकातिया यसव्वे वज्जेत्तु, उज्जोवणामाए पजत्ततिरिउत्ति-एगिदियविगलिंदियपंचिंदिएम, एग १ पञ्चसंग्रह उदोरणाकरणगाथा १३ DSCGODSODra DOORDGOD ॥ ९ ॥ Page #19 -------------------------------------------------------------------------- ________________ ASARAGAODPRGROEGE वयणत्यो पुव्वुत्तो, उत्तरदेहो य देवजती, जो वि उत्तरसरीरे वदृति देवोजति वा, सो वि उज्जोवणामस्स उदीरगो॥ __(मलय०)–'वायरपुढवित्ति। आतपनाम्नो बादरपृथ्वीकायिक उदीरकः। चशब्दस्यानुक्तार्थसमुच्चायकत्वात् बादरपृथ्वीकायिकोऽपि पर्याप्तो द्रष्टव्यः । तथा सूक्ष्मान्-सूक्ष्मैकेन्द्रियान् सूक्ष्मत्रसांश्च-तेजोवायुकायिकान् वर्जयित्वा शेषास्तिर्यश्चः-पृथिव्यम्बुवनस्पतयो विकले /न्द्रियाः पञ्चेन्द्रियाश्च लब्धिपर्याप्ता उद्योतनाम्नो यथासंभवमुदीरकाः। तथोत्तरदेहे-उत्तरशरीरे यथासंभवं विक्रिये आहारके च वर्तमानो | देवो यतिश्चोद्योतनाम्न उदीरको भवति ॥१३॥ (उ०)-आतपनाम्नो बादरपृथ्वीकायिक उदीरकः । चशब्दस्यानुक्तसमुच्चयार्थत्वात् सोऽपि पर्याप्तो द्रष्टव्यः । तथा सूक्ष्मान्सूक्ष्मैकेन्द्रियान् सूक्ष्मत्रसाँश्च-तेजोवायुकायिकान् द्विविधानपि वर्जयित्वा शेषास्तिर्यश्चः-पृथिव्यम्बुवनस्पतयो विकलेन्द्रियाः पञ्चेन्द्रियाश्च लब्धिपर्याप्ता उद्योतनाम्नो यथासंभवमुदीरकाः । तथोत्तरदेहे--उत्तरशरीरे यथासंभवं वैक्रिये आहारके च वर्तमानो देवो यतिश्चोद्योतनाम्न 15 उदीरको भवति । उक्तं च-"पुढवीआउवणस्सह बायरपज्जत्तउत्तरतणू य । विगलपणिदियतिरिया उज्जोवुद्दीरगा भणिया' इति ॥१३॥ सगलो य इट्टखगई उत्तरतणूदेवभोगभूमिगया । इट्ठसराएँ तसो वि इयरासि तसा सनेरइया ॥१४॥ (०)-'सगलोय'त्ति-पंचिंदितो तिरियणरा। चसद्दा सरीरपजत्तीए पजत्तगो 'इट्ठखगइए'-पसत्थविहायगतीणामाए। 'उत्तरतणु'त्ति-उत्तरवेउवितए वट्टमाणा तिरियमणुया सव्वे, 'देवभोगभूमिगया-सव्वे देवा, सब्वे भोगभूमिगा, उदीरगा'इसराए तसोवि यत्ति, इसराएत्ति-सुस्सरणामाए सगलतिरियणरउत्तरतणुदेवभोग १ पञ्चसंग्रह उदीरणाकरण गाथा१४ 2RSDCGS Page #20 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः प्रकृत्युदीरणा ॥१०॥ RADITOROSCHOT भोमाय भासापजत्तीए पज्जत्तगाएते सव्वे उदीरगा। 'तसोविय'त्ति-बितिदियादिणो वि तसकातिगा भासा पज्जत्तगा सुस्सरनामाए केइ उदीरगा। 'इयरासिं तसा सणेरतिय'त्ति, इयरासिं ति-अपसत्थविहायगतिदूसरणामाणं तसा सणेरइयत्ति-विगलिंदिताणेरतिता य पंचिंदिया विकेइ अपसत्थविहायगतिनामाए सरीरपज्जत्तीए पज्जत्तगा उदीरगा। दुस्सरणामाए विसवणेरइता भासापजत्तीए पजत्तगा उदीरगा । विगलपंचिंदियतिरियमणुया भयणिजा॥१४॥ (मलय०)–'सगलो'त्ति सकल:-पञ्चेन्द्रियस्तिर्यङ्मनुष्यो वा शरीरपर्याप्त्या पर्याप्तः प्रशस्तविहायोगत्युदये वर्तमानः। तथोत्तरस्यां तनौ-वैक्रियशरीररूपायां वर्तमानाः सर्वे तिर्यञ्चो मनुष्याश्च । तथा सर्वे देवाः-सर्वे च भोगभूमिगताः । इष्टखगतेः प्रशस्तविहायोगते| रुदीरकाः । तथेष्टखरनाम्नः-सुस्वरनाम्नस्त्रसाः-दीन्द्रियादयः। अपिशब्दात्प्रागुक्ताश्च पञ्चेन्द्रियतिर्यगादयो भाषापर्याप्त्या पर्याप्ता यथा संभवमुदीरकाः। तथेतरयोरप्रशस्तविहायोगतिदुःस्वरनाम्नोस्त्रसाः-विकलेन्द्रियाःसनैरयिकाः-नैरयिकसहिताः। तथा पञ्चेन्द्रियतियङ्| मनुप्याः केचन यथासंभवमुदीरका वेदितव्याः॥१४॥ (उ०) सकलः पश्चेन्द्रियस्तियङ्मनुष्यो वा शरीरपर्याप्तिपर्याप्त उदितप्रशस्तविहायोगतिः, तथोत्तरस्यां तनौ वैक्रियाहारकशरीररूपायां वर्तमानाः सर्वे तिर्यङ्मनुष्याः, तथा सर्वे देवाः, सर्वे च भोगभूमिगता इष्टखगतेः-प्रशस्तविहायोगतरुदीरकाः। तथेष्टस्वरनाम्नःसुखरनाम्नस्त्रसा द्वीन्द्रियादयः, अपिशब्दात्प्रागुक्ताश्च पञ्चेन्द्रियादयो भाषापर्याच्या पर्याप्ता यथायोगमुदीरकाः। तथेतरयोरप्रशस्तविहायोगतिदुःस्वरनाम्नोस्त्रसा:-विकलेन्द्रियाः, यथासंभवं केचन च पश्चेन्द्रियतिर्यङ्मनुष्याः, सनैरथिका नैरयिकसहिता उदीरकाः॥१४॥ ॥१०॥ Page #21 -------------------------------------------------------------------------- ________________ | उस्सासस्स सराण य पज्जत्ता आणपाणभासासु । सव्वण्णुणुस्सासो भासा वि य जान रुज्झंति ॥१५॥ __(चू०) उस्सासणामस्स आणापाणुपजत्तीए पज्जत्ता सव्वे उदीरगा । सुस्सरदुस्सराणं भासापज्जत्तीए पज्जत्तिगा उदीरगा। 'सवण्णूणुस्सासो भासा वि य जा ण रुज्झंति-सवण्णूणं केवलीणं ऊस्सासभासातो जाव ण | |णिरुज्झति ताव उदीरेति, परत्थ उदयाभावातो णत्थि उदीरणा ॥१५॥ (मलय०)–'उस्सासस्स' ति । उच्छ्वासस्वरशब्दयोरानप्राणभाषाशब्दाभ्यां सह यथासंख्येन योजना । सा चैवं-उच्छ्वासनाम्नः प्राणापानपर्याप्त्या पर्याप्ताः सर्वेऽप्युदीरकाः । 'सराण य' त्ति-द्वित्वेऽपि बहुवचनं प्राकृतत्वात् , ततः स्वरयोः सुस्वरदुःस्वरयोः प्रागुक्ता उदीरकाः सर्वेऽपि भाषापर्याप्त्या पर्याप्ता द्रष्टव्याः। यद्यपि स्वरयोः प्रागेवोदीरका उक्तास्तथापि ते भाषापर्याप्त्या पर्याप्ता एवोदीरका वेदितव्या इति विशेषोपदेशनार्थ पुनरुपादानम् । तथा सर्वज्ञानां-केवलिनामुच्छ्वासभाषे यावन्नाद्यापि निरोधमुपगच्छतस्तावदुदीर्यते, तन्निरोधानन्तरं तूदयाभावानोदीरणा भवति ॥१५॥ (उ०)-उच्छ्वासस्य स्वरयोश्चानपाणभाषापर्याप्तिभ्यां पर्याप्ताः सर्वेऽप्युदीरकाः । यथासंख्येन योजनात् सप्तम्याश्च तृतीयार्थत्वात उच्छ्वासनाम्नः प्राणापानपर्याप्या पर्याप्ताः सुस्वदुःस्वरयोश्च भाषापर्याप्त्या पर्याप्ता उदीरका द्रष्टव्या इत्यर्थः । यद्यपि स्वरयोरुदीरकाः | प्रागवोक्तास्तथापि भाषापर्याप्त्या एवोदीरका इति विशेषोद्योतनाय पुनरुपादानम् । तथा सर्वज्ञानां-केवलिनामुच्छ्वासभाषे यावन्न निरो-| धमुपगच्छतस्तावदुदीयते, तन्निरोधानन्तरं तूदयाभावादेव नोदीरणा ॥१५।। SODOHOICEGOR Page #22 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥११॥ ट्र देवो सुभगाइज्जाण गव्भवक्कंतिओ य कित्तीए । पज्जत्तो वज्जित्ता ससुहुमणेरइयसुहुमतसे ॥१६॥ ( ० ) - 'देवो सुभगादेजाण गन्भवक्कंतिओ य-सुभगनामाणं आदेजनामाण य केदि देवा 'गन्भवक्कंतितो' त्ति - गन्भवक्कंतितो य तिरियमणुयो उदीरगो । 'कित्तीए पजत्तो' -जसकीत्तिणामाए पज्जत्तगणामोदए वट्टमाणा उदीरगा । 'वज्जित्ता समुह मनेरइय सहुमत से - सव्वे समुहमणेरतिए तेउक्कातियं वाउक्कातिय मोत्तुण सेसा | केवि उदीरगा ॥१६॥ (मलय ० ) – 'देवो' त्ति । देवो इत्यादौ जातावेकवचनम् । केचिद्देवाः केचित्तिर्यङ्मनुष्याः गर्भव्युत्क्रान्ताः सुभगादेयनाम्नोरुदीरकाः ये तदुदये वर्तन्ते । तथा सूक्ष्मैकेन्द्रियसहितान् नैरयिकान् सूक्ष्मत्रसांच वर्जयित्वा शेषाः पर्याप्तकनामोदये वर्तमाना यशः कीर्तेरुदीरकाः ॥ १६ ॥ (उ०)—'देवो' इत्यादौ जात्यपेक्षमेकवचनं, केचिद्देवाः केचित्तिर्यग्मनुष्या गर्भव्युत्क्रान्ताः सुभगादेयनाम्नोरुदीरकाः, ये तदुदयभाजो भवन्ति । तथा सूक्ष्मैकेन्द्रियसहितान्नैरयिकान् सूक्ष्मत्रसाँश्च वर्जयित्वा शेषाः पर्याप्तकनामोदये वर्तमाना यशः कीर्तेरुदीरकाः ॥१६॥ गोउत्तमस्स देवा रा य वइणो चउण्हमियरासिं । तव्वइरित्ता तित्थगरस्स उ सव्वणुआए भवे ॥१७॥ (०) - 'गोउत्तमरस देवा नरा यत्ति - उच्चागोयस्स सब्वे देवा उदीरगा 'णराय'त्ति- मणुयाण वि कोति उच्चागोयं उदीरेति । 'वइणों' यत्ति जोबिणजातितो यती सो वि उच्चागोयं उदीरेति । चसदो पत्तेयं पत्तेयं । 'चतुन्ह प्रकृत्युदीरणा ॥११॥ Page #23 -------------------------------------------------------------------------- ________________ Ge | मियरासिं तव्वइरित्ता' चतुण्ह मियरासित्ति-दृभगअणादिजअजसकित्तीणियागोयाणं 'तव्वतिरित्तंति-भणिय सेसा । के ते? भण्णइ-एगिंदिया विगलिंदिया समुच्छिममणुयतिरियणेरतिया एते सब्बे दूभगअणादेजाणं उदीरगा। सव्वे सुहमा रतिया सव्वे य अपजत्तगा एते अजसकित्तिणामाए उदीरगा। सव्वे रतिया सव्वे तिरिक्खजोणिया मणुएसु य जातिमते वयमंते मोत्तूणं सेसा णीयागोयरस उदीरगा सव्वे । 'तित्थगरस्स उ सब्वन्नूयाए भवे-तित्थकरणामाए सवण्णुआय-केवल] केवलणाणाउप्पण्णे उदीरगो भवति ॥१७॥ __(मलय०)–'गोउत्तमस्स'त्ति । सर्वे देवा मनुष्या अपि च केचिदुच्चैःकुलसमुत्पन्नास्तथा वतिनो-नीच!त्रिणोऽपि पञ्चमहाव्रतसम| लंकृतगात्रयष्टय उच्चर्गोत्रस्योदीरकाः । तथा इतरासां चतसृणां प्रकृतीनां-दुर्भगानादेयायशःकीर्तिनीचैर्गोत्राणां तद्वयतिरिक्ता-उक्तव्यतिरिक्ता वेदितव्याः। तत्र दुर्भगानादेययोरेकेन्द्रियविकलेन्द्रियसंमूर्छिमतिर्यङ्मनुष्यनैरयिकाः, अयश-कीर्तेश्च सर्वे सूक्ष्माः सर्वे च | नैरयिकाः सर्वे च सूक्ष्मत्रसाः सर्वेऽप्यपर्याप्तकनामोदये वर्तमानाः । नीचर्गोत्रस्य पुनः सर्वे नैरयिकाः सर्वे तिर्यश्चो मनुष्या अपि | विशिष्टकुलोत्पन्नान् वतिनश्च मुक्त्वा शेषाः सर्वेऽप्युदीरका द्रष्टच्याः। तथा तीर्थकरनाम्नः सर्वज्ञतायां सत्यां भवेदुदीरणा, नान्यदा, IN3 | उदयाभावात् ॥१७॥ | (उ०) सर्वे देवा नरा अपि केचिदुच्चैःकुलसमुत्पन्ना वतिनश्च-नीचैर्गोत्रोत्पन्ना अपि पञ्चमहाव्रतभारोद्वहनवृषभा उचैर्गोत्रस्योदीर| काः । तथेतरासां चतसृणां प्रकृतीनां दुर्भगानादेयायशःकीर्तिनीचैर्गोत्राणां तद्वयतिरिक्ता भणितोद्धरिता बोद्धव्याः। तत्र दुर्भगानादे| ययोरेकेन्द्रियसंमूर्छिमतिर्यग्मनुष्यनैरयिकाः, अयशाकीर्तेश्च सर्वे सूक्ष्माः सर्वे च नैरयिकाः सर्वे च सूक्ष्मत्रसाः सर्वेऽप्यपर्याप्तकनामक &SCENDI Page #24 -------------------------------------------------------------------------- ________________ प्रकृत्युदीरणा ॥१२॥ मोदये वर्तमानाः, नीचैर्गोत्रस्य तु सव नरयिकाः सर्वे तिर्यञ्चो विशिष्टकुलोत्पन्नान वतिनश्च विहाय सर्वेऽपि मनुष्याश्चोदीरका द्रष्टव्याः। कर्मप्रकृतिः|| तीर्थकरनाम्नस्तु सर्वज्ञतायां सत्यां भवेदुद्दीरणा, नान्यदा, उदयाभावात् ॥१७॥. .......... इंदियपज्जत्तीए दुसमयपजत्तगाए पाउग्गा । निद्दापयलाणं खीणरागखवगे परिच्चज ॥१८॥ (चू०)-इंदियपजत्तीए पज्जत्तो दुसमयातो आढवेत्तु णिहापयलाणं उदीरणाए पाउग्गो भवति । खीणराग खवगखीणकसायखवगे मोनूणं तेसु उदओ णत्थि त्ति ॥१८॥ (मलय०)—'इंदिय'त्ति-इन्द्रियपर्याप्या पर्याप्ताः सन्तो द्वितीयसमयादारभ्येन्द्रियपर्याप्यनन्तरसमयादारभ्येत्यर्थः । निद्रापचलयो| रुदीरणाप्रायोग्या भवन्ति । किं सर्वेऽपि ? नेत्याह-क्षीणरागान् क्षपकांश्च परित्यज्य । उदीरणा हि उदये सति भवति, नान्यथा । न |च क्षीणरागक्षपकयोनिद्राप्रचलोदयः संभवति 'निहादुगस्स उदओ खीणगखवगे परिच्चज्ज' इतिवचनापमाण्यात् । ततस्तान् वयित्वा | शेषा निद्रापचलयोरुदीरका वेदितव्याः॥१८॥ | (उ०)-इन्द्रियपर्याच्या पर्याप्ताः सन्तो द्वितीयसमयादारभ्येन्द्रियपर्याप्त्यनन्तरसमयादारभ्येत्यर्थः, निद्रापचलयोरुदीरणाप्रायोग्या | भवन्ति । सर्वत्राविशेषप्राप्तौ नियममाह-क्षीणरागान् क्षपकाँश्च परित्यज्य । उदीरणा [दयाविनाभाविनी, न च क्षीणरागक्षपकयो| निंद्राप्रचलोदयः संभवति, 'णिहादुगस्स उदयप खीणा खवगे परिचज' इति वचनप्रामाण्यात् । ततस्तान् वर्जयित्वा शेषा निद्राप्रचलयोरुदीरका बोद्धव्याः । एतच्च सत्कर्मग्रन्थादिप्रसिद्ध ग्रन्थकृन्मतं । ये तु कर्मस्तवकारादयः क्षपकक्षीणमोहयोरपि निद्राद्विकस्योदयमिच्छन्ति तन्मते उदये सत्युदीरणाया अवश्यंभावात् क्षीणरागमन्तावलिकाभाविनं मुक्त्वा तदारतः सर्वेऽपि जीवा इन्द्रियपर्याप्त्या DDNESDOG CHODCCCES. ॥१२॥ Page #25 -------------------------------------------------------------------------- ________________ पर्याप्ता निद्राप्रचलयोरुदीरका द्रष्टव्याः । तदुक्तं तन्मतानुसारेणैव पञ्चसंग्रहे - " मोत्तूण खीणरागं इंदियपज्जत्तगा उदीरंति । निद्दापयला" ||१९|| इति ॥ १८ ॥ निद्दानिद्दाईण वि असंखवासा य मणुयतिरिया य । वेउव्वाहारतणू वज्जित्ता अप्पमते य ॥ १९ ॥ (०) - णिद्दाणिद्दादिणं पि-णिद्दाणिद्दापयलापयलाथीण गिद्धीणं पि एमेव । इंदियपज्जत्तीए दुसमयपज्जत्तगादी उदीरणाए पातोग्गो भवति । असंखवासाउ मणुया य तिरिया य 'वेउव्वाहारतणूवजित्ता' संखवासाउगतिरियमणुवेउब्वियसरीरिणो (आहारगसरीरिणो ) अपमत्तसंजए मोत्तूण एतेसिं थीणगिद्वितिगस्स उदओ णत्थित्ति किचा सेसा सव्वे उदीरगा ॥ १९ ॥ (मलय ० ) – 'निद्द' त्ति - असंख्येयवर्षायुषो मनुष्यतिरश्रो वैक्रियशरीरिण आहारकशरीरिणोऽप्रमत्तसंयतांच मुक्त्वा शेषाः सर्वेऽपि निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धानामुदीरका वेदितव्याः ॥ १९ ॥ ( उ०) - असंख्येयवर्षायुषो मनुष्यतिरश्च वैक्रियशरीरिण आहारकशरीरिणोऽप्रमत्तसंयताँश्च मुक्त्वा शेषाः सर्वेऽपि निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धानामुदीरकाः ॥ १९ ॥ वेयणियाण पमत्ता ते ते बंधंतगा कसायाणं । हासाईच्छक्कस्स य अपुव्वकरणस्स चरमंते ॥२०॥ (०) - सातावेयणीयाणं एतेसिं उदए वहमाणा पमत्तजीवा सच्वे उदीरगा । 'ते ते बन्धंतगा कसायाणं'ति Ka Page #26 -------------------------------------------------------------------------- ________________ रणा जे जे जीवा बन्धंतगा कसायाणं ते ते कम्माणं उदीरगा। तं जहा-अणंताणुबन्धीणं मिच्छदिट्ठी सासायणसकर्मप्रकृतिःम्मदिट्ठी य, जं वेयगा अणंताणुबन्धीणं तो णियमा उदीरगा। अपच्चक्खाणावरणीयाणं असंजया सब्वे उदीरगा। प्रकृत्युदी 4] पच्चक्खाणावरणीयाणं जाव संजयासंजए ताव सव्वे उदीरगा। संजलणकोहमाणमायालोभाणं अप्पप्पणो जाव ॥१३॥ Vबन्धवोच्छेयसमओ ताव हेढिल्ला सव्वे उदीरगा। 'हासाइ छक्कस्स य अपुवकरणस्स चरिमंते'-हासरतिअरतिसोगभयदुगंछाण जाव अपुव्वकरणस्स चरिमसमओ ताव सब्वे हेडिल्ला उदीरगा॥२०॥ (मलय०)—'वेयणियाण'त्ति-वेदनीययोः सातासातरूपयोः प्रमत्ताः-प्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्युदीरकाः। तथा ये ये जीवा | येषां येषां कषायाणां बन्धकास्ते ते तेषां तेषां कषायाणामुदीरका वेदितव्याः, यतो यानेव कषायान् वेदयते तानेव बध्नाति जे वेयर ST से बंधइ' इतिवचनात् , उदये च सत्युदीरणा, ततो युक्तमुक्तं 'ते ते बंधंतगा कसायाणं' इति । तत्र मिथ्यादृष्टिसासादना अनन्तानुब| निधनामुदीरकाः तेषां तद्वेदकत्वात् । अप्रत्याख्यानानामविरतसम्यग्दृष्टिपर्यन्ताः, प्रत्याख्यानावरणानां देशविरतिपर्यन्ताः, संज्वलनक्रोधमानमायालोभानां स्वस्वबन्धव्यवच्छेदादाक् उदीरकाः, हास्यादिषट्कस्यापूर्वगुणस्थानकान्ता उदीरकाः ॥ २०॥ (उ०) वेदनीययोः सातासातरूपयोः प्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्युदीरकाः, नान्ये, अन्येषामतिविशुद्धत्वेन सातासातोदीर-13 णायोग्याध्यवसायस्थानाभावात् । तथा ये ये येषां येषां कषायाणां बन्धकास्ते ते तेषां तेषां कषायाणामुदीरकाः, 'जे वेयइ से बंधइ' ॥१३॥ | इतिवचनात् , वेद्यमानानामेव कषायाणां बन्धसंभवात् , उदये च सत्युदीरणासंभव इति युक्तमुक्तं ते ते बघ्नन्तः कपायाणामुदीरका इति । तत्रानन्तानुबन्धिनां सासादनान्ताः, अप्रत्याख्यानकषायाणामविरतसम्यग्दृष्टयन्ताः, प्रत्याख्यानावरणकषायाणां देशविरतान्ताः, लोभ CARROSPACEADY Page #27 -------------------------------------------------------------------------- ________________ वर्जानां संज्वलनानां स्वबन्धं यावत्संज्वलनलोभस्य च बादरस्यानिवृत्तिवादरसंपरायान्ता उदीरकाः । किट्टीकृतस्य तु लोभस्य सूक्ष्म* संपराया उदीरका इत्युक्तं प्रागेव । हास्यादिषट्कस्य तु अपूर्वकरणगुणस्थानकान्ता उदीरकाः ॥ २०॥ जावूणखणो पढमो सुहरइहासाणमेवमियरासिं । देवा नेरइया वि य भवठिई केइ नेरइया ॥२१॥ (चू०)–'ऊण खणोत्ति-जाव पढमो अन्तोमुहुत्तो ताव सब्वे देवा 'सुहरतिहासाणं'ति उदीरगा हवंति। परतो विवज्जासएण वि उदीरंति । 'एवमियरासिं'ति-असायअरइसोगाणं जाव पढमो अन्तोमुहुत्तो ताव असातअरतिसोगाणं सव्वे रइगा उदीरगा भवंति। "भवद्विति केति णेरतिगा-भवहितिं ति सव्वाउगका| लोत्ति-केती णेरइगा सव्वमेव नेरइगभवहितिं असायअरतिसोगाणं उदीरगा भवंति । एगेगपगती उदीरणासामित्तं भणितं ॥२१॥ (मलय०)-'जत्ति-यावत्प्रथमः क्षणः किंचिदूनो भवति, प्रथममन्तर्मुहूत यावदित्यर्थः, तावन्नियमाद्देवाः सुखरतिहास्यानामुदीरका वेदीतव्याः, परतस्त्वनियमः । एवं किंचिदूनं प्रथमं क्षणं यावत् नैरयिका इतरासामसातवेदनीयारतिशोकप्रकृतीनां नियमादुदीरकाः, परतस्तु तीर्थकरकेवलज्ञानलाभादौ विपर्यासोऽपि भवति । केचित्पुन रयिकाः सकलामपि भवस्थितिं यावदसातवेदनीयारतिशोकानामुदीरका भवन्ति ॥ २१ ॥ Page #28 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥ १४ ॥ UNT D सर्वे छद्मस्थाः ५ विघ्न ९ आवरणानाम् तै० ७ - वर्णादि २० - स्थिरअस्थिर - शुभ-अशुभ- अगु- सयोग्यन्ताः रुलघु निर्माणानां (३३) उपघात - पराघातयोः लोभस्य त्रसादि ३ - स्था० ३-४ ग ति-५ जाति- ३ दर्श० मोह०वेद ३ - आयु ४ (२५) र्णाम् प्रत्येक साधारणयोः औदारिकषट्कस्य औदा० उपांगस्य वैक्रियषट्कस्य उत्तरप्रकृत्युदीरणास्वामिनः | वैक्रियोपांगस्य सर्वे देहपर्याप्ताः दशमान्ताः तत्तन्नामोदय वर्तिनः यथा त्रसस्य त्रसाः बादरस्य वादराः (भवस्था अपांतरालगाश्च) देहस्थाः तदुदयवन्तः आहारका नृतिर्यचः वैक्रियाहारक देहावेदकाः औदारिकषट्कोदीरकास्त्रसाः आहारका देवा नारकाश्च तल्लब्धिकाः संज्ञिनृतिर्यचः लब्धिपर्याप्तबादरवायचोऽपि. आहारकसप्तकस्य संघयणसंस्थानषट्कयोः ४ आनुपूर्वीणाम् आतपस्य उद्योतस्य सुखगतेः सुस्वरस्य कुखगति - दुःस्वरयोः वैक्रियदेषट्कोदीरका अ पवनाः प्रमत्तगुणस्थाः देहस्थास्तत्तन्नामोदद्यवर्तिनः भवापान्तराले तदुदयवन्तः पर्याप्तबादर पृथ्वीकायाः बा० पृथ्वी - अप-वनस्पतिविकलेंद्रिय - लब्धिपर्याप्तपंचेन्द्रिया उत्तरदेहिनः देवा मुनयश्च. देहपर्याप्ता अनारकपंचेन्द्रि याः ( उत्तरवैबै० तिर्यग्मनुष्या|णाम् युगलिकानां च नियमात्) भाषापर्याप्तास्त्रसाः विकलेन्द्रियाः- केचन पंचे० तिर्यग्मनुष्याः सर्वेनार काश्च. Vina प्रकृत्युदी रणा ॥१४॥ Page #29 -------------------------------------------------------------------------- ________________ rak उच्छ्वासस्य सुभगादेययोः यशसः उच्चैर्गोत्रस्य दुर्भगानादेययोः अयशसः नीचैर्गोत्रस्य जिननाम्नः निद्राप्रचलयोः उच्छ्वासपर्याप्ताः (सर्वज्ञानां स्त्यानधित्रिकस्य त्वनिरोधं यावत्) केचिद्देवाः केचित्गर्भजाश्च सूक्ष्मैकेन्द्रियनारकाग्निवायुवर्जपर्याप्ताः वेदनीयद्विकस्य सर्वेदेवाः कुलजा नरा व्रति नश्च. अगर्भजा नारकाश्च नियमेन शेषा अनियमेन सूक्ष्मनारकाग्निवायवोऽपर्याशाश्च नियमेन शेषा अनियमेन. अदेवाः (तत्र मनुष्याः कुल जान् प्रतिनश्च विहाय ) केचित्सर्वशाः इन्द्रियपर्याप्त्यनंतर मक्षपकक्षीणरागाः (पंचसं० कर्मस्तवादौ क्षीणरागान्त्यावलिकार्वाग्विर्त्तिनः ) अनंता० ४ र्णाम् अप्रत्या० ४ र्णाम् प्रत्या० ४ र्णाम् अलोभसंज्वलनत्रिकस्य हास्यपटुकस्य युगलिकाहारकवैकियदेाप्रमत्तादिवर्जाः प्रमत्तान्ताः ( तत्रापि प्रथमान्तर्मुहूर्त्त देवाः सातस्यैव नारकास्त्वसातस्यैव नारकाणां सातोदयो, जिनकल्याणके केचित्तु नारकाः सकलमपि भवं यावदसातोदी रका एव. सास्वादनान्ताः अविरतसम्यग्दृष्टयन्ताः देशविरतान्ताः ९ मान्ताः स्वस्वबंधं यावत् ८ मान्ताः (तत्र प्रथमान्त मुहूर्त्ते देवा हास्यरत्योरेव नारकास्तु शोकार त्योरेव ) Page #30 -------------------------------------------------------------------------- ________________ |प्रकृत्युदी रणा (उ०)-यावत्प्रथमः क्षणः किश्चिद्नो भवति, यावत्प्रथममन्तर्मुहूर्त भवतीत्यर्थः, तावनियमाद्देवाः सातवेदनीयरतिहास्यानामुकर्मप्रकृतिः दीरकाः । एवं किश्चिदूनं प्रथमक्षणं यावन्नैरयिका इतरासामसातवेदनीयारतिशोकप्रकृतीनां नियमादुदीरकाः। आदिमान्तर्मुहूर्तावं तु ५ देवा नारकाच प्रत्येकं परिवर्तनविधिना षण्णामपि प्रकृतीनामुदीरका भवन्ति । तत्र नारकाणां सातवेदनीयाद्युदयसंभवस्तीर्थकरजन्मादा॥१५॥ भाववसेयः, देवानां त्वसातवेदनीयाद्युदयसंभवः परगुगमत्सरविषादप्रियविपयोगस्वच्यवनादौ । केचित्पुनरयिकाः सकलामपि भवस्थितिं यावदसातवेदनीयारतिशोकानामुदीरका भवन्ति ॥ २१ ॥ इयाणिं पगतिट्ठाणउदीरणा भण्णइपंचण्हं च चउण्हं बिइए एक्काइ जा दसण्हं तु । तिगहीणाइ मोहे मिच्छे सत्ताइ जाव दस ॥२२॥ __ (चू०)-(बिइए-दरिसणावरणे दंसणचउक्कं उदीरइ) एतेसिं धुवोदयो छउमत्थे। एयंभिधुवोदये णिद्दापणगाणं अण्णयरे छूढे पंचोदओ भवइ दरिसणावरणे । इयाणिं मोहोदीरणठाणा भण्णंति-'एगाइ जा दसण्हं तु तिगही. णाइ मोहे'त्ति-एगं दोण्णि चत्तारि पंच छ सत्त अट्ठ णव दस एयाइ मोहणीज सामण्णेण सव्वजीवाणं उदीर. णाठाणाई । इयाणि साभित्तं भण्णइ-'भिच्छे सत्ताइ जाव दस-मिच्छदिहिस्स सत्त अट्ठ णव दसेत्ति । एते उदीरणा ठाणा-मिच्छत्तं, अपचक्खाणावरणाणं चउण्हं एगयरं, पञ्चक्खाणावरणाणं चउण्हं एगतरं, संजलणाणं चउण्हं एगयरं । कोहम्मि उदीरिजमाणे सव्वे कोहा उदीरिज्जंति, एवं माणा माया लोभाणवि । तिण्ह वेयाण ए(ग)यरं, हासरइअरईसोगाणं तु दोण्हं जुगलाण एगयरं उदीरेइ । एतेसिं सत्तण्हं धुवा उदीरणा मिच्छादिहि DRESOME ॥१५॥ Page #31 -------------------------------------------------------------------------- ________________ स्स । एताए सत्तोदीरणाए चउव्वीसं भंगा। चत्तारि कोहमाणमायालो भेत्ति तिष्णि य वेदे हस्सरतिअरतिसोगजुगले अहिकिच्च चउव्वीसभंगा भवंति । एयंमि चेव सत्तगे भये वा छूढे दुगंच्छाए वा छूढाए अनंताणुबन्धिएग | यरे वा (छुढे) अट्ठविह उदीरणा भवति । तत्थ भय दुगंछाअनंताणुबन्धीहिं तिणि अट्टगे चउवीसातो होंति । ताणुबन्धणा विणा मिच्छादिट्ठी कम्मि काले भवइ ? भण्णइ सम्मदिट्ठीणा अनंताणुबन्धिणो विसंजोइय ततो पुणो मिच्छत्तं गयस्स अणंताणुबन्धिबंधमाणस्स बन्धावलिगाए अगयाए अनंताणुबंधीणं उदीरणा णत्थि त्ति । ताए चेव सत्तोदीरणाए भयदुगंछाए वा भयअणंताणुबन्धिणा वा दुगंच्छाअणताणुबन्धिणा वा सह णवोदीरणा भवइ । ताए वि ते चेव तिन्नि विगप्पा, एक्केक्कम्मि चउवीसं भंगा। ता चेव सत्तोदीरणा भयदुर्गछाणताणुबन्धिम्मिया एयंमि वा पयम्मि पक्खित्ते दसोदीरणा भवति । ताए एगा चेव चउब्वीसा ॥ २२ ॥ (मलय ० ) – एवमेकैकप्रकृत्युदीरणास्वामित्वमुक्तं, सम्प्रति प्रकृत्युदीरणास्थानान्याह - 'पंच'ति । द्वितीयकर्मणि दर्शनावरणीयलक्षणे | पञ्चानां चतसृणां वा प्रकृतीनां युगपदुदीरणा भवति । तत्र चतसृणां चक्षुरचक्षुवधिकेवलदर्शनावरणरूपाणां ध्रुवा छद्मस्थानामुदीरणा । एतासां मध्ये निद्रापञ्चकमध्यादन्यतमप्रकृतिप्रक्षेपे पञ्चानामुदीरणा । तथा मोहे - मोहनीये एकादिका त्रिकहीना तावद्द्रष्टव्या यावदशानाम् । एतदुक्तं भवति- मोहनीये कर्मणि उदीरणामधिकृत्यैकादीनि त्रिकहीनानि दशपर्यन्तानि नव प्रकृतिस्थानानि भवन्ति । तद्यथाएका द्वे चतस्रः पञ्च षट् सप्त अष्ट नव दश । सम्प्रत्येषामुदीरणास्थानानां स्वामिनमाह - 'मिच्छे सत्ताइ जाव दस' । मिथ्यादृष्टौ सप्तादीनि दशपर्यन्तानि चत्वार्युदीरणास्थानानि भवन्ति, तद्यथा - सप्त, अष्टौ नव, दश । तत्र मिथ्यात्वमप्रत्याख्यानप्रत्याख्यानावरणसं Saka Page #32 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥१६॥ प्रकृत्युदीरणा ज्वलनक्रोधादीनामन्यतमे त्रयः क्रोधादिकाः, यत एकस्मिन् क्रोधे उदीर्यमाणे सर्वक्रोधा उदीर्यन्ते, एवं मानमायालोमा अपि | द्रष्टव्याः, न च युगपत् क्रोधमानमायालोभानामुदीरणा, युगपदुदयाभावात् , किं तु त्रयाणां क्रोधानां, त्रयाणां वा मानानां, या तिसृणां मायानां, अथवा त्रयाणां लोभानां युगपदुदीरणेत्यन्यतमे त्रयो गृह्यन्ते । तथा त्रयाणां वेदानामन्यतमो वेदः, तथा हास्यरतियुगलारतिशोकयुगलयोरन्यतरद्युगलम् । एतासां सप्तप्रकृतीनां मिथ्यादृष्टौ उदीरणा धुवा। अत्र च भंगाश्चतुर्विंशतिस्तद्यथा-हास्यरतियुगले अरतिशोकयुगले च प्रत्येकमेकैको भङ्गः प्राप्यत इति द्वौ भङ्गौ । तौ च प्रत्येकं त्रिष्वपि वेदेषु प्राप्यत इति द्वौ त्रिभिर्गुणितौ | जाताः षट् । ते च प्रत्येकं क्रोधादिषु चतुषु प्राप्यन्ते इति षट् चतुर्भिर्गुणिता जाता चतुर्विशतिरिति । एतस्मिन्नैव सप्तके भये वा जुगुप्सायां वाऽनन्तानुबन्धिनि वा क्षिप्तेऽष्टानामुदीरणा । तत्र भयादौ प्रत्येकमेकैका भङ्गकानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विशतयोत्र द्रष्टव्याः। ननु च मिथ्यादृष्टेरवश्यमनन्तानुबन्धिनामुदयः संभवति, उदये च सत्यवश्यमुदीरणा तत्कथं मिथ्यादृष्टिरनन्तानुबन्ध्युदयरहितः प्राप्यते येन तस्य सप्तानामष्टानां वाऽनन्तानुबन्धिरहितानामुदीरणा संभवेत् ? उच्यते-इह सम्यग्दृष्टिना सता केनचित्प्रथमतोऽनन्तानुबन्धिनो विसंयोजिताः, एतावतैव च स विश्रान्तो न मिथ्यात्वादिक्षयायोद्युक्तः, तथाविधसामग्रयभावात् । ततः कालान्तरे मिथ्यात्वं गतः सन् मिथ्यात्वप्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति, ततो बन्धावलिका यावन्नाद्याप्यतिक्रामति तावत्तेषामुदयो न भवति, उदयाभावाचोदीरणाया अप्यभावः । बन्धावलिकायां पुनरतीतायामुदयसंभवाद्भवत्येवोदीरणा । ननु कथं बन्धसमयादारभ्यालिकायामतीतायामुदयोऽपि संभवति ? यतोऽबाधाकालक्षये सत्युदयः, अबाधाकालश्चानन्तानुबन्धिनां जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतश्चत्वारि वर्षसहस्राणि इति ? नैष दोषः, यतो बन्धसमयादारभ्य तेषां तावत्सत्ता भवति, सत्तायां च सत्यां पतद्ग्रहता, CRICANCEROINCIES ॥१६॥ Page #33 -------------------------------------------------------------------------- ________________ G तस्यां च सत्यां शेषप्रकृतिदलिकसंक्रान्तिः, संक्रान्तस्य च संक्रमावलिकायामतीतायामुदयः, उदये च सत्युदीरणा । ततो बन्धसमया| दनन्तरमावलिकायामतीतायामुदीरणाऽभिधीयमाना न विरुध्यत इति । तथा तस्मिन्नेव सप्तके भयजुगुप्सयोरथवा भयानन्तानुबन्धिनोर्यद्वा जुगुप्सानन्तानुबन्धिनोः प्रक्षिप्तयोर्नवानामुदीरणा । अत्रापि चैकैकस्मिन् विकल्पे प्रागुक्तक्रमेण भङ्गकानां चतुर्विंशतिः प्राप्यत | इति तिस्रश्चतुर्विंशतयोऽत्र द्रष्टव्याः । तथा तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिषु प्रक्षिप्तषु दशानामुदीरणा । अत्रैकैव भङ्गकानां चतुर्विंशतिः ॥ २२ ॥ (उ०)-एवमेकैकप्रकृत्युदीरणाखामित्वमुक्तं, अथ प्रकृत्युदीरणास्थानान्याह-द्वितीयकर्मणि दर्शनावरणीये पश्चानां चतसृणां वा प्रकृतीनां युगपदुदीरणा भवति । तत्र चतसृगां चक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां ध्रुवा छद्मस्थानामुदीरणा । एतासां मध्ये निद्रापञ्चकान्यतरप्रकृतिप्रक्षेपे च पञ्चानामुदीरणा। तथा मोहे-मोहनीये एकादिका त्रिकहीनोदीरणा तावद्रष्टव्या यावद्दशानां, मोहनीयस्यो दीरणायामेकादीनि त्रिकहीनानि दशान्तानि नव प्रकृतिस्थानानि भवन्तीत्यर्थः, १-२-४-५-६-७-८-९.१०। एषामुदीरणास्थानानां स्वामिनघामाह-'मिच्छे' इत्यादि । मिथ्यादृष्टौ सप्तादीनि यावद्दशेति दशपर्यन्तानि चत्वार्युदीरणास्थानानि भवन्ति, सप्ताष्टौ नव दश चेति । तत्र | मिथ्यात्वमप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनक्रोधादीनामन्यतमे क्रोधादयः, सजातीयकषायाणां सर्वेषां युगपदुदयात् युगपदुदीरणा, विजातीयानां तु क्रोधमानादीनां युगपदुदयाभावादेव नोदीरणेति त्रयाणां क्रोधानां, त्रयाणां वा मानानां, तिसृगां वा मायानां, त्रयाणां वा लोभानां युगपदुदीरणेत्यन्यतमे त्रयो गृह्यन्ते । तथा त्रयाणां वेदानामन्यतमो वेदः, तथा हास्यरत्यरतिशोकरूपयोयुगलयोरन्यत| रघुगलम् । एताः सप्त प्रकृतयो मिथ्यादृष्टौ ध्रुवोदीरणाः। अत्र भङ्गाश्चतुर्विंशतिः। तथाहि-योयुगलयोः परावर्तनेनैकैको भङ्गो ODSOTORS Page #34 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः प्रकृत्युदी ॥१७॥ OSEGORIGINEER लभ्यते ततो द्वौ भङ्गौ जातो, तौ च प्रत्येकं त्रिष्वपि वेदेषु प्राप्यते इति द्वौ त्रिगुणितौ षड् भवन्ति, ते च प्रत्येकं क्रोधादिषु चतुर्यु | प्राप्यन्त इति षट् चतुर्भिर्गुणिताश्चतुर्विंशतिरिति । एतस्मिन्नेव सप्तके भये वा जुगुप्सायां वाऽनन्तानुबन्धिनि वा क्षिप्तेष्टानामुदीरणा । तत्र प्रत्येकमेकैकचतुर्विंशतिप्राप्तेर्भङ्गानां तिस्रश्चतुर्विंशतयो द्रष्टव्याः। ननु मिथ्यादृष्टेरनन्तानुबन्ध्युदयरहितस्याप्राप्तेरुदये च सत्यवश्यमुदीरणेत्यनन्तानुबन्धिरहितानां सप्तानामष्टानां वोदीरणाभिधानमसङ्गतमिति चेन्न, यः सम्यग्दृष्टिरादावनन्तानुबन्धिविसंयोजनां कृत्वैव विश्रान्तस्तादृशसामग्रथभावान्मिथ्यात्वादिक्षयाय नोद्युक्तवान् , कालान्तरे च मिथ्यात्वं गतस्तत्प्रत्ययतो भूयोऽप्यनन्तानुबन्धिनो बध्नाति, तेषां च बन्धावलिका यावदुदयो न भवति, तदभावाच नोदीरणेत्यनन्तानुबन्धिना रहिताया उदीरणाया अपि मिथ्यादृष्टेः संभवात् , बन्धावलिकात्यये चोदये संभवाद्भवत्येवोदीरणा। ननु कथं बन्धसमयादारभ्यावलिकायामतीतायामुदयोऽपि संभवति यावताऽबाधाकालस्य क्षये सत्युदयः, स च जघन्यतोऽप्यनन्तानुबन्धिनामन्तर्मुहूर्तप्रमाण इति, नायं दोषः, यतो बन्धसमयादारभ्य तेषां तावत्पतद्ग्रहता भवति, तस्यां च सत्यां शेषचारित्रमोहनीयप्रकृतिदलिकसंक्रान्तिः, संक्रान्तस्य च तस्य स्वबन्धावलिकारूपसंक्रम्यमाणदलिकसंक्रमावलिकायामतीतायायुदयः, उदये च सत्युदीरणा। ततो बन्धसमयादनन्तरमावलिकायामतीतायामुदीरणाभिधानं न विरुध्यत इति । तथा तस्मिन्नैव सप्तके भयजुगुप्सयोरथवा भयानन्तानुबन्धिनोर्यद्वा जुगुप्सानन्तानुबन्धिनोमिलितयोः प्रक्षिप्तयोर्नवानामुदीरणा । अत्राप्युक्तरीत्यैकैकविकल्पे भङ्गानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयो द्रष्टव्याः। तस्मिन्नेव सप्तके भयजुगुप्सानन्तानुबन्धिषु मिलितेषु प्रक्षिप्तेषु दशानामुदीरणा । अत्रैकैव भङ्गानां चतुर्विंशतिः ॥२२॥ _इयाणिं सासायणसम्मामिच्छदिट्ठीणं भण्णति ॥१७॥ Page #35 -------------------------------------------------------------------------- ________________ CASAS Grasas सासणमीसे नव अविरए छाई परम्मि पंचाई । अट्ठ विरए य चउराइ सत्त छच्चोवरिल्लंमि ॥ २३ ॥ (चू०) 'सासायणमीसे णव'त्ति-सासायणसम्मामिच्छदिट्ठीणं सत्त अढ णवत्ति तिणि उदीरणा ठाणा। तत्थ सासायणस्स अणंताणुबन्धिअपचक्रवाणावरणा पञ्चक्खाणावरणसंजलणा य, तिण्हं वेयाणं एगयरं, दोण्हं जुयलाणं एगयरमिति एतेसिं सत्तण्हं धुवोदीरणा । एयंमि सत्तए एगा चउव्वीसा। एयाए चेव सत्तोदीरणाए भए वा च्छुढे दुगंछाए वा च्छूढाए अट्ठा होति । तस्स भयदुर्गच्छाहिं दो चउ वीसाओ अट्ठगाणं । ताए चेव सत्तो-II दीरणाए भयदुर्गच्छाहिं छूढाहिं णवोदीरणा होति । एयासिं णवोदीरणाइं एगा चउव्वीसा। इदाणिं सम्मामिच्छद्दिहिस्स-सम्मामिच्छत्तं अणंताणुवज तिणि कसाया, तिण्हं वेताणं एगयरं, दोण्हं जुयलाणं एगयरमिति एतेसिं सत्तण्हं सम्मामिच्छदिट्ठस्स धुवोदीरणा । एयंमि सत्तगे एगा चउवीसा। एयंमि चेव सत्तए भए दुगंच्छाए वा च्छूढाए अट्ट होति । तस्स भयदुगुच्छाहिं दो चउव्वीसा अट्ठगाणं । ताते चेव सत्तोदीरणाए भयदुर्गच्छाहिं च्छूढाहिं णवोदीरणा होति । एयासिं णवोदीरणाणं एगा चउवीसा। __ इयाणिं अविरयसम्मदिहिस्स भण्णति-'अविरए' त्ति । 'छातित्ति-छादीणं णवं ति असंजयसम्मदिहिस्स छ सत्तग अढ णवत्ति चत्तारि उदीरणा ठाणा। तत्थ उवसमसम्मदिहिस्स वा खातियसम्मदिहिस्स वा अणंताणुबन्धिवजा तिणि कसाया, तिण्हं वेयाणं एगयरं, दोण्हं जुगलाणं एगयरमिति एते छ । एतेसिं छहं अवि. | रयसम्मदिहिस्स धुवोदीरणा । एत्थ एगा चउवीसा । एयंमि चेव छक्कगे भये वा छुढे दुगंछाए वा छूढाए संम GOOGHODE Page #36 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥१८॥ narasacc त्ते वा च्छूढे सत्त होंति । एत्थ भयदुगंछासम्मत्तेहिं सत्तगाणं तिण्णि चवीसाओ होंति । तंमि चैव छक्कए भयदुगंच्छाए वा च्छूढाए भयसम्मत्ते वा छूढे दुगंच्छासम्मत्तए वा छूढे अट्ठ होत्ति । एत्थ एतेहिं तिहिं दुगेहिं | अट्टगाणं तिण्णि चउवीसाओ होंति । तंमि चेव छक्कए भयदुगंच्छासम्मत्तेहिं छूढेहिं णव होति । एत्थ णवगाणं एक्का चडवीसा होति ॥ इयाणि देसविरयस्स भण्णइ 'परंमि पंचादी अट्ठ' । परो - देसविरतो तस्स पंचादी अहंता उदीरणठाणा । पंच छ सत्त अहं ति चत्तारि ठाणा । तस्स पच्चक्खाणावरणा संजलणा, तिन्हं वेदाण एगयरं, दोन्हं जुगलाणं एगयरमिति एते पंच खाइयसम्मद्दिट्ठिस्स वा उवसमसम्मद्दिट्ठिस्स वा धुवोदीरणा । एतेसिं पंचगाणं एगा चउवीसा । एते चेव पंच भयदुर्गुच्छसम्मत्ताणं एगयरजुत्ता छ । एतेहिं चैव भयदुर्गुच्छसम्मत्तेहिं छक्कगाणं तिण्णि चउवीसातो। तंमि चैव पंचए भयदुर्गुच्छाए वा भयसम्मत्ते वा दुगंच्छासम्मत्ते वा एतेसिं तिन्हं दुगाणं एगयरे च्छूढे सत्त होति । एताहिं तिहिं दुगेहिं तिण्णि चरव्वीसातो सत्तगाणं । तंमि चेव पंचए भयदुर्गुछसम्मत्तेहिं | छूढेहिं अट्ठ होति । एतेसिं अट्ठगाणं एगा चउच्चीमा ॥ इयाणि पमत्तअपमत्तसंजयाणं भेयाभावाउ जुगवं भण्णति- 'विरए य चउराइ सत्त'ति । विरए चउरादि सत्तंत्ता उदीरणा ठाणा । तंजहा- चत्तारि पंच छ सत्तत्ति । तत्थ चउन्हं संजलणाणं एगयरं, तिन्ह वेदाण, एगयरं दोण्हं जुगलाणामेगयरभिति एते चत्तारि । एतेसिं चउन्हं धुवोदीरणा खातिय सम्मउवसमदिट्ठिस्स वा । एतेसिं | प्रकृत्युदी रणा ॥१८॥ Page #37 -------------------------------------------------------------------------- ________________ GCSODASS Sava चउक्काणं एगा य चउव्वीसा । एतंपि चेव छक्कए भयदुगुंछसम्मत्ताए एगयरेण पंच होत्ति । एते चेव भयदुगुंछसम्मत्तेहिं पंचगाणं तिहि चउब्बीसातो होति । तमि चेव चउक्काए भयदुगुंछाहिं छूढाहिं छ होति । एवं भयसम्मत्तेहिं पि छ, दुगुच्छासम्मत्तेहिं वि छ । एवं छक्कगाणं तिण्णि चउबीसाओ। तंमि चेव चउक्के |भयदुगुंछसम्मत्तेहिं तिहिंपि छूढाहिं सत्त होति । एतेसिं सत्तगाणं एगा चउव्वीसा । | इदाणिं अपुवकरणस्स भण्णइ-'छच्चोवरिल्लंमि' । उवरिलंमित्ति-अपुवकरणंमि चउराति छक्कंता उदीरणा ठाण तिण्णि । तंजहा-चत्तारि पंच छत्ति। तत्थ चतुण्डं संजलणाणं एगयरं, तिण्ह वेदाण एगयरं, दोण्हं जुगलाणं एगयरं एते चत्तारि। एतेसिं चतुण्डं धुवोदीरणा अपुवकरणस्स खाइयसम्मदिहिस्स वा उवसमसम्मदिहिस्स वा । तत्थ चउक्के एक्का चउवीसा। एयंमि चेव चउक्के भए वा दुर्गुच्छाए वा पंच भवति । एत्थ भयदुर्गच्छाहिं 2 दो चउब्बीसा । एयंमि चेव चउक्के भयदुगुच्छाहिं च्छूढाहिं छ भवति, एत्थ एगा चउव्वीसा ॥२३॥ (मलय०)-तदेवं मिथ्यादृष्टेर्मोहनीयस्योदीरणास्थानान्युक्तानि, सांप्रतं सासादनसम्यग्दृष्टयादीनामाह-'सासणमीसे' ति। सासादनसम्यग्दृष्टौ सम्यग्मिथ्यादृष्टौ च सप्तादीनि नवपर्यन्तानि त्रीणि त्रीण्युदीरणास्थानानि भवन्ति । तद्यथा-सप्त अष्टौ नव । तत्र सासा| दनसम्यग्दृष्टौ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनक्रोधादीनामन्यतमे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, योयुगलयोरन्यतरद्युगलमिति सप्तानामुदीरणा ध्रुवा । अत्र प्रागुक्तक्रमेण भङ्गकानामेका चतुर्विंशतिः । तथाऽस्मिन्नेव | | सप्तके भये वा जुगुप्सायां वा क्षिप्तायामष्टानामुदीरणा । अत्र च द्वे चतुर्विंशती भङ्गकानाम् । भयजुगुप्सयोस्तु युगपत्प्रक्षिप्तयोर्नवानामु ECODIGAD प्या Page #38 -------------------------------------------------------------------------- ________________ प्रकृत्युदीरणा IK31 दीरणा । अत्र चैका भंगकानां चतुर्विंशतिः। सम्यग्मिथ्यादृष्टावनन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादयः, त्रयाणां वेदानामन्यतमो कर्मप्रकृतिः १६ वेदः, द्वयोर्युगलयोरन्यतरद्युगलं, सम्यग्मिथ्यात्वं चेति सप्तानामुदीरणा ध्रुवा । अत्र प्रागुक्तक्रमेण भंगकानामेका चतुर्विंशतिः । तथा॥१९॥ ऽस्मिन्नेव सप्तके भयजुगुप्सयोरन्यतरस्मिन् प्रक्षिप्तेष्टानामुदीरणा। अत्र च द्वे चतुर्विंशती भंगकानाम् । भयजुगुप्सयोस्तु युगपत्प्रक्षिछाप्तयोनवानामुदीरणा । अत्र चैका चतुर्विशतिभंगकानाम् । तथाविरतेऽविरतसम्यग्दृष्टौ षडादीनि नवपर्यन्तानि चत्वार्युदीरणास्थानानि भवन्ति । तद्यथा-पट् सप्त अष्टौ नव । तत्रौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वाऽविरतस्यानन्तानुबन्धिवर्जास्त्रयोऽन्यतमे क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतरद्युगलमिति षण्णामुदीरणा ध्रुवा । अत्र प्रागिव भङ्गकानामेका चतुर्विंशतिः। अस्मिन्नेव षट्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते सप्तानामुदीरणा । अत्र भङ्गकानां तिस्रश्चतुर्विंशतयः। तथा तस्मिन्नेव षद्के भयजुगुप्सयोरथवा भयवेदकसम्यक्त्व| योर्यद्वा जुगुप्सावेदकसम्यक्त्वयोर्युगपत् प्रक्षिप्तयोरष्टानामुदीरणा। अत्राप्येकैकस्मिन् विकल्पे भङ्गकानां चतुर्विंशतिः प्राप्यते इति तिस्रश्चतुर्विंशतयः । भयजुगुप्सावेदकसम्यक्त्वेषु युगपत्प्रक्षिप्तेषु नवानामुदीरणा । अत्र चैका चतुर्विंशतिर्भङ्गकानाम् । 'परम्मि पंचाइ अट्ठ' इति । अविरतसम्यग्दृष्टेः परस्मिन्-देशविरते पश्चादीनि अष्टपर्यन्तानि चत्वारि उदीरणास्थानानि । तद्यथा-पञ्च षट् सप्त अष्टौ । तत्र प्रत्याख्यानावरणसंज्वलनसंज्ञौ क्रोधादीनामन्यतमौ द्वौ क्रोधादिकौ, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतरद्युगलम् , एतासां पञ्चानां प्रकृतीनां देशविरतस्योदीरणा ध्रुवा । एषा चौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वाऽवगन्तव्या । अत्र च प्रागुक्तक्रमेण भङ्गकानामेका चतुर्विंशतिः । भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिंस्तु पक्षिप्ते षण्णामुदीरणा । अत्र भयादि ॥१९॥ Page #39 -------------------------------------------------------------------------- ________________ G | भित्रयो विकल्पाः । एकैकस्मिंश्च विकल्पे भङ्गकानां चतुर्विंशतिरिति तिस्रश्चतुर्विंशतयः। तथा तस्मिन्नेव पञ्चके भयजुगुप्सयोरथवा | जुगुप्सावेदकसम्यक्त्वयोर्यद्वा भयवेदकसम्यक्त्वयोयुगपत्प्रक्षिप्तयोः सप्तानामुदीरणा । अत्रापि तिस्रश्चतुर्विंशतयो भङ्गकानाम् । भयजुगुप्सावेदकसम्यक्त्वेषु तु युगपत्यक्षिप्तेषु अष्टानामुदीरणा। अत्र चैका चतुर्विंशतिभंगकानाम् । ___ सम्प्रति प्रमत्ताप्रमत्तयोर्भेदाभावाद्युगपदुदीरणास्थानान्याह-'विरए य चउराइ सत्त'त्ति । विरते प्रमत्तेऽप्रमत्ते च चतुरादीनि सप्तपर्यन्तानि चत्वायुदीरणास्थानानि भवन्ति । तद्यथा-चत्वारि पञ्च षद् सप्त । तत्र संज्वलनक्रोधादीनामन्यतम एकः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोयुगलयोरन्यतरद्युगलम्, इत्येतासां चतसृणां प्रकृतीनां विरतस्य क्षायिकसम्यग्दृष्टेरौपशमिकसम्यग्दृष्टेर्वा उदीर णा ध्रुवा । अत्रैका भङ्गकानां चतुर्विंशतिः । एतस्मिन्नेव चतुष्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते पश्चानामुदीरणा । | अत्र भङ्गकानां तिस्रश्चतुर्विंशतयः। तथा तस्मिन्नेव चतुष्के भयजुगुप्सयोरथवा भयवेदकसम्यक्त्वयोर्यद्वा जुगुप्सावेदकसम्यक्त्वयोयुग पत्यक्षिप्तयोः षण्णामुदीरणा । अत्रापि तिस्रश्चतुर्विंशतयो भङ्गकानाम् । भयजुगुप्सावेदकसम्यक्त्वेषु च युगपत्प्रक्षिप्तेषु सप्तानामुदीरणा । अत्र चैका चतुर्विंशतिर्भङ्गकानाम् । | सम्प्रत्यपूर्वकरणस्योदीरणास्थानान्याह-'छच्चोवरिल्लम्मि' । विरतादुपरितनेऽपूर्वकरणे चतुरादीनि षट्पर्यन्तानि त्रीण्युदीरणास्थानानि | भवन्ति। तद्यथा-चतस्रः पञ्च षट् । तत्र चतुर्णा संज्वलनक्रोधादीनामेकतमः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगल योरन्यतरद्युगलम् , इत्येतासां चतसृणां प्रकृतीनामपूर्वकरणे उदीरणा ध्रुवा । अत्रैका भङ्गकानां चतुर्विंशतिः। अस्मिन्नेव चतुष्के भये | वा जुगुप्सायां वा क्षिप्तायां पञ्चानामुदीरणा । अत्र द्वे चतुर्विशती भङ्गकानाम् । भयजुगुप्सयोस्तु युगपत्प्रक्षिप्तयोः पण्णामुदीरणा । अत्र भयजुगुप्सावेदकसम्यक्त्वाला DDAGIS Sacra पत्मक्षिप्यावशतयः। तथा तस्मिन्नेव Page #40 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः DAUN ॥२०॥ GHODEODNESEGOs चैका चतुर्विंशतिर्भङ्गकानाम् । एताश्चापूर्वकरणसत्काश्चतुर्विंशतयः परमार्थतः प्रमत्ताप्रमत्तचतुर्विशतिकातोऽभिन्न स्वरूपा इति न पृथगने गणयिष्यन्ते ॥२३॥ प्रकृत्युदी रणा (उ०) तदेवं मिथ्यादृष्टौ मोहनीयस्योदीरणास्थानान्युक्तानि, अथ सासादनादिषु तान्याह --सासादनसम्यग्दृष्टौ च सप्तादीनि नवपर्यन्तानि त्रीणि त्रीण्युदीरणास्थानानि भवन्ति, सप्ताष्टौ नव चेति । तत्र सासादनसम्यग्दृष्टावनन्तानुवन्ध्यादीनामन्यतमे चत्वारः क्रोधादिकाः, त्रयाणां वेदानामन्यतमो वेदः, द्वयोर्युगलयोरन्यतरद्युगलमित्येताः सप्त नियमादुदीर्यन्ते । अत्र प्रागुक्तनीत्या भङ्गानामेका चतुर्विशतिः । तथाऽस्मिन्नेव सप्तके भये जुगुप्सायां वा क्षिप्तायामष्टानामुदीरणा । अत्र द्वे चतुर्विशती भङ्गानाम् । भयजुगुप्सयो. युगपत् क्षेपे च नवानामुदीरणा । तत्र भङ्गानामेका चतुर्विंशतिः । सम्यग्मिथ्यादृष्टावनन्तानुबन्धिवर्जानां त्रयाणां क्रोधादीनामन्यतमवेदस्यान्यतरयुगलस्य सम्यग्मिथ्यात्वस्य चेति सर्वसंख्यया सप्तानामुदीरणा ध्रुवा । अत्र प्राग्वदेव भङ्गानामेका चतुर्विंशतिः । तथाऽत्रैव सप्तके भयजुगुप्सयोरन्यतरप्रक्षेपेऽष्टानामुदीरणा । अत्र भङ्गानां द्वे चतुर्विंशती । भयजुगुप्सयोयुगपत्प्रक्षेपे च नवानामुदीरणा । | अत्र चैका चतुर्विंशतिभङ्गानाम् । तथाविरतेऽविरतसम्यग्दृष्टौ षडादीनि नवपर्यन्तानि चत्वायुदीरणास्थानानि, षट् सप्ताष्टौ नव चेति । तत्रौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वाऽविरतस्यानन्तानुबन्धिवर्जान्यतमक्रोधादित्रयान्यतमवेदान्यतरयुगललक्षणानां षण्णां प्रकृती. | नामुदीरणा ध्रुवा । अत्र प्रागिव भङ्गानामेका चतुर्विंशतिः । अस्मिन्नेव षट्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् प्रक्षिप्ते सप्ता ॥२०॥ | नामुदीरणा । अत्र भङ्गानां तिस्रश्चतुर्विंशतयः । तस्मिन्नेव षद्के भयजुगुप्सयोर्यद्वा भयवेदकसम्यक्त्वयोर्यद्वा जुगुप्सावेदकसम्यक्त्व-10 योयुगपत्प्रक्षेपेऽष्टानामुदीरणा । अत्राप्येकैकस्मिन् विकल्पे भङ्गानां चतुर्विंशतिः प्राप्यत इति तिस्रश्चतुर्विंशतयः । भयजुगुप्सावेदकस Page #41 -------------------------------------------------------------------------- ________________ CARDDIRE TOMORRC | म्यक्त्वेषु युगपत्क्षिप्तेषु नवानामुदीरणा । अत्र भङ्गानामेका चतुर्विशतिः । परस्मिन्नविरतसम्यग्दृष्टयुत्तरे-देशविरते पश्चादीनि 'अट्ठ' त्ति-अष्टान्तानि चत्वायुदीरणास्थानानि । तथाहि-पश्च षद् सप्ताष्टौ चेति । तत्र तृतीयचतुर्थकषायस्थान्यतमक्रोधादिद्वयान्यतमवेदान्यतरयुगललक्षणानां पश्चानां प्रकृतीनां देशविरतस्य ध्रुवोदीरणा । इयं चौपशमिकसम्यग्दृष्टेः क्षायिकसम्यग्दृष्टेर्वाऽवसेया। अत्र प्राग्वद्भङ्गानामेका चतुर्विंशतिः। भयजुगुप्सावेदकसम्यक्त्वानामन्यतमप्रक्षेपे | तु षण्णामुदीरणा, भङ्गानां च तिस्रश्चतुर्विंशतयः, एकैकप्रक्षेपविकल्पे चतुर्विंशतिप्राप्तेः । तस्मिन्नेव पञ्चके भयजुगुप्सयोर्यद्वा जुगुप्सावेदकसम्यक्त्वयोर्यद्वा भयवेदकसम्यक्त्वयोर्युगपत्मक्षेपे सप्तानामुदीरणा । अत्रापि तिस्रश्चतुर्विंशतयो भङ्गानाम् । भयजुगुप्सावेदकसम्यक्त्वानां युगपत्प्रक्षेपे चाष्टानामुदीरणा । अत्र चैका चतुर्विशतिर्भङ्गानाम्। विरते-प्रमत्तेऽप्रमत्ते च चतुरादीनि 'सत्त'त्ति-सप्तपर्यन्तानि चत्वार्युदीरणास्थानानि भवन्ति, चत्वारि पञ्च षद् सप्त चेति ।। तत्र संज्वलनान्यतमैकक्रोधाद्यन्यतमवेदान्यतरयुगललक्षणानां चतसृणां प्रकृतीनां क्षायिकसम्यक्त्ववत औपशमिकसम्यक्त्ववतो वा| प्रमत्तस्याप्रमत्तस्य वोदीरणा ध्रवा । अत्रैका भङ्गानां चतुर्विंशतिः । अस्मिन्नेव चतुष्के भयजुगुप्सावेदकसम्यक्त्वानामन्यतमस्मिन् | प्रक्षिप्ते पश्चानामुदीरणा । अत्र भङ्गानां तिस्रश्चतुर्विंशतयः। तथा तस्मिन्नेव चतुष्के भयजुगुप्सयोरथवा भयवेदकसम्यक्त्वयोरथवा जुगुप्सावेदकसम्यक्त्वयोयुगपत्प्रक्षेपे षण्णामुदीरणा । अत्रापि तिस्रश्चतुर्विंशतयो भङ्गानाम् । भयजुगुप्सावेदकसम्यक्त्वानां युगपत्प्रक्षेपे च सप्तानामुदीरणा । अत्र चैका चतुर्विंशतिर्भङ्गानाम् । 'छच्चोवरिल्लम्मि'त्ति । विरतादुपरितनेऽपूर्वकरणे चतुरादीनि षट्पर्यन्तानि त्रीण्युदीरणास्थानानि भवन्ति, चतस्रः पञ्च षट् चेति । Page #42 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥२१॥ प्रकृत्युदीरणा DESCOHOROSORCE तत्र संज्वलनान्यतमैकक्रोधाद्यन्यतमवेदान्यतरयुगललक्षणानां चतसृगां प्रकृतीनामपूर्वकरणे उदीरणा ध्रुवा । अत्रैका भङ्गानां चतुर्विंशतिः। अस्मिन्नेव चतुष्के भये जुगुप्सायां वा क्षिप्तायां पञ्चानामुदीरणा । अत्र द्वे चतुर्विशती भङ्गानाम् । भयजुगुप्सयोयुगपत्प्रक्षेपे तु | षण्णामुदीरणा । अत्र चैका चतुर्विंशतिर्भङ्गानाम् । एताश्चतुर्विंशतयःप्रमत्ताप्रमत्तचतुर्विंशतिकातोऽभिन्ना इति न पृथगग्रे गणयिष्यन्ते ॥२३॥ इयाणि अणियहिस्स भण्णइ-. अनियट्टिम्मि दुगेगं लोभो तणुरागेगो चउवीसा। एक्कगच्छक्केक्कारस दस सत्त चउक्क एक्काओ॥२४॥ ___'अणियहिम्मि दुगेगं' इति । अणियहिस्स दो वा एगो वा दो उदीरणाहाणे। चउण्हं संजलणाणं एगयरं, तिण्हं वेयाणं एगयरं उदीरेइ । एत्थ चउहिं संजलणाइ तीहिं वेदेहिं बारस दुयसंजोय होति। एगं उदीरमाणे चउण्हं | संजलणाणं एगयरं उदीरेइ । एवं चउसंजलणेहिं एक्कगसंजोगा चत्तारि । इदाणिं सुहमरागस्स भण्णइ-'लोभो तणुरागेगोत्ति । लोभसंजलणाए सुहमरागो उदीरगा सुहुमकिडिं वेयेमाणो। | इयाणिं दसोदयाइसु चउरुदयपज्जवसाणेसु कम्मिकेत्तियाउ चउव्वीसाउ तं णिरूपणत्थं भण्णइ-'चउवीसाएक्कगछक्केक्कारस दससत्त चउक्क एक्काओ' दसोदीरणाए एगा चउवीसा, णवोदीरणाए छ चउव्वीसाउ, अहोदीरणाए एक्कारस, सत्तोदीरणाए दस च, छण्णोदीरणाए सत्त चउवीसाउ, पंचोदीरणाए चत्तारि, चउरुदीर|णाए एगा चउवीसा । भणियं मोहणियं ।।२४॥ ॥२१॥ Page #43 -------------------------------------------------------------------------- ________________ CGDC&POONE (मलय०)-सम्प्रत्यनिवृत्तिवादरस्योदीरणास्थानान्याह-'अनियट्टिम्मित्ति । अनिवृत्तिवादरे द्वे उदीरणास्थाने । तद्यथा-द्वे प्रकृती, | एका च । तत्र चतुर्णा संज्वलनक्रोधादीनामेकतमः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः । अत्र त्रिभिदैश्चतुर्भिः संज्वलनैदश | भङ्गाः । वेदेषु च क्षीणेषु उपशान्तेषु वा संज्वलनक्रोधादीनामेकतमं क्रोधादिकमुदीरयति । तत्र च चत्वारो भङ्गाः । 'लोभो तणुरा गेगो-तनुरागे-तनुरागस्य सूक्ष्मसंपरायस्य सूक्ष्मलोभकिट्टीवेदयमानस्य लोभ एवैको मोहनीयमध्ये उदीरणायोग्यो भवति । | सम्प्रति चतुरादिषु दशपर्यन्तेषु उदीरणास्थानेषु विरतान्तानां यावत्यश्चतुर्विंशतयो भवन्ति तावतीनिरूपयति-'चउवीस' इत्यादि । दशोदीर| णायामेका चतुर्विंशतिः, नवोदीरणायां षद्, अष्टोदीरणायामेकादश, सप्तोदीरणायां दश, षडुदीरणायां सप्त, पञ्चकोदीरणायां चतस्रः, | चतुरुदीरणायामेकेति । एताश्चतुर्विंशतयः प्रागेव भाविताः, केवलं संकलनमात्रमिह, एवं स्वधिया परिभावनीयम् ॥ २४॥ (उ०)-अनिवृत्तिबादरे द्वे उदयस्थाने-द्वे प्रकृती, एका चेति । तत्र संज्वलनकतमक्रोधाद्यन्यतमवेदलक्षणे द्वे । अत्र वेदत्रयेण संज्वलनचतुष्टयेन च द्वादश भङ्गाः । वेदानां क्षये उपशमे वा एकतमसंज्वलनक्रोधाधुदीरणैव प्रवर्तते । तत्र चत्वारो भङ्गाः । तनुरागेतनुरागस्य सूक्ष्मलोभकिट्टीरनुभवतः सूक्ष्मसंपरायस्य लोभ एवको मोहनीयप्रकृतिपूदीरणायोग्यो भवति । अत्र चतुरादिषु दशान्तेष| दीरणास्थानेषु चतुर्विंशतिसङ्ख्यां विरतान्तानामाह-'चउव्वीसा' इत्यादि । दशोदीरणायामेका चतुर्विंशतिः, नवोदीरणायां षट् , अष्टोदीरणायामेकादश, सप्तोदीरणायां दश, षडुदीरणायां सप्त, पञ्चकोदीरणायां चतस्रः, चतुरुदीरणायामेकेति । एताश्च प्रागेव भाविताः, संकलनमात्र त्वेतत् ॥ २४ ॥ इयाणिं णामस्स पगतिउदीरणाए ठाणसमुक्कित्तणा सामित्तं भंगा य भण्णति MasGSUNG ASS ४२ संज्वलनवा मामलोभकिट्टीरया विरतान्त Page #44 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः रणा ॥२२॥ SDACODOOR एगबियाला पण्णाइसत्तपण्णत्ति गुणिसु नामस्स । नव सत्न तिन्नि अट्ठ य छप्पंच य अप्पमत्ते दो ॥२५॥ | प्रकृत्युदीएगं पंचसु एक्कम्मि अट्ठ ट्ठाणक्कमेण भंगा वि । एक्कग तीसेक्कारस इगवीस सबार तिसए य ।।२६।। इगवीसा छच्चसया छहिअहिया नवसया य एगहिया। अउणुत्तराणि चउदस सयाणि गुणनउइ पंचसया ॥2 __ (चू०)–'एगयियाला पण्णादिसत्तपण्णत्ति' एते ठाणा भणिया । तत्थ णामस्स उदीरणाठाणाई। तंजहाइगयाला बायाला पण्णासा एकपण्णा बापण्णा तेपण्णा चउपण्णा पण्णपण्णा छपण्णा सत्तावण्णा वेति । तत्थ इगयाला-तेजतिगसत्तगं वण्णातिवीस अगुरुलहुगं थिरगं अथिर सुभासुभणिमेणमिति। एतेसिं तेत्तीसाए धुवोदीरणा । ततो मणुयगति पंचिंदियजाति तसं बायर पज्जत्तगं सुभ आदिज जसकित्ती चेव । ताहिं अहिं तेत्तीसाए | पक्खित्तेहिं होइ इयालिसा । एयं एयालीसं सजोगिकेवली समोहाए कम्मदिगकायजोगे वहमाणो उदीरेति । एसो चेव इतालीस तीत्थकरसहिता बायालीसा होति । तंपि तित्थगरो तहेव सम्मोहेउ उदीरेइ । ओरालियंसत्तगं, छण्हं संठाणाणं एगयरं, वजतिसभणारायसंघयणं, उवधायपत्तेयमिति एयाणि एक्कारस एक्काचत्तालीसाए होति बावण्णा । एवं धावण्णा सजोगिकेवलि समोहातोरालियमीसकायजोगे वहमाणो उदीरेति। एसा चेव ॥२२॥ बावण्णा तित्थगरसहिता तेवण्णा होति । णवरि संठाणं समचउरंसं तित्थकरो तहेव समोहेउ उदीरेइ। पराघाय उस्सास पसत्थापसत्थविहायपगतीणं एगयरेण सुस्सरदुस्सराणं एगयरेणं सहिता बावण्णा छप्पण्णा होति। ६ACROCCARODAcad Page #45 -------------------------------------------------------------------------- ________________ CERICCARE एयं छप्पण्णं सजोगिकेवली ओरालियकायओगे वहमाणो उदीरेति । परघायउस्सासपसत्थविहायगतिसुस्सरसहिता तेवण्णा सत्तावण्णा होति एयं सत्तावणं तित्थगरो उरालियसरीरे वट्टमाणो उदीरेति । सत्तावण्णाए वइजोगे णिरुद्धे छप्पण्णा होइ । ततो उसासे णिरुद्धे पणपण्णा होइ । इयाणिं अतित्थकरकेवलिस्स छप्पण्णाउ वइजोगे णिरुद्धे पणपण्णा होति वइविरहिता। ततो पण्णपण्णातो उसासे णिरुद्वे चउप्पण्णा होइ उस्सासनामर| हिया । गओ केवली। | इयाणि एगिदियाण पंच उदीरणा ठाणा । तं जहा-बायाला पण्णा एकापण्णा बावण्णा तेवण्णा । तत्थ | बायाला-तिरियगति एगिदियजाती तिरियाणुपुव्वी थावरं बायरसुहमाण एगयरं, पजत्तापजत्ताण एगयरं, दूभगं, |अणादिज्जं, जसाजसाण एगयर, एयाणि णव धुवोदीरणाए सहिया होति बायालीसा । एत्थ पंच भंगा-बायर सुहुमेहिं पजत्तापज्जत्तेहिं अजसेण य चत्तारि भंगा, बायरपज्जत्तगा जसेणं एगो भंगो। ततोबायालातो सरीरत्थ|स्स आणुपुब्वि अवणेत्तुरालियसत्तगं अङ्गोवङ्गरहितं हुण्डं संठाणं, उवघाय, पत्तेयसाहारणा एगयरं एतेण य सहिया एगचत्ताल पण्णासा होति । एत्थ दस भंगा। तत्थ बादरपजत्तगपत्तेयसाहारणजसाजसेहिं चत्तारि |पण्णासातो। बायरअपज्जत्तगपत्तेयसाहारणअजसेहिं दोण्णि पण्णासातो । सुहमपजत्तापज्जत्तेण पत्तेयसाहारणअजसेहिं चत्तारि पण्णासातो । सब्वग्गं दस । बादरवाउक्काइयस्स य वेउब्बियस्स सच्चेव पण्णासा ओरालियछक्करहिया वेउब्बियछक्कसहिया पण्णासा होति। एत्थ एगो भंगो बायरपज्जत्तपत्तेयअजसेणेवं । सव्वग्गं *SIOGICROMORRORGSSC Page #46 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः रणा ॥२३॥ |पण्णासाए एक्कारस भंगा । सच्चेव पण्णासा सामण्णेगिंदियाणं सरीरपज्जत्तीए पज्जतगाणं पराघाए च्छूढे ए-IVII क्कावण्णा होइ । एत्थ छभंगा। तत्थ बायरपत्तेयसाहारणजसाजसेहिं चत्तारि । सुहमपत्तयसाहारणाजसेहिं प्रकृत्युदीदोणि । सव्वग्ग छ । वेउब्वियस्स वि अप्पणो पण्णासाए सरीरपज्जत्तीए पज्जत्तस्स पराघाए च्छूढे एक्कापण्णा होति । तत्थ सो चेव एक्को पुव्वुत्तो भंगो । सव्वेवि एक्कापण्णाए सत्त भंगा । सच्चेव सामण्णेक्कावण्णा आणापाणुपज्जत्तीए पज्जत्तस्स उसासे च्छूढे बावण्णा होइ । एत्थ वि छभंगा। उज्जोयबायरपत्तेयसाहारणजसाज| सेहिं चत्तारि भंगा, आतपबादरपत्तेयजसाजसेहिं दोण्णि भंगा, सव्वग्गं छ। सव्वसमुदायो बारस भंगा। वेउ| व्वियस्स वि अप्पणो एक्कापण्णाए आणापाणुपजत्तीए पजत्तस्स उस्सासे च्छूढे बावण्णा होति, एक्को चेव भंगो। सव्वे वि बावण्णाए तेरस भंगा। इयाणि सामण्णएगिदियाणं उस्सासेण बावण्णाए आतावुज्जोवाणं एगयरे छूढे तेवण्णा होति । एत्थ वि आतावुज्जोवसहिते बावण्णाए जे भंगा भणिया ते चेव छभंगा भणियव्वा तेवण्णाए । एवं एगिदियाणं सव्वोदीरणासमुच्चयो, बायालीसं भंगा । एगिदिया समत्ता। __इयाणि बेइंदियाणं छ उदीरणठाणाणि, तंजहा-बायाला, बावण्णा, चउवण्णा, पणपण्णा, छप्पण्णा, सत्ताव| पणा। तत्थ बायाला-तिरियगती बेइंदियजाती तिरियाणुपुव्वी तसं बायरं पज्जत्तापज्जत्ताणं एगयरंदूभगं अणादे ॥२३॥ ज्जं जसाजसाण एगयरं, एयाणि धुवोदीरणा सहिता बायाला होति विग्गहगतीए वहमाणस्स । एत्थ तिन्नि भंगापज्जत्तगजसाजसेहिं दोणि भंगा, अपज्जत्तगअजसेण एगो भङ्गो, सव्वग्गं तिषिण भङ्गा। ततो सरीरत्थस्स Page #47 -------------------------------------------------------------------------- ________________ आणुपुत्र्वी अवणेत्तु उरालियसत्तगं हुंडठाणं सेवहसंघयणं उवधायपत्तेएहिं एक्कारसहिं छूढेहिं बावण्णा होइ । एत्थवि पुत्ता तिष्णि भङ्गा । ततो सरीरपज्जत्तीए पज्जत्तस्स विहगगतिउवघाएहिं छूढेहिं बावण्णा चउवण्णा होइ । एत्थ पज्जत्तगजसाजसेहिं दो भङ्गा । ततो उसासपज्जत्तीए पज्जत्तस्स ऊसासे छूढे चउवण्णा पणपण्णा होइ, एत्थ पज्जन्त्तगजसाजसेहिं दो भंगा। अहवा सरीरपज्जत्तीए पज्जत्तगस्स उस्सासे अणुइण्णे उज्जोवे उण्णे चउवण्णा पणपण्णा होइ, एत्थ वि पज्जत्तगजसाजसेहिं दो भंगा। सव्वग्गं चत्तारि भंगा । ततो भासापज्जत्तीए पज्जत्तग|स्स उस्साससहियाए पणपण्णाए सुस्सरद्स्सराणं एगयरे छूढे पणपण्णा छप्पण्णा होइ, एत्थ पज्जत्तगस्स सुसर| दूसरजसाजसेहिं चत्तारि भंगा। अहवा आणापाणुपज्जत्तीए पजत्तगस्स सरे अणुदिण्णे (उज्जोवे उइण्णे) पणपण्णा छप्पण्णा होइ, एत्थ पज्जत्तगजसाजसेहिं दो भंगा, सव्वग्गं छन्भंगा । ततो भासापज्जत्तीए पज्जत्तस्स सरच्छप्पण्णाओ उज्जोवे छूढे छपण्णाओ सत्तावण्णा होति । एत्थ सूसरदूसरजसाजसेहिं चत्तारि भंगा। एवं सव्वेसिं अग्गं बावीसा । एवं तेइंदियचउरिंदियाणवि बावीसा । सव्वग्गं विगलाणं छावट्ठि भंगा । इयाणि पंचिदिय तिरियाणं उदीरणा भण्णइ - तेसिं अट्ठ उदीरणाठाणाणि । तं जहा बायाला एक्कावण्णा, बावण्णा, तेवण्णा, चउपण्णा, पणपण्णा, छप्पण्णा, सत्तावण्णा । एत्थ सभावोदया छ- बायाला, बावण्णा, चउपण्णा, पणपण्णा, छप्पण्णा, सत्तावण्णा । तत्थ बायाला - तिरितगई पंचिदियजाइ, तिरियाणुपुब्वी, तसं बायरं पज्जत्तापज्जत्ताणं एगयरं, सुभगाएज्ज दुभगअणादेज्ज दोण्ह जुवलाणं एगयरं, जसाजसाण एगयरं एते Page #48 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः प्रकृत्युदी ॥२४॥ | णव धुवोदीरणा सहिया बायाला होति अंतरगतीए वट्टमाणस्स । एत्थ पज्जत्तग सुभग आदेज दुभगअणादेजा णं दोण्हं जुवलाण एगयरेणं जसाजसेण चत्तारि भंगा, अपजत्तगभगअणादेजअजसेणं एगो भंगो, सव्वग्गं |पंच भंगा। ततो सरीरत्थस्स आणुपुब्बिरहिया उरालियसत्तगं, छण्हं संघयणाणं एगयरं, छण्हं संठाणाणं एगयरं, | उवघायं, पत्तेयं एतेहिं एक्कारसहिं सहिया बायाला बावण्णा होति । एत्थ पजत्तस्स छहिं संठाणेहिं छहिं सं. घयणेहिं सुभगआदेज दुभगअणादेजाण जुवलाणं जसाजसाणं च एगयरेणं चोयालं भंगसतं, अपज्जत्तगस्स हुंडसंठाण सेवसंघयण दुभगअणादेजजुवलाणं अजसेणं च एक्को भंगो, सव्वग्गं सतं पणयालं भंगाणं बावपणाए जायते । ततो सरीरपजत्तीए पज्जत्तस्स पराघाए विहायगइदुगस्स य एगयरे छूढे बावण्णा चउपण्णा होइ । एत्थ तमेव पजत्तगस्स चोयालं सयं विहायगतिजुगलगुणिया दो सया अट्ठासीया भंगाणं होति । ततो आणपाणपजत्तीए पज्जत्तस्स उस्सासे छुढे चउपण्णा पणपण्णा होति । एत्थ वि दोसया अट्टासीया। (अहवा सरीरपजत्तीए पज्जत्तगस्स उस्सासे अणूदिए उज्जोवे उदिण्णे य चउपण्णा पणपण्णा होति एत्थ वि दोसया अट्टासीया।) पणपण्णाए सव्वसमुदयो पंच सया छावत्तरा भंगाणं। ततो भासाए पजत्तस्स उस्सास पणपण्णाए सुस्सरदुस्सराणं एगयरे छूढे पणपण्णा छप्पण्णा होति । एत्थ पणपण्णाए उस्सासेण दोसया अट्ठासीया लद्धा तेय सरदुगेण दुगुणिता पंचसता छावत्तरा भंगाणं । अहवा आणपाणुपज्जत्तीए पजत्तस्स सरे अणुदिपणे उज्जोवे उदिण्णे पणपण्णाए छप्पण्णा होति। एत्थ जे चेव उज्जोय पणपण्णाए भंगाणं दोसया अट्ठासीया ते चेव उज्जोय CRIKCARRIORS ॥२४॥ Page #49 -------------------------------------------------------------------------- ________________ CREDICICERSONGS छप्पण्णाए वि भाणियव्वा । सव्वसमुदयो अट्ठसया चउसट्ठा भंगाणं छप्पण्णाए । ततो सरसहियछप्पण्णाए उज्जोए छूढे छप्पन्ना सत्तावन्ना होइ । एत्थ जे चेव सरछप्पण्णाए पंचसता छावत्तरा भंगाणं भणिया ते चेव भाणियव्वा । (तेसामेव तिरियपंचेंदियाणं वेउब्विय कुव्वाणं उइरणा ठाणा पंच हवन्ति, तं जहा-एक्कावण्णा तेवण्णा चउवण्णा पणपण्णा छप्पण्णा ।) एत्थ एक्कावण्णा-वेउब्वियसत्तगं समचउरंससंठाणं उवघायं पत्तेयं ५ एते पंचिंदियतिरियाणं च अंतरगतिबायालीसा आणुपुब्बीरहिया दस सहिया एक्कावण्णा होइ। एत्थ पज्जत्तगस्स सुभगाएज्ज दूभगअणाएजजुबलेगयरेण जसाजसेक्कयरेण य चत्तारि भंगा । ततो सरीरपज्जत्तीए पज्जत्तस्स पराघायपसत्थविहायगतिए छूढाए एकापण्णा तेवण्णा होति। एत्थ वि एकापण्णा सरिसा चत्तारि भंगा। ततो आणुपाणुपजत्तीए पजत्तस्स उस्सासे च्छूढे तेवण्णा चउपण्णा होइ । एत्थ वि एक्कापण्ण सरिसा चत्तारि भंगा। अहवा सरीरपज्जत्तीए पज्जत्तस्स उस्सासे अणुइण्णे उज्जोवे उइण्णे तेवण्णा चउवण्णा होति । एत्थ वि ते चेव एक्कावण्णसरिसा चत्तारि भंगा। चउपण्णाए सव्वग्गं भंगाण अट्ट होत्ति। ततो भासापज्जत्तीए पज्जत्तस्स उस्सासचउपण्णाए सुस्सरे छूढे चउपण्णा पणपण्णा होति । एत्थवि एक्कावण्ण सरिसा चत्तारि भंगा । अहवा आणापाणुपज्जत्तीए पजत्तस्स सरे अणुदिण्णे उज्जोवे उदिण्णे चउपण्णा पणपण्णा होइ । एत्थवि एक्कापण्ण सरिसा चत्तारि भंगा । पणपण्णाए भंगाणं सव्वग्गं अट्ठ। ततो सुस्सरपणपण्णाए उज्जोए च्छुढे पणपण्णा छप्पण्णा होति । तत्थ वि एक्कावण्ण सरिसा चत्तारि भंगा ॥ Page #50 -------------------------------------------------------------------------- ________________ इयाणिं मणुयाण भण्णइ-तत्थ मणुयाणं णव उदीरणा ठाणा पण्णास बजा। सेसा सव्वे केवलीणं| कर्मप्रकृतिः डा भणिया पढमं । तत्थ सहावमणुस्सोदया पंच, तंजहा-४२-५२-५४-५५-५६। तत्थ बायाला जहा पंचिंदियाणं प्रकृत्युदी तिरियाणं तहेव णवरि मणुयगति मणुयाणुपुवीउ भाणियव्वा । उववण्णाएवि जहा पंचिंदियतिरियाणं तहा || ॥२५॥ रणा भंगा भाणियब्वा । एवं चउपण्णाए वि । एवं पणपण्णाए वि, णवरि उज्जोवरहियाणं भंगाणं बे सता अट्ठासीता। एवं छप्पण्णाए वि उज्जोवरहिया भंगा भाणियव्वा, उज्जोवरहियाणं भंगाणं ५७६ । वेउब्विय उदीरणा ठाणा जे चेव पंचिंदिततिरियाणं ते चेव मणुयाणंवि। तत्थ एक्कापण्णाए तिपण्णाए जहा पंचिंदियतिरियस्स तहेव भाणियव्वा । चउप्पण्णाए वि उस्सासेण चत्तारि भंगा। उत्तरवेउब्विए संजयस्स उज्जो होइ अण्णेसिं ण होतित्ति काउं। तेण एगा पसत्थेहि चउपपणा उज्जोएण, सव्वग्गं पंच । एवं पणपण्णाए वि सरेण चत्तारि भंगा, उज्जोएण एका, सव्वग्गं पंच । छप्पण्णाए उज्जोएण एको भंगो संजयस्सेव । मणुयस्स वेउब्वियोदयाणं सव्वग्गं एगूणवीसा । इदाणी आहारसंजयस्स भण्णइ। तस्स पंच उदीरणा ठाणाणि, तं जहा-५१-५३-५४-५५ || ५६ । तत्थ एगावण्णा-आहारसत्तगं समचउरंसं उवघायं पत्तेयं एते दस ।जा मणुयाणं अंतरगतीए यायालीसा सा आणुपुब्बी रहिया आहारसत्तगादि सहिया एक्कापण्णा होइ । णवरि सव्वे पसत्था एक्को भंगो होइ । ततो सरीरपज्जत्तीए पजत्तस्स पराघाय पसत्थविहायगतिए च्छूढाए एक्कापण्णा तेपण्णा भवति । एत्थवि सव्वे ॥२५॥ पसत्था एगो भंगो। ततो आणपाणुपजत्तीय पजत्तस्स उस्सासे छूढे तेपण्णा चउपण्णा होइ । एत्थ वि एगो DHEGARA Page #51 -------------------------------------------------------------------------- ________________ PHOTODRIODIODOOD भंगो । अहवा सरीरपज्जत्तीए पज्जत्तस्स उस्सासे अणुदिण्णे उज्जोवे उदिपणे तेवण्णा चउपण्णा होइत्ति । तत्थ | वि एगो भंगो, सव्वग्गं चउप्पणाए दो भंगा । ततो भासापजत्तीए पजत्तस्स उस्सासचउपण्णाए सूसरे च्छूढे चउपण्णा पणपण्णा होइ । एत्थवि एगो भंगो । अहवा आणपाणुपज्जत्तीए पज्जत्तस्स सरे अणुइण्णे उज्जोवे) उइण्णे चउपण्णा पणपण्णा भवति । एत्थवि एगो भंगो, सव्वग्गं दो भंगा । ततो भासापज्जत्तीए पज्जत्तस्स | उज्जोए छुढे पणपण्णा छप्पण्णा होइ । एत्थ वि एगो भंगो । एवं आहारगसंजयस्स सव्वग्गं सत्तभंगा। एवं | केवली वेउब्विय आहार सभावोदयाणं च सव्वग्गेण तेरससत्ताणि छत्तीसाणि । गया मणुया ॥ KI इयाणि देवाणं छ उदीरणाठाणा । तं जहा-४२-५१-५३-५४-५५-५६ । तत्थ बायालीसा-देवगति पंचिंदि-IN यजाति देवाणुपुब्वि तसं बायरं पजत्तगं सुभगाएज दूभगअणाएज जूवलाणं एगयरं जसाजसाण एक्कयरं । एते णव धुवोदीरणा सहिया बायालीसा होति। एत्थ सुभगाएज दूभगाणाएज एक्कयरेण जसाजसाणं च एक्कयरेण चत्तारि भंगा। ततो सरीरत्थस्स वेउब्वियसत्तगं समचउरांसं उवघायं पत्तेयं एते दस आणुपुब्बिरहियाए बायालीसाए पक्खित्ता ततो जाया एक्कावण्णा । एत्थ वि बायालीसा सरिसा चत्तारि भंगा। ततो सरीरपज्जत्तीए पजत्तस्स पराघातपसत्थविहायगतीए छूढाए एक्कावण्णा तेवण्णा होइ। एत्ववि बायालीसासरिसा चत्तारि भंगा। ततो आणपाणुपज्जत्तीए पजत्तस्स उस्सासे छुढे तेवण्णा चउप्पण्णा होति । एत्थवि बायालीसा सरिसा | चत्तारि भंगा। अहवा सरीरपत्तीए पजत्तस्स उस्सासे अणुदिण्णे उज्जोवे उतिण्णे तेवण्णा चउपपणा होति तत्थवि) AGGEDGGC Page #52 -------------------------------------------------------------------------- ________________ रणा बायालीसा सरिसा चत्तारि भंगा । सव्वग्गं अट्ट भंगा । ततो भासापजत्तीए पज्जत्तस्स उस्सास चउपण्णाए कर्मप्रकृतिः सुसरे च्छ्ढे चउप्पण्णा पणपण्णा भवति, एत्थवि वायालीसा सरिसा चत्तारि भंगा। अहवा आणपाणुपज्जत्तीए /प्रकृत्युदी पज्जत्तस्स सरे अणुदिपणे उज्जोवे उदिण्णे चउप्पण्णा पणपण्णा होति । एत्थवि बायालीसा सरिसा चत्तारि ॥२६॥ भंगा, सव्वग्गं अट्ठ । ततो भासापणपण्णाए उज्जोवे छूढे पणपण्णा होइ । तत्थवि बायालसरिसा चत्तारि १) भंगा। सव्वोदता बत्तीसं । गया देवा ॥ __ इयाणिं णेरइयाणं भण्णइ-एतेसिं पंच उदीरणा ठाणा, तं जहा-४२-५१-५३-५४-५५ । तत्थ बायाला|णिरयगती पंचिंदियजाती णिरयाणुपुवी तसं बायरं पजत्तगं दूभगं अणादिज्जं अजसकित्ती एते णव धुवोदीरणा सहिया बातालीसा भवति अंतरगतीए वद्दमाणाणं, एगो भंगो। ततो सरीरत्थस्स वेउब्वियसत्तगं हुंडसंठाणं उवघायं पत्तेयं एते दस आणुपुब्बिरहियाए बायालाए च्छूढा एक्कापण्णा होति । एक्को भङ्गो । ततो १५ सरीरपजत्तीए पज्जत्तस्स पराघात अप्पसत्थविहायगतिए य छूढाए एगावण्णा तेवण्णा होति । एगो भङ्गो । (ततो आणपाणुपज्जत्तीए पज्जत्तस्स उस्सासे छूढे तेवण्णा चउप्पण्णा होइ, एगो भंगो। ततो भासापज्जत्तीए |॥२६॥ पज्जत्तस्स उस्सासचउपण्णाए दुस्सरे छूढे चउपण्णा पण्णपण्णा होइ, एगो भंगो।) सब्वग्गं पंचभंगा ॥ गया णेरइया ।। ठाण समुक्कित्तणा सम्मत्ता ॥ इयाणिं सामित्तं भण्णइ-'गुणिसु णामस्स'त्ति । गुणेसु-गुणठाणकेसु मिच्छादिद्विपभिति जाव सजोगि केव-1 GOODCCIRDSC02 Page #53 -------------------------------------------------------------------------- ________________ sasa s ली एतेसु जहासखेणं भण्णति-'नव सत्त तिन्नि अट्ट य, छपंच य अप्पमत्ते दो एक्कं पंचसु एकम्मि अट्ट' इति।। |भिच्छादिहिस्स णव उदीरणा ठाणाणि । तं जहा-एगिदियाइसु सव्वजीवेसु मिच्छादिट्ठीसु जोएज्जे। । सासायणस्स सत्त[हा । तं जहा-४२-५०-५१-५२-५५-५६-५७ । बायाला बायरएगिदियबेइंदियतेइंदिय|चउरिंदियपंचिंदियतिरियमणुयदेवाणं अंतरगतीए वट्टमाणाणं होति । पण्णासा एगिदियाणं सरीरत्थाणं किंचूण छ आवलियकालं। एक्कावण्णा देवाण सरीरत्थाणं एगसमयादी किंचूण छावलियकालं । बावण्णा सरीरत्थे |विगलपंचिंदियतिरियमणुए अहिकिच्च तहेव होति । पणपण्णा देवनेरइए पजत्तए अहिकिच्च समयाइ छावलियकालं । छप्पण्णा पंचिंदिय तिरिय मणुयदेवे य पजत्तये अहिगिच तहेव होइ। सत्तावण्णा पंचिंदियतिरिय | उज्जोववेदये अहिकिच्च तहेव होइ॥ सम्मामिच्छदिहिस्स तिणि ठाणाणि । तं जहा-पणपण्णा छप्पण्णा सत्तावण्णा । तत्थ पणपण्णा णेरइयदेवे पडुच्च, छप्पण्णा पंचिंदियतिरियमणुयदेवेय पडुच्च । सत्तावण्णा पंचिंदियतिरिय उज्जोयवेयगे पडुच ॥ ___असंजयसम्मद्दिहिस्स अट्ठठाणाणि । तं जहा-बायाला, एक्कावण्णा बावण्णा तेवण्णा चउप्पन्ना पणपन्ना छप्पण्णा सत्तावण्णा | तत्थ बायाला रतियतिरियदेवमणुयपडुच्च । एक्कावण्णा देवे रतिए पडुच्च । बावण्णा पंचिंदिय(तिरिय)मणुयपडुच्च । तेवण्णा देवणेरइए पडुच्च । चउवण्णा देवणारयतिरियमणुए पडुच्च । एवं पणपण्णावि । छप्पण्णा देवमणुयतिरिक्खे पडुच्च । सत्तावण्णा उज्जोववेदगे पंचिंदियतिरिए पडुच्च । अपजत्तोदया aseascare Page #54 -------------------------------------------------------------------------- ________________ sca तिरियणेरइयाणं वेदगखाइयसम्मदिट्ठिणं होति ॥ कर्मप्रकृतिः संजया संजयस्स छ उदीरणाणि । तं जहा -५१-५३-५४-५५-५६-५७ । एक्कावण्णा तिपण्णा चउपण्णा पंचपण्णातो तिरियमणुयाणं वेडव्वियसरीरे वट्टमाणाणं होंति । छप्पण्णा तिरियमणुयाणुए सभावोदए वट्टमाणाणं । सत्तावण्णा उज्जोवसहिया देसविरयतिरियाणं होति । ॥२७॥ पमत्त संजयस्स पंचठाणा । तं जहा - ५१-५३ - ५४-५५ - ५६ - वेउब्वियसरीरआहारस्सरीरवेदए पडुच्च पंचवि ठाणा होति । छप्पण्णा उरालियसरीरस्स वि होति । अप्पमत्त संजयस्स दोणि ठाणा-५५-५६ | तत्थ छप्पण्णा सभावोदउ अप्पमत्तसंजयाणं । उत्तरवेउब्वियाणं (आहारगाणं) पणपण्णछप्पण्णोदसु वट्टमाणाणं चरिमकाले अप्पमत्तभावो लब्भति केसिंचि तेण पणपण्ण छप्पणाउ लब्भन्ति ॥ 'एक्कं पंचसु गुणठाणेसुं । एक्कं उदीरणाठाणं छप्पन्ना एव अपुव्वकरणअणियट्टि सुहुमरागउवसंतमोहखीणमोहाणं एतेसिं छप्पण्णा । 'एक्कम्मि अट्ठा' सजोगिकेवलिस्स अट्ठ उदीरणठाणाणि । तं जहा - ४१-४२-५२५३-५४-५५-५६-५७ । एतेसिं परूवणा पुवृत्ता । सामित्तं गयं । याणि कंभि उद केवत्तिया भेया सामित्तं पडुच्चे उपप्ज्जति तं णिरूवणत्थं भण्णइ - 'ठाणक्कमेण भंगा वि' त्ति-ठाणपरिवाडीए भंगा जहक्कमेण णायव्वा । 'इक्कगती सेक्कारस इगवीससबारतिसई य इगवीसा छच्चसया TNN प्रकृत्युदीरणा ॥२७॥ Page #55 -------------------------------------------------------------------------- ________________ Saa छहिं अहिया जवसयाय एगहिया अउणत्तराणि चोइस सयाणि गुणणउड़ पंच सता' । तत्थ एक्कचत्तालाए एगो भङ्गो अतित्थकर केवलिस्स । इदाणीं बायालीसाए तीस भंगा- रतिया १, एगिंदिय ५, विगल९, पंचिदियतिरियाणं ५, मणुयाणं ५, तित्थगरस्स १, देवाण ४, सव्वसमुदए तीसा । पण्णा एगिंदियाणं तत्थ एक्कारस भंगा। एक्कापण्णाए एक्कवीस । तत्थ णेरइए १, एगिंदियए ७, पंचिंदियतिरिय ४, मणुयाणं ४, आहार संजयस्स १, देवाणं ४, सव्वग्गं एकवीसा। बावण्णाए एनिंदियाणं १३, विगल ९, पंचिदियतिरियाणं १४५, मणुयाणं १४५, सव्वग्गं तिन्नि सता बारसुत्तरा । तेवण्णाए णारय० १, एगिंदिय ६, पंचिंदियतिरि ४, मणुय ४, आहारसंजयस्स १, तित्थगरस्स १, देवाणं ४, सव्वग्गं एक्कवीसा । चउपण्णाए णेरतिए १, विगल ६, पंचिंदियतिरियाणं २९६, मणुयाणं २९२, वेउव्वियसंजयस्स उज्जोवेणेगो १, आहारसंजयस्स २, देवाणं ८, सव्वरगं छसता छलतरा (डुत्तरा ) । पणपण्णाए णेरइए १, विगल० १२ पंचिदियतिरियए ५८४, मणुए २९२, वेव्वियसंजय स उज्जोवेण १, आहारासंजयस्स २, तित्थकरस्स १, देवाणं ८, सव्वग्गं णवसया एगुत्तरा । छप्पण्णाए विगल० १८, पंचिदियतिरिय ८६८, मणुए ५७६, वेउव्त्रियसंजयस्स उज्जोवेण १, आहारसंजयस्स उज्जोवेण सह १, तित्थकरस्स १, देवाणं ४, सव्वग्गं चोदससया एगुणसत्तरा । सत्तावण्णाए विगल० १२, पंचिदियतिरिय० ५७६, तित्थकरस्स १, सव्वग्गं पंचसया एगूणणउया ॥२५-२६-२७॥ ( मलय ० ) -- तदेवमुक्तानि मोहनीयस्योदीरणास्थानानि, सम्प्रति नामकर्मण उदीरणास्थानानि प्रतिपिपादयिषुराह – 'एग' इत्यादि । Dac212553 Page #56 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥२८॥ नामकर्मण उदीरणास्थानानि दश, तद्यथा - एकचत्वारिंशत्, द्विचत्वारिंशत्, पञ्चाशत्, एकपञ्चाशत्, द्विपञ्चाशत्, त्रिपञ्चाशत्, चतुः - पञ्चाशत्, पञ्चपञ्चाशत्, षट्पञ्चाशत्, सप्तपञ्चाशञ्चेति । तत्र तैजससप्तकं वर्णादिविंशतिरगुरुलघु स्थिरास्थिरे शुभाशुभे निर्माणमित्येतासां त्रयस्त्रिंशत्प्रकृतीनामुदीरणा ध्रुवा । तत्र मनुष्यगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशः कीर्तिरूपेऽष्टके प्रक्षिप्ते सति एकचत्वारिंशद्धवति । एतासां चैकचत्वारिंशत्प्रकृतीनां केवलिसमुद्घातगतः कार्मणकाययोगे वर्तमानः केवली उदीरको भवति । एषैव चैकचत्वारिंशत्तीर्थकरनामसहिता द्विचत्वारिंशद्भवति । तस्याश्च तीर्थकरः केवलिसमुद्घातगतः कार्मणकाययोगे वर्तमान उदीरकः । तस्यामेवैकचत्वारिंशति औदारिकसप्तकं षण्णां संस्थानानामेकतमत् संस्थानं वज्रर्षभनाराचसंहननमुपघातं प्रत्येकमित्येकादशके प्रक्षिप्ते सति द्विप - ञ्चाशद्भवति । अत्र पद्भिः संस्थानैः षड्भङ्गाः, ते च वक्ष्यमाणसामान्यमनुष्य भङ्गग्रहणेन गृहीता द्रष्टव्याः, एवमुत्तरत्रापि । एतस्याश्च द्विपञ्चाशतः सयोगिकेवली समुद्घातगत औदारिकमिश्रकाययोगे वर्तमान उदीरकः । एषैव च द्विपञ्चाशत्तीर्थकरनामसहिता त्रिपञ्चाशत् । केवलमिह संस्थानं समचतुरस्रमेव वक्तव्यम् । अस्या अप्युदीरकः सयोगिकेवली तीर्थकर औदारिकमिश्र काययोगे वर्तमानो | वेदितव्यः । तथा सैव द्विपञ्चाशत् पराघातनामोच्छ्वासनाम प्रशस्ता प्रशस्तविहायोगत्योरन्यतरा विहायोगतिः सुखदुःस्वरयोरन्यतरस्वरनामेतिचतुष्टयप्रक्षेपात् षट्पञ्चाशद्भवति । एनां च सयोगिकेवली औदारिककाययोगे वर्तमान उदीरयति । पराघातोच्छ्वासप्रशस्तविहायोगति सुस्वरप्रक्षेपात्रिपञ्चाशत् सप्तपञ्चाशद्भवति । एतस्याश्च तीर्थकरः सयोगिकेवली औदारिककाययोगे वर्तमान उदीरकः । सप्तपञ्चाशदेव वाग्योगनिरोधे षट्पञ्चाशद्भवति । उच्छ्वासेऽपि च निरुद्धे पञ्चपञ्चाशत् । अतीर्थकरकेवलिनः प्रागुक्ताः षट्पञ्चाशद्वागयोगे निरुद्धे पञ्चपञ्चाशद्भवति । उच्छ्वासेऽपि च निरुद्धे चतुःपञ्चाशत् । अत्र द्विपञ्चाशचतुःपञ्चाशद्वर्जेषु शेषेषु षट्सु प्रत्येकमेकैको विशेष Gadha a प्रकृत्युदीरणा ॥२८॥ Page #57 -------------------------------------------------------------------------- ________________ भङ्गः प्राप्यत इति सर्वसंख्यया केवलिनां षभङ्गाः । तत्रैकचत्वारिंशत्यतीर्थकृत एकः, शेषेषु तु पञ्चसु तीर्थकृतः । तदेवमुक्तानि केवलिनामुदीरणास्थानानि । सम्प्रत्येकेन्द्रियाणामभिधीयन्ते-एकेन्द्रियाणामुदीरणास्थानानि पञ्च, तद्यथा-द्विचत्वारिंशत् पश्चाशत् एकपञ्चाशत् द्विपञ्चा. | शत् त्रिपञ्चाशञ्चेति । तत्र तिर्यग्गतितिर्यगानुपूज्यौँ स्थावरनामैकेन्द्रियजातिर्बादरसूक्ष्मयोरेकतरत् पर्याप्तापर्याप्तयोरेकतरत् दुभगमनादेयं यश-कीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयः प्रागुक्ताभिर्बुवोदीरणाभिस्त्रयस्त्रिंशत्संख्याकाभिः सह सन्मिश्रा द्विचत्वा| रिंशद्भवति । अत्र च भङ्गाः पञ्च, तद्यथा-बादरसूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयश-कीर्त्या सह चत्वारः, बादरपर्याप्तयश-की| तिभिश्चैकः । सूक्ष्मापर्याप्ताभ्यां सह यश-कीर्तरुदयो न भवति, तदभावाच्च नोदीरणेति कृत्वा तदाश्रिता विकल्पा न भवन्ति । एषा द्विचत्वारिंशदपान्तरालगतौ वर्तमानस्य वेदितव्या । ततः शरीरस्थस्यौदारिकशरीरौदारिकसंघातौदारिकबन्धनचतुष्टयहुण्डसंस्थानोपघातप्रत्येकसाधारणान्यतररूपं नवकं प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, ततः पञ्चाशद्भवति । अत्र च भङ्गा दश, तद्यथा-बादरपर्याप्तस्य प्रत्येकसाधारणाभ्यां यश-कीर्त्ययश कीर्तिभ्यां च चत्वारो भङ्गाः, अपर्याप्तवादरस्य प्रत्येकसाधारणाभ्यामयशःकी, सह द्वौ, सूक्ष्मस्य | 2 च पर्याप्तापर्याप्तप्रत्येकसाधारणैरयशकीर्त्या सह चत्वार इति दश । बादरवायुकायिकस्य वैक्रियं कुर्वत औदारिकषट्कस्थाने वैक्रियषट्कमवगन्तव्यम् । ततश्च तस्यापि पश्चाशदेवोदीरणायोग्या भवति । केवलमिह बादरपर्याप्तप्रत्येकायश कीर्तिभिरेक एव भङ्गः । तैजस्कायिकवायुकायिकयोहि साधारणयशकीयोरुदयो न भवति, तदभावाच्च नाप्युदीरणा, ततस्तदाश्रिता भङ्गा न प्राप्यन्ते । तदेवं सर्व-13 संख्यया पश्चाशत्येकादश भङ्गाः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते एकपश्चाशद्भवति । अत्र च भङ्गाः षट् , तद्यथा-बाद Page #58 -------------------------------------------------------------------------- ________________ OG प्रकृत्युदा रणा 13/रस्य प्रत्येकसाधारणयशःकीर्त्ययश-कीर्तिपदैश्चत्वारः, सूक्ष्मस्य प्रत्येकसाधारणाभ्यामयशःकीसह द्वौ । बादरवायुकायिकस्य च कर्मप्रकृतिः वैक्रियं कुर्वतः शरीरपर्याप्त्या पर्याप्तस्य पराघाते क्षिप्ते प्रागुक्ता पञ्चाशत् एकपञ्चाशद्भवति । अत्र च प्राग्वदेक एव भङ्गः। सर्वसंख्यया ॥२९॥ चैकपश्चाशति सप्त भङ्गाः । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते द्विपश्चाशद्भवति । अत्रापि भङ्गः प्राग्वत् षद् । अथवा | शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते आतपोद्योतयोरन्यतरस्मिन् उदिते द्विपञ्चाशद् भवति। अत्रापि भङ्गाः पद् , तद्यथा-बादरस्यो| द्योतेन सहितस्य प्रत्येकसाधारणयशकीर्त्ययश-कीर्तिपदैश्चत्वारः, आतपसहितस्य प्रत्येकयशःकीर्त्ययश-कीर्तिपदैद्वौं भङ्गौ। बादरवायुकायिकस्य च वैक्रियं कुर्वतः प्राणापानपर्याच्या पर्याप्तस्योप्छ्वासे क्षिप्ते प्रागुक्ता एकपश्चाशत् द्विपञ्चाशद्भवति । तत्र च प्राग्वदेक एव भङ्गः। तैजसवायुकायिकयोर्हि आतपोद्योतयश-कीर्तीनामुदयाभावादुदीरणा न भवति, ततस्तदाश्रिता भङ्गा अत्र न प्राप्यन्ते । सर्व| संख्यया द्विपञ्चाशति भङ्गास्त्रयोदश । तथा प्राणापानपर्याप्या पर्याप्तस्योच्छ्वाससहितायां द्विपश्चाशति आतपोद्योतयोरन्यतरस्मिन् | | क्षिप्ते त्रिपश्चाशद्भवति । एत्र भंगाः पद् ये प्रागातपोद्योतान्यतरसहितायां द्विपञ्चाशत्यभिहिताः । सर्वसंख्यया चैकेन्द्रियाणां भङ्गा & द्विचत्वारिंशत् । । द्वीन्द्रियाणामुदीरणास्थानानि षट्, तद्यथा-द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् पदपञ्चाशत् सप्त| पञ्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूव्यौ द्वीन्द्रियजातिवसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतरत् दुर्भगमनादेयं यशःकीर्त्ययशः| कीोरेकतरेत्येता नव प्रकृतयः प्रागुक्ताभिस्त्रयस्त्रिंशत्संख्याकाभिध्रुवोदीरगाभिः सह द्विचत्वारिंशद्भवति । एषा च द्विचत्वारिंशदपान्तरालगतौ वर्तमानस्यावसेया । अत्र च भङ्गास्त्रयः, तद्यथा-अपर्याप्तकनामोदये वर्तमानस्यायशाकीर्त्या सहको भङ्गः, पर्याप्तकना GODDESC | ॥२९॥ Page #59 -------------------------------------------------------------------------- ________________ द ERIOD मोदये वर्तमानस्य यश-कीर्त्ययशःकीर्तिभ्यां द्वाविति । ततः शरीरस्थस्यौदारिकसप्तकं हुंडसंस्थान सेवार्तसंहनन उपघातनाम प्रत्येक नामेत्येकादशकं प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, ततो जाता द्विपञ्चाशत् । अत्र च भङ्गास्त्रयः, ते च प्रागिव द्रष्टव्याः। ततः | शरीरपर्याप्या पर्याप्तस्य विहायोगतिपराघातयोः प्रक्षिप्तयोश्चतुःपञ्चाशद्भवति । अत्र यश-कीर्त्ययश कीर्तिभ्यां द्वौ भनौ । ततः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिब द्वौ भङ्गो । अथवा शरीरपर्याप्या पर्याप्तस्योच्छ्वासे ऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रावि प्रागिव द्वौ भंगौ । सर्वेऽपि पञ्चपञ्चाशति चत्वारो भंगाः। ततो भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां पञ्चपञ्चाशति सुस्वरदुःस्वरयोरेकतरस्मिन् प्रक्षिप्ते पद्पश्चाशद्भवति । अत्र सुस्वरदुःस्वरयशकीर्त्ययश-कीर्तिपदैश्चत्वारो भंगाः । अथवा प्राणापानपर्याप्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते षट्पञ्चाशद्भवति । अत्र यशाकीर्त्ययशः-- कीर्तिभ्यां द्वौ भंगौ । सर्वे षट्पञ्चाशति षड्भंगाः । ततो भाषापर्याप्या पर्याप्तस्य स्वरसहितायां षट्पञ्चाशति उद्योतनाम्नि प्रक्षिप्ते १४ | सप्तपञ्चाशद्भवति । अत्र सुस्वरदुःस्वरयश-कीर्त्ययश-कीर्तिपदैश्चत्वारो भंगाः। सर्वे द्वीन्द्रियाणां भंगा द्वाविंशतिः। एवं त्रीन्द्रियाणां चतुरिन्द्रियाणां च पत्येकमुदीरणास्थानानि भावनीयानि । नवरं द्वीन्द्रियजातिस्थाने त्रीन्द्रियाणां त्रीन्द्रियजातिश्चतुरिन्द्रियाणां चतु रिन्द्रियजातिरभिधातव्या । प्रत्येकं च भंगा द्वाविंशतिरवसेयाः ।सर्वसंख्यया विकलेन्द्रियाणां भंगाः षट्षष्टिः । | तिर्यकपञ्चेन्द्रियाणां वैक्रियलब्धिरहितानामुदीरणास्थानानि षट् । तद्यथा-द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूव्यौं पञ्चेन्द्रियजातिवसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतरत् सुभगादेययुगलदुर्भगानादेययुगलयोरेकतरत् युगलं यशाकीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयः प्रागुक्ताभिस्त्रयस्त्रिंशत्संख्याकाभिर्धवो Page #60 -------------------------------------------------------------------------- ________________ सह द्विचत्वारिंशद्भवति । एषा च द्विचत्वाकायशःकीर्तिभिश्चत्वारो भंगाः, अपयतिपदेवेति पञ्चैव है। रणा दीरणाभिः सह द्विचत्वारिंशद्भवति । एषा च द्विचत्वारिंशदपान्तरालगतौ वर्तमानस्य वेदितव्या। अत्र च भंगाः पञ्च । तत्र कर्मप्रकृतिः१७ पर्याप्तकनामोदये वर्तमानस्य सुभगादेययुगलदुर्भगानादेययुगलयश-कीर्त्ययश कीर्तिभिश्चत्वारो भंगाः, अपर्याप्तकनामोदये वर्तमानस्य तु प्रकृत्युदी॥३०॥ दुर्भगानादेयायशःकीर्तिभिरेक एव भंगः । इह सुभगादेये दुर्भगानादेये वा युगपदुदयमायातः । तत उदीरणापि युगपदेवेति पञ्चैव | | भंगाः । अपरे पुनराहुः-सुभगादेययोदुर्भगानादेययोर्वा नैकान्तेन युगपदुदयभावनियमः, अन्यथापि दर्शनात् । ततः पर्याप्तकना-12 | मोदये वर्तमानस्य सुभगदुर्भगादेयानादेययश-कीर्त्ययश-कीर्तिभिरष्टौ भंगाः, अपर्याप्तकनामोदये वर्तमानस्य तु दुर्भगानादेयायशः| कीर्तिभिरेक इति सर्वसंख्यया द्विचत्वारिंशति नव । ततः शरीरस्थस्यौदारिकसप्तकं षण्णां संस्थानानामेकतमत् संस्थानं षण्णां संहन| नानामेकतमत्संहननं, उपघातं, प्रत्येकनामेत्येकादशकं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततो द्विपञ्चाशद्भवति । अत्र भंगानां पञ्चचत्वारिंशं शतं, तद्यथा-पर्याप्तकस्य पद्भिः संस्थानैः षभिः संहननैः सुभगादेयदुर्भगानादेययुगलाभ्यां यशःकीर्त्ययशःकीर्तिभ्यां च भंगानां चतुश्चत्वारिंशं शतं, अपर्याप्तस्य च हुंडसंस्थानसेवार्तसंहननदुर्भगानादेयायशःकीर्तिभिरेक इति । ये पुनः सुभगादेय-10 योर्दुभंगानादेययोर्वा केवलाकेवलयोरप्युदयमिच्छन्ति तन्मतेन द्विपञ्चाशति भंगानां वे शते एकोननवत्यधिके वेदितव्ये । तत्र | पर्याप्तस्य षद्भिः संस्थानः षभिः संहननैः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययश-कीर्तिभ्यां च भङ्गा द्वे शते अष्टाशीत्यधिके, अपर्याप्तकस्य तु प्रागुक्तस्वरूप एक इति । तस्यामेव द्विपञ्चाशति शरीरपर्याप्त्या पर्याप्तस्य पराघाते प्रशस्ताप्रशस्तान्यतर| विहायोगतौ च प्रक्षिप्तायां चतुःपञ्चाशद्भवति । अत्र पर्याप्तानां प्राक् चतुश्चत्वारिंशं शतं भङ्गकानामुक्तं, तदेव विहायोगति-16 ॥३०॥ द्विकगुणितमवगन्तव्यम् । तथा च सत्यत्र भङ्गानां द्वे शते अष्टाशीत्यधिके भवतः । मतान्तरेण पुनः पञ्चशतानि षट्सप्तत्यधिकानि । Page #61 -------------------------------------------------------------------------- ________________ ततः प्राणापानपर्यात्या पर्याप्तस्योच्छ्वासे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिव भङ्गानां द्वे शते अष्टाशीत्यधिके, मतान्तरेण | पञ्च शतानि षट्सप्तत्यधिकानि । अथवा शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि भङ्गानां द्वे शते अष्टाशीत्यधिके, मतान्तरेण पञ्च शतानि षट्सप्तत्यधिकानि । सर्वसंख्यया पञ्चपञ्चाशति स्वमतेन भङ्गकानां पञ्च शतानि षट्सप्तत्यधिकानि, मतान्तरेण तु द्विपञ्चाशदधिकानि एकादश शतानि । ततो भाषापर्यात्या पर्याप्तस्य सुखरदुःखरयोरन्यतरस्मिन् क्षिप्ते षट्पञ्चाशद्भवति । तत्र स्वमतचिन्तायां ये उच्छ्वासेन द्वे शते अष्टाशीत्यधिके भङ्गकानां प्राक् लब्धे ते इह स्वरद्विकेन गुण्यते, ततो लब्धानि पञ्च शतानि षट्सप्तत्यधिकानि, मतान्तरेण पुनरिह द्विपञ्चाशदधिकान्येकादश शतानि भङ्गकानां भवन्ति । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनान्मि तूदिते षट्पञ्चाशद्भवति । अत्र च स्वमतचिन्तायां प्रागिव द्वे शते अष्टाशीत्यधिके भङ्गकानां, मतान्तरेण पञ्च शतानि षट्सप्तत्यधिकानि । सर्वसंख्यया खमतेन षट्पञ्चाशति भङ्गा अष्टौ शतानि चतुःपट्यधिकानि, मतान्तरेण सप्तदश शतान्यष्टाविंशत्यधिकानि । ततः स्वरसहितायां षट्पञ्चाशति उद्योतनाम्नि प्रक्षिप्ते सप्तपञ्चाशद्भवति । अत्र ये प्राक् खरसहितायां षट्पञ्चाशति भङ्गा अभिहिताः खमतेन पञ्च शतानि षट्सप्तत्यधिकानि, मतान्तरेण द्विपञ्चाशदधिकान्येकादश शतानि त एवात्रापि द्रष्टव्याः । तथा तेषामेव तिर्यक्पञ्चेन्द्रियाणां वैक्रियं कुर्वतामुदीरणास्थानानि पञ्च भवन्ति । तद्यथा - एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्र वैक्रियसप्तकं समचतुरस्रसंस्थानं उपघातं प्रत्येकमिति प्रकृतिदशकं प्रागुक्तायां तिर्यंपञ्चेन्द्रियप्रायोग्यायां द्विचत्वारिंशति प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, तत एकपञ्चा| शद्भवति । अत्र सुभगादेययुगलदुर्भगानादेययुगलयशः कीर्त्ययशः कीर्तिपर्याप्तपदैश्चत्वारो भङ्गाः, मतान्तरेण पुनः सुभगादुर्भगाभ्यामा as दाद Page #62 -------------------------------------------------------------------------- ________________ -कर्मप्रकृतिः प्रकृत्युदी रणा ॥३॥ देयानादेयाभ्यां यशाकीय॑यशकीर्तिभ्यां च पर्याप्तकेन सहाष्टौ भङ्गाः । ततः शरीरपर्याप्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतो च प्रक्षिप्तायां त्रिपञ्चाशद्भवति । अत्रापि प्रागिव चत्वारो भङ्गाः, मतान्तरेण पुनरष्टौ । ततः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासनाम्नि प्रक्षिप्ते चतुःपञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन भङ्गाश्चत्वारो मतान्तरेण पुनरष्टौ । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशद्भवति । अत्रापि स्वमतेन भङ्गाश्चत्वारो मतान्तरेगाष्टौ । सर्वसंख्यया चतुःपञ्चाशति स्वमतेनाष्टौ भङ्गाः, मतान्तरेण षोडश । ततो भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति स्वरे प्रक्षिप्ते पञ्चपञ्चाशद्भवति अत्रापि स्वमतेन भङ्गाश्चत्वारो मतान्तरेण पुनरष्टौ । अथवा प्राणापानपर्याप्या पर्याप्तस्य खरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि स्वमतेन भङ्गाश्चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया स्वमतेन पञ्चपञ्चाशति भङ्गा अष्टौ, मतान्तरेण षोडश । ततः स्वरसहितायां पञ्चपञ्चाशति उद्योते क्षिप्ते षट्पञ्चाशद्भवति । अत्रापि भङ्गाः स्वमतेन चत्वारो मतान्तरेणाष्टौ। सर्व संख्यया वैक्रियं कुर्वतां तिर्यपञ्चेन्द्रियाणां भङ्गा अष्टाविंशतिः, मतान्तरेण षट्पञ्चाशत् । सामान्येन सर्वतिर्यपञ्चेन्द्रियाणां स्वमतेन भङ्गाश्चतुर्विंशतिशतानि द्वयशीत्यधिकानि मतान्तरेण एकोनपञ्चाशच्छतानि द्विषटयधिकानि । ___ सम्प्रति मनुष्याणामुदीरणास्थानानि प्रतिपाद्यन्ते-तत्र केवलिनां प्रागेवोक्तानि । अन्येषां तु पञ्च, तद्यथा-द्विचत्वारिंशत् द्विपञ्चा| शत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । एतानि सर्वाण्यपि यथा प्राक् तिर्यकपञ्चेन्द्रियाणामुक्तानि तथैवात्रापि वक्त| व्यानि, नवरं तिर्यग्गतितिर्यगानुपूर्योः स्थाने मनुष्यगतिमनुष्यानुपूच्या वक्तव्ये । पञ्चपञ्चाशद् षट्पञ्चाशचोद्योतरहिता वक्तव्या। वैक्रियाहारकसंयतान्मुक्त्वा शेषमनुष्याणामुद्योतोदयाभावात् । भङ्गा अपि सर्वत्राप्युद्योतरहितास्तथैव स्वमतपरमतापेक्षया वक्तव्या RDSददददद ॥३१॥ Page #63 -------------------------------------------------------------------------- ________________ स्तद्यथा-स्वमतेन द्विचत्वारिंशति पञ्च, द्विपञ्चाशति पञ्चचत्वारिंशं शतं, चतुःपञ्चाशति द्वे शते अष्टाशीत्यधिके, पञ्चपञ्चाशत्यपि द्वे शते अष्टाशीत्यधिके, षट्पञ्चाशति पश्च शतानि षट्सप्तत्यधिकानि । परमतेन तु यथाक्रम ९।२८९। ५७६ । ५७६ । ११५२ । वैक्रियमपि कुर्वतां मनुष्याणामुदीरणास्थानानि पश्च भवन्ति, तद्यथा-एकपञ्चाशत् , त्रिपञ्चाशत्, चतुःपश्चाशत् , | पञ्चपञ्चाशत् , षट्पञ्चाशच्चेति । तत्रैकपञ्चाशत्रिपञ्चाशच्च यथा प्राग्वैक्रियतिर्यक्षञ्चेन्द्रियाणामुक्तास्तथात्रापि द्रष्टव्याः। चतु:पञ्चाशत्युच्छ्वाससहितायां प्रागिव स्वमतेन चत्वारो भङ्गा मतान्तरेणाष्टौ । उत्तरवैक्रियं कुर्वतां संयतानामुद्योतनामोदयमागच्छति, नान्येषां, ततस्तेन सह चतुःपञ्चाशति प्रशस्त एवैको भङ्गो भवति, संयतानां दुर्भगानादेयायशःकीयुदयाभावात् । सर्वसंख्यया चतुःपञ्चाशति स्वमतेन पञ्च भङ्गाः मतान्तरेण नव । ततो भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां सुस्वरे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन भंगाश्चत्वारो मतान्तरेणाष्टो । अथवा संयतानां स्वरेऽनुदिते उद्योतनान्मि तूदिते पञ्चपञ्चाशद्| भवति । अत्रापि प्रागिव एक एव भङ्गः। सर्वसंख्यया पञ्चपञ्चाशति स्वमतेन पश्च भङ्गा मतान्तरेण नत्र । पञ्चपञ्चाशति सुस्वरसहितायामुद्योते क्षिप्ते षट्पञ्चाशद्भवति । तस्यां चैक एव प्रशस्तो भंगः। सर्वसंख्यया वैक्रियमनुष्याणां स्वमतेनैकोनविंशतिभङ्गाः | मतान्तरेण पञ्चत्रिंशत् । संप्रत्याहारकं कुर्वतामुदीरणास्थानान्युच्यन्ते-आहारकसंयतानामुदीरणास्थानानि पञ्च, तद्यथा-एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्राहारकसप्तकं समचतुरस्रसंस्थानमुपघातं प्रत्येकमिति प्रकृतिदशकं प्रागुक्तायां मनुष्यगतिप्रायोग्यायां द्विचत्वारिंशति प्रक्षिप्यते, मनुष्यानुपूर्वी चापनीयते, तत एकपश्चाशद्भवति । केवलमिह सर्वाण्यपि पदानि प्रशस्तान्येवेति कृत्वा एक एव भंगः। शरीरपर्याप्या पर्याप्तस्य प्रशस्तविहायोगतिपराघातयोः प्रक्षिप्तयोखिपञ्चाशद्भवति । Page #64 -------------------------------------------------------------------------- ________________ अत्राप्येक एव भङ्गः। ततः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशद्भवति । अत्राप्येक एव भंगः। अथवा शरीर-13 कर्मप्रकृतिः । पर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनान्मि तूदिते चतुःपञ्चाशद्भवति । अत्रापि प्रागिबैक एव भंगः । सर्वसंख्यया चतुःपञ्चा- प्रकृत्युदी॥३२॥ | शति द्वौ भङ्गो । ततो भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्राग्वदेक | एव भङ्गः । अथवा प्राणापानपर्याप्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्राप्येक एव भंगः । सर्व| संख्यया पञ्चपञ्चाशति द्वौ भंगौ । ततो भाषापर्याप्त्या पर्याप्तस्य स्वरसहितायां पञ्चपञ्चाशत्युद्योते क्षिप्ते पद्पश्चाशद्भवति । अत्राप्येक एव भंगः। आहारकशरीरिणः सर्वसंख्यया सप्त भंगाः। तदेवं मनुष्याणां सामान्यवैक्रियशरीर्याहारकशरीरिकेवलिनां भंगाः सर्व| संख्यया त्रयोदश शतानि चतुस्त्रिंशदधिकानि भवन्ति । परमतेन तु षड्विंशतिशतानि पश्चाशदधिकानि । देवानामुदीरणास्थानानि षद्, तद्यथा-द्विचत्वारिंशत् एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्र देवगति| देवानुपूच्यौं पञ्चेन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तनाम सुभगादेययुगलदुर्भगानादेययुगलयोरेकतरद्युगलं यश-कीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयो ध्रुवोदीरणाभिस्त्रयस्त्रिंशत्संख्याकाभिः सह सम्मिश्रा द्विचत्वारिंशद्भवति । अत्र सुभगादेययुगलदुर्भगानादेययुगलयशःकीर्त्ययश-कीर्तिभिश्चत्वारो भङ्गाः, मतान्तरेण पुनः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशः कीर्तिभ्यां चाष्टौ भङ्गाः। ततः शरीरस्थस्य वैक्रियप्तकं समचतुरस्रसंस्थानं उपगातं प्रत्येकमित्येता दश प्रकृतयः प्रक्षिष्यन्ते, देवानुपूर्वी चापनीयते, तत एक| पञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन चत्वारो भङ्गा मतान्तरेणाष्टौ । ततः शरीरपर्याप्या पर्याप्तस्य पराघातप्रशस्तविहायोगत्योः ॥३२॥ प्रक्षिप्तयोस्निपञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन चत्वारो भङ्गा सतान्तरेणाष्टौ। देवानामप्रशस्तविहायोगतेरुदयाभावात्तदाश्रिता SORRECE Page #65 -------------------------------------------------------------------------- ________________ भङ्गा न प्राप्यन्ते । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशद्भवति । अत्रापि खमतेन चत्वारो भङ्गाः, मतान्तरेणाष्टौ । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन भंगाश्चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया चतुःपञ्चाशति स्वमतेनाष्टौ भङ्गा मतान्तरेण षोडश । ततो भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि स्वमतेन प्रागिव चत्वारो भंगा मतान्तरेणाष्टौ । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि स्वमतेन भंगाश्चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया पञ्चपञ्चाशति स्वमतेनाष्टौ भङ्गा मतान्तरेण तु षोडश । ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वरसहितायां पञ्चपञ्चाशति उद्योते क्षिप्ते षट्पञ्चाशद्भवति । अत्रापि स्वमतेन त एव चत्वारो भङ्गा मतान्तरेणाष्टौ । सर्वसंख्यया देवानां स्वमतेन द्वात्रिंशद्भङ्गा मतान्तरेण चतुःषष्टिः । नैरयिकाणामुदीरणास्थानानि पञ्च तद्यथा-द्विचत्वारिंशत् एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशच्चेति । तत्र नरकगतिनरकानुपूण्य पञ्चेन्द्रियजातिस्त्रस बादरपर्याप्त दुर्भगानादेयायशः कीर्तय इत्येताना प्रकृतयो ध्रुवोदीरणाभिस्त्रयस्त्रिंशत्संख्याकाभिः सह समिश्रा द्विचत्वारिंशद्भवति । अत्र च सर्वाण्यपि पदानि अप्रशस्तान्येवेति कृत्वा एक एव भङ्गः । ततः शरीरस्थस्य वैक्रिय सप्तकं हुंडसंस्थानं उपघातं प्रत्येकमिति दश प्रकृतयः प्रक्षिप्यन्ते, नरकानुपूर्वी चापनीयते, तत एकपञ्चाशद्भवति । अत्राप्येक एव भंगः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाताप्रशस्तविहायोगत्योः प्रक्षिप्तयोस्त्रिपञ्चाशद्भवति । अत्राप्येक एव भंगः । ततः प्राणापानपर्याया पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशद् भवति, अत्राप्येक एव भङ्गः । ततो भाषापर्याप्त्या पर्याप्तस्य दुःस्वरे क्षिप्ते पञ्चपञ्चा शद्भवति । अत्राप्येक एव भंगः । सर्वसंख्यया नैरयिकाणां पञ्च भङ्गाः । 452225 Page #66 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥३३॥ यदOSORSEENSECON तदेवमुक्तानि नामकर्मण उदीरणास्थानानि । संप्रत्येतान्येव गुणस्थानकेषु दर्शयति-'गुणिसुत्ति नाम्नो नामकर्मणो गुणिषु गुणस्थानेषु मिथ्यादृष्टिप्रभृतिषु सयोगिकेवलिपर्यन्तेषु यथासंख्यं नवादिसंख्यान्युदीरणास्थानानि भवन्ति । तत्र मिथ्यादृष्टेनवोदीरणास्था- प्रकृत्युदा रणा नानि, तद्यथा-द्विचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् द्विपश्चाशत् त्रिपश्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पश्चाशत् सप्तपश्चाशचेति । अमुनि च सर्वाण्यपि मिथ्यादृष्टीनेकेन्द्रियादीनधिकृत्य व परिभावनीयानि । सासादनसम्यग्दृष्टेरुदीरणास्थानानि सप्त, तद्यथाद्विचत्वारिंशत् पञ्चाशत् एकपश्चाशत् द्विपञ्चाशत् पश्चपश्चाशत् षट्पञ्चाशत् सप्ताश्चाशचेति । तत्र द्विवत्वारिंशत् बादरैकेन्द्रियद्वीन्द्रिय| त्रीन्द्रित्रचतुरिन्द्रियतिर्यपञ्चेन्द्रियमनुष्यदेवानां सासादनसम्यग्दृष्टीनामान्तरालगतौ वर्तमानानामवसेया। तथा एकेन्द्रियाणां शरीर-2 स्थानां पञ्चाशत् । देवानां शरीरस्थानामेकपञ्चाशत् । विकलेन्द्रियतिर्यपश्चेन्द्रियमनुष्याणां शरीरस्थानां द्विपञ्चाशत् । देवनैरयिकाणां पर्याप्तानां सासादनसम्यक्त्वे वर्तमानानां पञ्चपञ्चाशत् । तिर्यकाञ्चेन्द्रियमनुष्यदेवानां पर्याप्तानां पद्पश्चाशत् । तिर्यकाञ्चेन्द्रियाणामुधोतवेदकानां पर्याप्तानां सप्तपश्चाशत् । सम्यग्मिथ्यादृष्टेखीण्युदीरणास्थानानि, तद्यथा-पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपश्चाश-16 चेति । तत्र देवनरयिकाणां पञ्चपञ्चाशत् । तिर्यग्मनुष्यदेवानां पद्पञ्चाशत् । तिर्यपञ्चेन्द्रियाणामुद्योतवेदकानां सप्तपश्चाशत् । अविरतसम्यग्दृष्टेरष्टावुदीरणास्थानानि, तद्यथा-द्विचत्वारिंशत एकपञ्चाशत् द्विपश्चाशत् त्रिपञ्चाशत् चतुःपश्चाशत् पञ्चपञ्चाशत् षटूपञ्चाशत् सप्तपश्चाशचेति । तत्र नैरयिकदेवतिर्यपञ्चेन्द्रियमनुष्याणां द्विचत्वारिंशत् । देवनैरयिकाणामेकपञ्चाशत् । तिर्यक्षञ्चेन्द्रियमनुष्याणां द्विपञ्चाशत् । देवनैरयिकतिर्यङ्मनुष्याणां त्रिपश्चाशत् । देवनैरयिकपञ्वेन्द्रियवैक्रियतिर्यग्मनुष्याणां चतुःपञ्चाशत् ॥३३॥ एतेषामेव पञ्चपञ्चाशदपि । देवतिर्यपञ्चेन्द्रियमनुष्याणां पट्पश्चाशत् । तिर्यपश्चेन्द्रियाणामुद्योतवेदकानां सप्तपश्चाशत् । देश Page #67 -------------------------------------------------------------------------- ________________ S&Sa S SEDICTODESISE विरतस्योदीरणास्थानानि पद्, तद्यथा-एकपश्चाशत् , त्रिपश्चाशत् , चतुःपञ्चाशत् , पञ्चपञ्चाशत् , पट्पश्चाशत् , सप्तपश्चाशच्चेति । तत्रैकपञ्चशत्रिपञ्चाशच्चतुःपञ्चाशत्पश्चपश्चाशञ्च तिर्यङ्मनुष्याणां वैक्रिपशरीरे वर्तमानानामवसेया । तिर्यङ्मनुष्याणामेव स्वभावस्थानां वैक्रियशरीरिणां च षट्पञ्चाशत् । तेषामेव तिर्यकाश्चेन्द्रियागामुद्योतसहितानां सप्तपश्चाशत् । प्रमत्तसंपतानामुदीरणास्थानानि पञ्च, तद्यथा-एकपञ्चाशत् त्रिपञ्चाशत् चतुःपश्चाशत् पञ्चपञ्चाशत् पट्पञ्चाशचेति । तत्र पश्चाप्येतानि वैक्रियशरीरिगामाहारकशरीरिणां | वा द्रष्टव्यानि । षट्पञ्चाशत्पुनरौदारिकस्थानामध्यवगन्तव्या । अप्रमत्तसंयतानां वे उदीरणास्थाने, तद्यथा-पञ्चपञ्चाशत पद्पश्चाशचेति । तत्र पट्पश्चाशदौदारिकशरीरस्थानां । इह केषांचित वैक्रियशरीरस्थानामाहारकशरीरस्थानां वा संयतानां सर्वपर्याप्या पर्याप्तानां कियत्कालमप्रमत्तभावोऽपि लभ्यत इति तेपा द्वे अप्युक्तरूपे उदीरणास्थाने । 'एकं पञ्चसु' ति-पश्चसु गुणस्थानकेषु अपूर्वकरणनिवृत्तवादरमूक्ष्मसंपरायोपशान्तमोहक्षीगमोहरूपेषु एकमुदीरगास्थानं भवति-पट्पश्चाशत् , सा चौदारिकशरीरस्थानामिति । 'एक्कम्मि | अट्ठति-एकस्मिन् सयोगिकेवलिगुणस्थान केऽष्टावुदीरणास्थानानि, तद्यथा-एकचत्वारिंशत् द्विचत्वारिंशत् द्विपञ्चाशत् त्रिपश्चाशन चतुःपञ्चाशत् पञ्चपञ्चाशत् पद्पश्चाशत् सप्तपश्चाशचेति। एतानि च प्रागेव समपञ्चं भावितानीति नेह भूयो भाव्यन्ते । श तदेवं चिन्तितानि गुणस्थानकेषूदीरणास्थानानि । सम्प्रति कस्मिन्नुदीरगास्थाने कति भङ्गाः प्राप्यन्त इति चिन्तायां तन्निरूपणार्थमाह'ठाण' इत्यादि-स्थानक्रमेणैकचत्वारिंशदाद्युदीरणास्थानक्रमेण भङ्गा अपि च वक्ष्यमाणसंख्यया ज्ञातव्याः, तद्यथा-एकचत्वारिंशत्येको भङ्गः, स चातीर्थकरकेवलिनः । द्विचत्वारिंशति त्रिंशद्भङ्गाः, तत्र नैरयिकानधिकृत्यैकः, एकेन्द्रियानधिकृत्य पश्च, द्वीन्द्रियत्रीन्द्रिय-10 चतुरिन्द्रियानधिकृत्य प्रत्येकं त्रिकं त्रिकं प्राप्यत इति नव, तिर्यपञ्चेन्द्रियानधिकृत्य पञ्च, मनुष्यानप्यधिकृत्य पञ्च, तीर्थकरमधि aara Page #68 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥३४॥ Disa कृत्यैकः, देवानधिकृत्य चत्वारः । ये पुनः सुभगादेययोर्दुर्भगानादेययोश्च केवला केवल योरप्युदयमिच्छन्ति, तन्मतेन द्विचत्वारिंशति द्विचत्वारिंशद्भङ्गाः, यतस्तन्मतेन तिर्यक्पञ्चेन्द्रियानधिकृत्य नव, मनुष्यानधिकृत्य नव, देवानधिकृत्याष्टौ भङ्गाः प्राप्यन्ते, शेषं तथैव । पञ्चाशत्येकादश भङ्गाः, ते चैकेन्द्रियानेवाधिकृत्य प्राप्यन्ते, अन्यत्र पञ्चाशतोऽप्राप्यमाणत्वात् । एकपञ्चाशत्येकविंशतिभङ्गाः, तत्र नैरयिकानधिकृत्यैकः, पञ्चेन्द्रियानधिकृत्य सप्त, वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्य चत्वारः, वैक्रियमनुष्यानप्यधिकृत्य चत्वारः, आहारकशरीरिणः संयतानधिकृत्यैकः, देवानाश्रित्य चत्वारः, इत्येकविंशतिः । मतान्तरेण पुनर्वैक्रियतिर्यङ्मनुष्यदेवानधिकत्य प्रत्येकमष्टावष्टौ भङ्गाः प्राप्यन्ते इत्येकपञ्चाशति तदपेक्षया त्रयस्त्रिंशद्भङ्गाः । 'सवार तिसए य' -ति-सद्वादशा सद्वादशाधिका त्रिशती भङ्गानां द्विपञ्चाशत्यवगन्तव्याः, तत्रैकेन्द्रियानाश्रित्य त्रयोदश, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं त्रिकं पाप्यत इति नव, तिर्यक्पञ्चेन्द्रियानधिकृत्य पञ्चचत्वारिंशं शतं, मनुष्यानप्यधिकृत्य पञ्चचत्वारिंशं शतमिति । अत्रापि मतान्तरेण तिर्यक पञ्चेन्द्रियान्मनुष्यांश्चाधिकृत्य प्रत्येकं द्वे द्वे शते भङ्गानामेकोननवत्यधिके प्राप्येते इति तदपेक्षया द्विपञ्चाशति भङ्गानां षट् शतानि प्राप्यन्ते । त्रिपञ्चाशति भङ्गानामेकविंशतिः, तद्यथा - नैरयिकानधिकृत्यैकः, एकेन्द्रियानधिकृत्य पद्, वैक्रियतियैकपञ्चेन्द्रियानधिकृत्य चवारः, वैक्रियमनुष्यानप्यधिकृत्य चत्वारः, आहारकशरीरिणोऽधिकृत्य पुनरेकः, तीर्थकरमप्याश्रित्यैकः, देवानप्यधिकृत्य चत्वारः । अत्रापि मतान्तरेण वैक्रियतिर्यक्पञ्चेन्द्रियमनुष्यदेवानधिकृत्य प्रत्येकमष्टावष्टौ भङ्गाः प्राप्यन्ते इति तदपेक्षया त्रिपञ्चाशति त्रयस्त्रिंशद्भङ्गाः । चतुःपञ्चाशति भङ्गानां षट् शतानि षडुत्तराणि तद्यथा - नैरयिकानधिकृत्यैकः द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं द्वौ द्वौ प्राप्येते इति षट् तिर्यक्पञ्चेन्द्रियान् स्वभावस्थानधिकृत्य द्वे शते अष्टाशीत्यधिके, वैक्रियतिर्यक्पञ्चेन्द्रियानधिकृत्याष्टौ, प्रकृत्युदी रणा ॥३४॥ Page #69 -------------------------------------------------------------------------- ________________ स्वभावस्थान्मनुष्यानधिकृत्य द्वे शते अष्टाशीत्यधिके, वैक्रियमनुष्यानधिकृत्य चत्वारः, संयतान् वैक्रियशरीरिणोऽधिकृत्योद्योतेन स-| | हैकः, आहारकश्चरीरिणः संयतानधिकृत्य द्वौ, देवानधिकृत्याष्टाविति। अत्रापि मतान्तरेण प्राकृततियपञ्चेन्द्रियानधिकृत्य पञ्चशता-| | नि पदसप्तत्यधिकानि, वैक्रियतिर्यपञ्चेन्द्रियानधिकृत्य षोडश, मनुष्यानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियमनुष्यानधि| कृत्य नव, देवानधिकृत्य षोडश भङ्गाः प्राप्यन्ते, शेषं तथैवेति तदपेक्षया चतुःपञ्चाशति द्वयधिकानि द्वादश शतानि । पञ्चपञ्चाश| ति भङ्गानां नव शतानि एकाधिकानि, तद्यथा-नैरयिकानधिकृत्यैकः, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं चत्वारः प्राप्यन्ते इति द्वादश, तिर्यपञ्चेन्द्रियान् स्वभावस्थानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियशरीरणोऽधिकृत्याष्टौ, मनुष्यान् स्वभावस्थानधिकृत्य द्वे शते अष्टाशीत्यधिके, वैक्रियशरीरिणोऽधिकृत्य चत्वारः, वैक्रियसंयत्तानधिकृत्योद्योतेन सहकः, आहारकशरीरिणोऽधिकृत्य द्वौ, तीर्थकरमधिकृत्यैकः, देवानधिकृत्याष्टाविति । मतान्तरेण तियपञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकान्येकादशशतानि, वैक्रियतिर्यक्रपञ्चेन्द्रियानधिकृत्य षोडश, मनुष्यान् स्वभावस्थानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियमनुष्यानधिकृत्य नव, देवानधिकृत्य षोडश भङ्गाः प्राप्यन्ते, शेषं तथैवेति तदपेक्षया पञ्चपञ्चाशति पञ्चाशीत्यधिकानि सप्तदश शतानि । षट्पञ्चाशति | भङ्गानामेकोनसप्तत्यधिकानि चतुर्दश शतानि, तद्यथा-दीन्द्रियत्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं षद् पद् प्राप्यन्ते इत्यष्टादश, ति. रायपञ्चेन्द्रियान् स्वभावस्थानधिकृत्याष्टौ शतानि चतुःषष्टयधिकानि, वैक्रियशरीरिणोऽधिकृत्य चत्वारः, मनुष्यानधिकृत्य पञ्च शता नि षट्सप्तत्यधिकानि, बक्रियशरीरिणः संयतानधिकृत्योद्योतेन सहैकः, आहारकशरीरिणः संयतानधिकृत्यैकः, तीर्थकरमाश्रित्यकः, दे. वानाश्रित्य चत्वारः । अत्र मतान्तरेण तियपञ्चेन्द्रियानधिकृत्य सप्तदशशतान्यष्टाविंशत्यधिकानि, वैक्रियतिर्यपञ्चेन्द्रियानधिकृ. KSSERTSOVRAQae Page #70 -------------------------------------------------------------------------- ________________ त्याष्टौ, मनुष्यानधिकृत्य द्विपञ्चाशदधिकानि एकादश शतानि, देवानधिकृत्याष्टौ भङ्गाः प्राप्यन्ते, शेषं तथैवेति तदपेक्षया षट्पञ्चाकर्मप्रकृतिः शति एकोनत्रिंशच्छतानि सप्तदशाधिकानि भङ्गानां भवन्ति । सप्तपञ्चाशति भङ्गानां पञ्चशती एकोननवत्यधिका, तद्यथा-द्वीन्द्रिय प्रकृत्युदी रणा ॥३५॥ रात्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं चत्वारश्चत्वारः प्राप्यन्त इति द्वादश, तिर्यकपञ्वेन्द्रियानधिकृत्य पञ्च शतानि षट्सप्तत्यधिका-1K नि, तीर्थकरमाश्रित्यक इति । अत्रापि मतान्तरेण तिर्यपञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकानि एकादश शतानि भङ्गानां प्राप्यन्ते, शेषं तथैवेति तदपेक्षया सप्तपञ्चाशति पञ्चषष्टयधिकानि एकादश शतानि भङ्गानां भवन्ति ।। २५-२६-२७॥ (उ०)-तदेवमुक्तानि मोहनीयस्योदीरणास्थानानि, अथ नामकर्मणस्तान्याह-एकचत्वारिंशत्, द्विचत्वारिंशत्, ततः पश्चाशदादयः सप्तपश्चाशत-पञ्चाशदेकपश्चाशत द्विपश्चाशत्रिपञ्चाशचतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पश्चाशत्सप्तपश्चाशच्चेति नामकर्मण उदीरणास्थानानि दश भवन्ति । तत्र तैजससप्तकं वर्णादिविंशतिरगुरुलघु स्थिरास्थिरे शुभाशुभे निर्माणमित्येतास्त्रयस्त्रिंशत्प्रकृतयो ध्रुवोदीरणाः ।। तत्र नरगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययश कीर्तिरूपेऽष्टके क्षिप्ते एकचत्वारिंशद्भवति । एतस्य चैकचत्वारिंशद्वर्गस्य सयोगिकेवली केवलिसमुद्घाते कार्मणकाययोगे वर्तमान उदीरको भवति । एषैव चैकचत्वारिंशज्जिननामसहिता द्विचत्वारिंशद्भवति । | तस्याश्च तीर्थकरकेवली केवलिसमुद्घाते कार्मणकाययोगस्थ उदीरकः-। एकचत्वारिंशद्वर्गे औदारिकसप्तकपडन्यतमसंस्थानवज्रर्षभना| राचसंहननोपघातप्रत्येकलक्षणैकादशकक्षेपे द्विपञ्चाषद्भवति । अत्र षभिः संस्थानैः षड्भङ्गाः। ते च वक्ष्यमाणसामान्यमनुष्यभङ्गान्तगता द्रष्टव्याः । एवमग्रेऽपि । एनां द्विपञ्चाशतं समुद्घाते औदारिकमिश्रकाययोगस्थः सयोगी केवल्युदीरयति । अत्रैव तीर्थकरनाम क्षेपे त्रिपञ्चाशत् । केवलमिह संस्थानमाद्यमेवाभिधातव्यम् । अस्या उदीरकस्तीर्थकरकेवली समुद्घाते औदारिकमिश्रकाययोगे वर्तमानो & SEBAGASCOGS ॥३५॥ Page #71 -------------------------------------------------------------------------- ________________ द्रष्टव्यः । उक्तद्विपञ्चाशदर्गे पराघातोच्छ्वासप्रशस्ताप्रशस्तविहायोगत्यन्यतरसुस्वरदुःस्वरान्यतरलक्षणचतुष्टयोपे षट्पञ्चाशद्भवति । एतां | च सयोगिकेवल्यौदारिककाययोगे वर्तमान उदीरयति । उक्तत्रिपञ्चाशद्वर्गे च पराघातोच्छ्वासप्रशस्तविहायोगतिसुस्वरप्रक्षेपात्सप्तपञ्चाशद्भवति । तां च सयोगिकेवली तीर्थकर औदारिककाययोगे वर्तमान उदीरयति । सप्तपश्चाशदेव वाग्योगनिरोवे षट्पञ्चाशद्भवति ।। उच्छ्वासेऽपि निरुद्धे पञ्चपञ्चाशत् । अतीर्थकरकेवलिनः प्रागुक्ता षट्पञ्चाशद्वाग्योगनिरोधे कृते पश्चपञ्चाशद्भवति । उच्छ्वासेऽपि च रुद्ध चतुःपञ्चाशत् । अत्र द्विपश्चाशचतुःपश्चाशदर्जेषु शेषेषु पसु प्रत्येक मेकैक: सामान्यमनुष्यवलक्षण्येन विशेषभङ्गो लभ्यत इति सर्वसङ्ख्यया केवलिनां षड्भङ्गाः । तत्रैकचत्वारिंशद्वर्गेऽतीर्थकृत एको भङ्गः, शेषेषु तु पश्चसु तीर्थकृतः। तदेवमुक्तानि केवलिनामुद्दीरगास्थानानि । - सम्प्रत्येकेन्द्रियाणामुच्यन्ते-एकेन्द्रियाणामुदीरणास्थानानि पञ्च-द्विचत्वारिंशत् पश्चाशदेकपश्चाशत् द्विपञ्चाशत्रिपञ्चाशञ्चेति । तत्र तियग्गतितिर्यगानुपूयौं स्थावरनामैकेन्द्रियजातिवादरसूक्ष्मयोरेकतरं पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशःकीर्त्ययशाकीयोरेकतरेत्थेता नव प्रकृतयः प्रागुक्ताभिधुंवोदीरणाभित्रयस्त्रिंशत्सङ्घयाभिः सह मिश्रिता द्विचत्वारिंशद्भवति । अत्र भङ्गपञ्चकं, तथाहि-बादरसूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयश-कीर्त्या सह चत्वारो भङ्गाः, बादरपर्याप्तयश कीर्तिभिश्चैक इति। सूक्ष्मेणापर्याप्तेन च सह यशाकीर्तेरुदयो न भवति, तदभावाच नोदीरणेति तदाश्रितविकल्पाभावः । एषा द्विचत्वारिंशदपान्तरालगताववसेया । ततः शरीरस्थस्यौदारिकशरीरौदारिकसङ्घातनौदारिकबन्धनचतुष्टयहुण्डसंस्थानोपघातप्रत्येकसाधारणान्यतररूपनवकक्षेपे तिर्यगानुपूर्व्याश्चापनयने पञ्चाशद्भवति । अत्र भङ्गा दश, तथाहि-चादरपर्याप्तस्य प्रत्येकसाधारणाभ्यां यशःकीर्त्ययश-कीर्तिभ्यां च चत्वारो भङ्गाः, बादरापर्याप्तस्य प्रत्येक Page #72 -------------------------------------------------------------------------- ________________ साधारणाभ्यामयश-कीर्तिनियताभ्यां द्वौ, सूक्ष्मस्य च पर्याप्तापर्याप्तप्रत्येकसाधारणैस्यशःकीर्तिनियतैश्चत्वार इति । बादरवायुकायिक-1 कर्मप्रकृतिः - स्य वैक्रियं कुर्वन् औदारिकषद्कस्थाने वैक्रियषट्कमवगन्तव्यं, ततश्च तस्यापि पञ्चाशत एवोदीरणा भवति, केवलमिह बादरपर्याप्त- प्रकृत्युदीप्रत्येकायश-कीर्तिपदैरेक एव भङ्गः। तैजसकायिकवायुकायिकयोहि साधारणयश-कीर्युदयाभावात्तदुदीरणाभाव इति तदाश्रितभङ्गा रणा ॥३६॥ प्राप्तिः। तदेवं पञ्चाशद्वर्गे सर्वसङ्ख्ययैकादश भङ्गाः। ततः शरीरपर्याच्या पर्याप्तस्य पराघाते क्षिप्ते एकपश्चाशद्भवति, अत्र च भङ्गाः षद्-चादरस्य प्रत्येकसाधारणयशकीर्त्ययश-कीर्तिपदैश्चत्वारः, सूक्ष्मस्य च प्रत्येकसाधारणाभ्यामयश-कीर्तिनियताभ्यां द्वाविति । चादरवायुकायिकस्य च वैक्रियं कुर्वतः शरीरपर्याप्या पर्याप्तस्य पराघाते क्षिप्ते प्रागुक्ता पश्चाशदेकपञ्चाशद्भवतीति । भङ्गश्चात्र प्राग्वदेक एवेति । सर्वसङ्ख्ययैकपश्चाशति सप्त भङ्गाः। ततः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते द्विपञ्चाशद्भवति । अत्रापि प्राग्वत् (षभङ्गाः । यद्वा शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते आतपोद्योतयोरन्यतरस्मिन्नुदितेऽपि द्विपश्चाशद्भवति, तत्रापि भङ्गाः षट्-का बादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयशकीर्त्ययश-कीर्तिपदैश्चत्वारः, आतपसहितस्य च प्रत्येकं यश-कीर्त्ययश-कीर्तिपदैद्वौं भङ्गाविति । बादरवायुकायिकस्य वैक्रियं कुर्वतः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते प्रागुक्ता एकपश्चाशत् द्विपश्चाशद्भवति, तत्र प्राग्वदेक एव भङ्गः । तैजसकायिकवायुकायिकयोतिपोद्योतयशःकीर्तीनामुदयाभावादुदीरणाभाव इति तदाश्रितभङ्गाप्राप्तिः । सर्वाग्रेण द्विपञ्चाशति त्रयोदश भङ्गाः । तथा प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासान्वितायां द्विपश्चाशति आतपोद्योतान्यतरक्षेपे त्रिपञ्चाशद्भवति । अत्र ये प्रागातपोद्योतान्यतरयुक्तायां द्विपश्चाशत्युक्तास्त एव षड्भङ्गाः । सर्वसङ्ख्यया चैकेन्द्रियाणां भङ्गा द्विचत्वारिंशत् । । ॥३६॥ द्वीन्द्रियाणामुदीरणास्थानानि षट्-द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति । तत्र तिर्य ISGARDOI दद्वदलदल Page #73 -------------------------------------------------------------------------- ________________ ग्गतितिर्यगानुपूव्यों द्वीन्द्रियजातिवसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशःकीर्त्ययशाकीयोरेकतरेत्येता नवी | प्रकृतयः प्रागुक्ताभिस्त्रयस्त्रिंशत्सङ्ख्याभिधुंवोदीरणाभिः सह द्विचत्वारिंशद्भवति । एषा च द्विचत्वारिंशदपान्तरालगताववसेया । अत्र च | भङ्गत्रयी-अपर्याप्तकनामोदयेऽयशाकीर्त्या सहेको भङ्गः, पर्याप्तकनामोदये च यश-कीर्त्ययश-कीर्तिभ्यां द्वाविति । ततः शरीरस्थस्यौदारिकसप्तकहुण्डसंस्थानान्त्यसंहननोपघातप्रत्येकरूपैकादशप्रकृतिक्षेपे तिर्यगानुपूर्व्याश्चोत्सारणे द्विपञ्चाशजायते । अत्र च प्राग्वदेव भङ्ग त्रयी। ततः शरीरपर्याप्त्या पर्याप्तस्य अप्रशस्तविहायोगतिपराघातप्रक्षेपे चतुःपञ्चाशत् , अत्र यश-कीर्त्ययश-कीर्तिभ्यां द्वौ भङ्गौ । 2 ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते पञ्चपञ्चाशत् । अत्रापि प्राग्वद् द्वौ भङ्गो । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासे ऽनुदिते उद्योतनाम्नि तूदिते पश्चपञ्चाशत् । अत्रापि प्राग्वद् द्वौ भङ्गौ । सर्वाग्रेण पश्चपश्चाशति चतुर्भङ्गी । ततो भाषापर्याप्त्या पर्या-11 तस्योच्छ्वाससहितायां पञ्चपञ्चाशति सुस्वरदुःस्वरयोरेकतरप्रक्षेपे षट्पञ्चाशत् । अत्र सुस्वरदुःस्वरयश-कीर्त्ययश-कीर्तिपदैश्चत्वारो | भङ्गाः । यद्वा प्राणापानपर्याप्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते षट्पञ्चाशद्भवति । अत्र यश-कीर्त्ययश-कीर्तिभ्यां द्वौ भङ्गौ । सर्वाग्रेण षट्पञ्चाशति षड्भङ्गी । ततो भाषापर्याप्या पर्याप्तस्य स्वरसहितायां षट्पश्चाशत्युद्योतनामक्षेपे सप्तपञ्चाशद्भवति । अत्र सुस्वरदुःस्वरयश-कीर्त्ययशःकीर्तिपदैश्चत्वारो भङ्गाः । सर्वे भङ्गा द्वीन्द्रियाणां द्वाविंशतिः । एवं त्रीन्द्रियचतुरिन्द्रिययोरपीयन्त्येवोदीरणास्थानानीयन्त एव च भङ्गा भावनीयाः। सर्वाग्रेण विकलेन्द्रियाणां भङ्गाः पदक्षष्टिः। तिर्यपञ्चेन्द्रियाणां वैक्रियलब्धिविकलानां षडुदीरणास्थानानि-द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् | सप्तपश्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूव्यौं पञ्चेन्द्रियजातिवसबादरे पर्याप्तापर्याप्तयोरेकतरं सुभगादेययुगलदुर्भगानादेययुगलयो Page #74 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः प्रकृत्युदी रणा ॥३७॥ CARRIDOSGe रेकतरयुगलं यश-कीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयस्त्रयस्त्रिंशद्ध्वोदीरणाभिः सह द्विचत्वारिंशद्भवति । एषा चान्तरालगतौ द्रष्टव्या । अत्र भङ्गाः पञ्च, तत्र पर्याप्तकनामोदये सुभगादेययुगलदुर्भगानादेययुगलयश-कीर्त्ययश-कीर्तिपरावर्तनैश्चत्वारो भङ्गाः, | अपर्याप्तकनामोदयस्थस्य तु दुर्भगानादेयायशःकीर्तिभिरेक एवेति । इह सुभगादेययोर्दुर्भगानादेययोर्वा मिलितयोर्युगपदेवोदय इति | पञ्चभङ्गयभिधानं । अपरे वाहुः-नानयोयुगपदुदयभावनियमोऽन्यथाऽपि दर्शनात् । ततः पर्याप्तकनामोदये वर्तमानस्य सुभगादेय | दुर्भगानादेययश-कीर्त्ययश कीर्तिभिरष्टभङ्गी, अपर्याप्तकनामोदये तु दुभंगानादेयायशःकीर्तिभिरेक एव भङ्गः। सर्वाग्रेण द्विचत्वारिंशति नव भङ्गाः। ततः शरीरस्थस्यौदारिकसप्तकपडन्यतमसंस्थानषडन्यतमसंहननोपघातप्रत्येकलक्षणैकादशकक्षेपे तियगानुपूाश्चोत्सारणे द्विपञ्चाशत् । तत्र भङ्गानां पञ्चचत्वारिंशं शतं । तथाहि-पर्याप्तस्य षड्भिः संस्थानः पड्भिः संहननैः सुभगादेयदुर्भगानादेययुगलद्वयेन यशःकीर्त्ययश-कीर्तिभ्यां च परस्परं गुणने भङ्गानां चतुश्चत्वारिंशं शतं, अपर्याप्तस्य चान्त्यसंस्थानसंहननदुर्भगानादेयायशःकीर्तिभिरेक इति । ये तु सुभगादेययोदुर्भगानादेययोर्वा केवलयोरप्युदयमिच्छन्ति तन्मतेन भङ्गानां द्विषञ्चाशति द्विशत्येकोननवत्यधिका ज्ञातव्या। तत्र पर्याप्तस्य पड्भिः संस्थानः षड्भिः संहननैः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशकीर्तिभ्यां द्वे शते अष्टाशीत्यधिके, अपर्याप्तस्य तु प्रागुक्तस्वरूप एक इति । ततः शरीरपर्याप्त्या पर्याप्तस्य द्विपञ्चाशति पराघातप्रशस्ताप्रशस्तविहायोगत्यन्यतरप्रक्षेपे चतुःपञ्चाशत् । अत्र च यत्पर्याप्तानां प्राकू चतुश्चत्वारिंशं भङ्गशतमुक्तं, तदेव विहायोगतिदिकेन द्विगुणितं कर्तव्यं । तथा च सत्यत्र भङ्गानां द्विशत्यष्टाशीत्यधिका, मतान्तरेण तु पञ्चशती षट्सप्तत्यधिका । ततः प्राणापानपर्याप्या पर्याप्तस्योछ्वासक्षेपे पञ्चपञ्चाशत् । अत्र प्रागिव भङ्गानां द्विशत्यष्टाशीत्यधिका, मतान्तरेण तु पञ्चशती षट्सप्तत्यधिका । अथवा शरीरपर्याप्या पर्याप्तस्यो ॥३७॥ Ca Page #75 -------------------------------------------------------------------------- ________________ च्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि भङ्गानां द्विशत्यष्टाशीत्यधिका, मतान्तरेण तु पञ्चशती षट्सप्तत्यधिका । सर्वसङ्ख्या पञ्चपञ्चाशति खमते भङ्गानां पञ्चशती षट्सप्तत्यधिका, मतान्तरेण तु द्विपञ्चाशदधिकान्येकादश शतानि । ततो भाषापर्याहया पर्याप्तस्य सुस्वरदुःखरान्यतरप्रक्षेपे षट्पञ्चाशत् । तत्र स्वमतेनोच्छ्वासेन लब्धे द्वे शते अष्टाशीत्यधिके, स्वरद्विकेन गुणिते सती पञ्च शतानि षट्सप्तत्यधिकानि भवन्ति । मतान्तरेण तु भङ्गानां द्विपञ्चाशदधिकान्येकादश शतानि । अथवा प्राणापानपर्याहया पर्याप्तस्य खरेऽनुदिते उद्योतनाम्नि तूदिते षट्पञ्चाशत्, तत्र च खमते भङ्गानां द्विशत्यष्टाशीत्यधिका प्राग्वत्, मतान्तरेण च पञ्चशती षट्सप्तत्यधिका । सर्वसङ्ख्यया षट्पञ्चाशती खमतेन भङ्गानामष्टशती चतुःपट्यधिका, मतान्तरेण तु सप्तदशशत्यष्टाविंशत्यधिका । ततः स्वरसहितायां षट्पञ्चाशति उद्योतनाम्नि क्षिप्ते सप्तपञ्चाशत् । तत्र भङ्गाः खरसहितायां षट्पञ्चाशति मतद्वयेन यावन्त उक्तास्तावन्त एव ५७६ । ११५२। तथा तेषामेव तिर्यक्पञ्चेन्द्रियाणां वैक्रियं कुर्वतामुदीरणास्थानानि पञ्च भवन्ति - एकपञ्चाशत् त्रिपञ्चाशच्चतुः पश्चाशत् पञ्चपञ्चाशत् पटपञ्चाशचेति । तत्र वैक्रिय सप्तकमाद्य संस्थानमुपघातं प्रत्येकमिति प्रकृतिदशकमपनीततिर्यगानुपूर्वीकं तिर्यक पञ्चेन्द्रिययोग्यद्विचत्वारिंशति क्षिप्तमेकपञ्चाशत्प्रकृतिवर्ग निष्पादयति । अत्र सुभगादेय युगल दुर्भगानादेय युगलयशः कीर्त्ययशः कीर्तिपदैश्चत्वारो भङ्गाः । मतान्तरेण तु सुभगादुर्भगाभ्यामादेयानादेवाभ्यां यशः कीर्त्ययशः कीर्तिभ्यां च प्रत्येकेन सहाष्टौ भङ्गाः । ततः शरीरपर्यात्या पर्याप्तस्य पराघातप्रशस्तविहायोगतिक्षेपे त्रिपञ्चाशत् । अत्र प्राग्वत् स्वमते चत्वारो भङ्गाः, मतान्तरे त्वष्टौ । ततः प्रागापानपर्यात्या पर्याप्तस्योच्छ्वासनाम्नि प्रक्षिप्ते चतुःपञ्चाशत् । अत्रापि खमते प्राग्वच्चतुर्भङ्गी, मतान्तरे त्वष्टभङ्गी । अथवा शरीरपर्यात्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशत् । अत्र स्वमते चतुर्भङ्गी, मतान्तरेण त्वष्ट 522 Page #76 -------------------------------------------------------------------------- ________________ कृत्युदा रणा भङ्गी । सर्वाग्रेण चतुःपञ्चाशति स्वमतेनाष्टौ, मतान्तरेण तु षोडश भङ्गाः। ततो भाषापर्याप्तया पर्याप्तस्योच्छ्वाससहितायां चतुःपकर्मप्रकृतिः १७ श्वाशति सुस्वरप्रक्षेपे पञ्चपञ्चाशत् । अत्रापि स्वमते भङ्गाश्चत्वारः, मतान्तरेणाष्टौ । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते ॥३८॥ उद्योतनाम्नि तूदिते पञ्चपञ्चाशत् भवति, अत्रापि स्वमतेन भङ्गाश्चत्वारो मतान्तरेणाष्टौ, सर्वांग्रेण पञ्चपञ्चाशत्यष्टौ भङ्गाः स्वमते, मतान्तरे तु षोडश । ततः स्वरसहितायां पञ्चपञ्चाशत्युद्योते क्षिप्ते षट्पञ्चाशत् । अत्रापि भङ्गाः खमते चत्वारः, मतान्तरेऽष्टौ । सर्वसंख्यया वैक्रियं कुर्वतां तियपञ्चेन्द्रियाणां भङ्गा अष्टाविंशतिः, मतान्तरेण षट्पञ्चाशत् । सर्वतिर्यक्रपञ्चेन्द्रियाणां स्वमतेन भङ्गा|श्चतुर्विशतिशतानि द्वघशीत्यधिकानि, मतान्तरेणैकोनपञ्चाशच्छतानि द्विषव्यधिकानि । ___ अथ मनुष्याणामुदीरणास्थानान्युच्यन्ते-तत्र केवलिनां प्रागेवोक्तानि, अन्येषां तु पञ्च, तथाहि-द्विचत्वारिंशत् द्विपञ्चाशत् चतुः | पञ्चाशत् पञ्चपञ्चाशत् पदपञ्चाशचेति । एतानि सर्वाण्यपि यथा तिर्यपञ्चेन्द्रियाणां प्रागुक्तानि तथैव भाव्यानि । नवरं तिर्य: ग्गतितिर्यगानुपूर्योः स्थाने मनुष्यगतिमनुष्यानुपूव्यौं वाच्ये । पञ्चपञ्चाशत् षट्पञ्चाशच्चोद्योतरहिता वाच्या, वैक्रियाहारकलब्धि| शालिसंयतान् विहायान्येषां मनुष्याणामुद्योतोदयाभावात् । भङ्गा अपि सर्वत्रोद्योतविनाकृतास्तथैव मतद्वयेऽपि वाच्याः । तथाहि-स्वम| तेन द्विचत्वारिंशति पञ्चकं, द्विपञ्चाशति पञ्चचत्वारिंशं शतं, चतुपञ्चाशति द्विशत्यष्टाशीत्यधिका, पञ्चपञ्चाशत्यपि द्विश| त्यष्टाशीत्यधिका, षट्पञ्चाशति पञ्चशती षट्सप्तत्यधिका । परमते तु यथाक्रम नव, द्वे शते एकोननवत्यधिके, पञ्चशतानि षट्ससत्यधिकानि, पुनरपि पञ्च शतानि षट्सप्तत्यधिकानि, एकादश शतानि च द्विपपञ्चाशदधिकानि । वैक्रियं कुर्वतामपि मनुष्याणामुदीरणास्थानानि पञ्च भवन्ति, तथाहि-एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्रैकपञ्चाशत्रि SODECK ॥३८॥ Page #77 -------------------------------------------------------------------------- ________________ पञ्चाशच यथा प्राग्वैक्रियकारितिर्यपञ्चेन्द्रियाणामुक्ता तथाऽत्रापि ज्ञेया। चतुःपञ्चाशत्युछ्वाससहितायां प्राग्वत् स्वमते चतुर्भङ्गी, मतान्तरे त्वष्टभङ्गी । उत्तरवैक्रियं कुर्वतां च चारित्रिणामुद्योतनामोदयमेति, नान्येषाम् । ततस्तत्सहितायां चतुःपञ्चाशति शुभ एवैको भङ्गः, चारित्रिणां दुर्भगानादेयायशःकीयुदयाभावात् । सर्वाग्रेण चतुःपञ्चाशति स्वमते पञ्चभंगी, मतान्तरेण तु नवभङ्गी । ततो , भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरप्रक्षेपे पञ्चपञ्चाशत् । अत्रापि प्राग्वत् स्वमतेन चतुर्भङ्गी, मतान्त-16 | रेण त्वष्टभङ्गी । अथवा संयतानां स्वरेऽनुदिते उद्योतनान्नि तूदिते पञ्चपञ्चाशत् । अत्रैकः शुभ एव भङ्गः । सर्वाग्रेण पञ्चपञ्चा शति स्वमते पञ्चभङ्गी, मतान्तरे तु नवभङ्गी । सुस्वरसहितायां पञ्चपञ्चाशत्युद्योतक्षेपे षट्पञ्चाशत् , अस्यां चैक एव प्रशस्तो | भङ्गः । सर्वाग्रेण वैक्रियमनुष्याणां स्वमतेनैकोनविंशतिर्भङ्गाः, मतान्तरेण पञ्चत्रिंशत् । अथाहारकं कुर्वतामुदीरणास्थानान्युच्यन्ते आहारकसंयतानामुदीरणास्थानानि पञ्च, तथाहि-एकपञ्चाशत्रिपञ्चाशच्चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्राहारकसप्तकमाद्यसंस्थानमुपघातं प्रत्येकमिति प्रकृतिदशकमपनीतमनुष्यानुपूर्वीकं मनुष्यगतिप्रायोग्यद्विचत्वारिंशति क्षिप्तमेकपञ्चाशत्प्रकतिवर्गनिष्पादकम् । अत्र च सर्वाण्यपि पदानि प्रशस्तानीत्येक एव भङ्गः। ततः शरीरपर्याच्या पर्याप्तस्य प्रशस्तविहायोगतिपराघातप्रक्षेपे त्रिपञ्चाशत् , भङ्गोत्राप्येक एव । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशत् । अत्राप्येक एव भङ्गः। अथवा शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशत् । अत्राप्येक एव भङ्गः । सर्वसंख्यया चतुःपञ्चाशति द्वौ भङ्गो । ततो भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरप्रक्षेपे पञ्चपञ्चाशद्भवति । भङ्गोत्राप्येक एव । अथवा | प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशत् । अत्राप्येक एव भङ्गः। सर्वाग्रेण पञ्चपञ्चाशति द्वौ Page #78 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः SONISIONE प्रकृत्युदीरणा ॥३९॥ CADDOOK भङ्गो । ततो भाषापर्याप्या पर्याप्तस्य स्वरसहितायां पञ्चपञ्चाशत्युद्योते क्षिप्ते षट्पञ्चाशद्भवति । भङ्गोत्राप्येक एव । सर्वसङ्गययाऽऽहारकशरीरिणां सप्त भङ्गाः । तदेवं मनुष्यानपेक्ष्य सामान्यमनुष्यवैक्रियशरीर्याहारकशरीरिकेवलिनां भङ्गाः सर्वसंख्यया त्रयोदश | शतानि चतुर्विंशदधिकानि । परमतेन तु पर्विंशतिशतानि पञ्चाशदधिकानि । ...... _देवानामुदीरणास्थानानि षट्-द्विचत्वारिंशत् एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्र देवगतिदेवानुपूव्यौं पञ्चेन्द्रियजातिः सबादरपर्याप्तानि सुभगादेययोदुर्भगानादेययोश्चैकतरयुगलं यशःकीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयो ध्रुवोदीरणाभिस्त्रयस्त्रिंशत्संख्याभिर्मिश्रिता द्विचत्वारिंशद्वर्गनिष्पादिका भवन्ति । अत्र सुभगादेययुगलदुर्भगानादेययुगलयशः कीर्त्ययश-कीर्तिभिश्चत्वारो भङ्गाः, मतान्तरेण तु सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशःकीर्तिभ्यां चाष्टौ भङ्गाः। ततः | शरीरस्थस्य क्रियसप्तकाद्यसंस्थानोपघातप्रत्येकलक्षणप्रकृतिदशकस्य क्षेपे देवानुपूर्व्याश्चापनयने एकपञ्चाशद्भवति । अत्रापि प्राग्वत्स्व| मतेन चतुर्भङ्गी, मतान्तरेणाष्टभङ्गी । ततः शरीरपर्याप्या पर्याप्तस्य पराघातप्रशस्तविहायोगतिक्षेपे त्रिपञ्चाशत् । अत्रापि प्राग्वत्स्वमतेन चतुर्भङ्गी, मतान्तरेणाष्टमङ्गी, देवनामप्रशस्तविहायोगत्युदयाभावात् तदाश्रितभङ्गाप्राप्तिः । ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशत् । अत्रापि स्वमते चतुर्भङ्गी, मतान्तरेणाष्टमङ्गी । यद्वा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि | तूदिते चतुःपञ्चाशत् । अत्रापि स्वमते चत्वारो, मतान्तरे त्वष्टौ भङ्गाः । सर्वसंख्यया चतुःपञ्चाशति स्वमतेनाष्टौ, मतान्तरेण च षोडश भङ्गाः । ततो भाषापर्याच्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुखरे क्षिप्ते पञ्चपञ्चाशत् । अत्रापि स्वमते चत्वारो, | मतान्तरे त्वष्टौ भङ्गाः । यद्वा प्राणापानपर्याप्तस्य स्वरस्यानुदये उद्योतनाम्नस्तूदये पञ्चपञ्चाशत् । अत्रापि स्वमते चत्वारो, मतान्तरे R ॥३९॥ SHIOCat Page #79 -------------------------------------------------------------------------- ________________ CGSPARROHOSDID त्वष्टौ भङ्गाः । सर्वाग्रेण पञ्चपञ्चाशति स्वमतेनाष्टौ, मतान्तरेण षोडश । ततो भाषापर्याप्या पर्याप्तस्य सुस्वरसहितायां पञ्चपञ्चाश2G त्युद्योतक्षेपे पट्पश्चाशत् । अत्रापि स्वमते चत्वारो, मतान्तरेऽष्टौ भङ्गाः। सर्वसंख्यया देवानां स्वमतेन द्वात्रिंशद्भङ्गाः, मतान्तरे चतुःषष्टि। नरयिकाणामुदीरणास्थानानि पञ्च, तथाहि-द्विचत्वारिंशदेकपश्चाशत्रिपश्चाशचतुःपञ्चाशत् पञ्चपञ्चाशच्चेति । तत्र नरकगतिनरकानुपूज्यौं पञ्चेन्द्रियजातिस्त्रसवादरपर्याप्तदुर्भगानादेयायशाकीर्तय इत्येता नव प्रकृतयस्त्रयस्त्रिंशद्धवोदीरणाभिर्मिश्रिता द्विचत्वारिंशद्भवति । अत्र सर्वाणि पदान्यप्रशस्तानीत्येक एव भङ्गः । ततः शरीरस्थस्य वैक्रियसप्तकहुण्डसंस्थानोपघातप्रत्येकलक्षणदशप्रतिक्षेपे नर| कानुपूर्व्यपनयने एकपञ्चाशत् । अत्राप्येक एव भङ्गः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाताप्रशस्तविहायोगतिप्रक्षेपे त्रिपञ्चाशत् । अत्राप्येक एव भङ्गः । ततः प्राणापानपर्याप्या पर्याप्तस्योच्छवासे क्षिप्ते चतुःपञ्चाशत् । अत्राप्येक एव भङ्गः। ततो भाषापर्याच्या पर्याप्तस्य दुःस्वरे क्षिप्ते पञ्चपञ्चाशत् । अत्राप्येक एव भङ्गः । सर्वसंख्यया नैरयिकाणां पञ्च भङ्गाः । तदेवमुक्तानि नामकर्मण उदी| रणास्थानानि । अर्थतान्येव गुणस्थानकेषु योजयन्नाह-गुणिसु णामस्स' इत्यादि । मिथ्यादृष्टिप्रभृतिषु सयोगिकेवलिपर्यन्तेषु गुणिषु-गुणस्थानकेषु यथासङ्खयं नवादिसङ्खयान्युदीरणास्थानानि भवन्ति । तत्र मिथ्यादृष्टेनवोदीरणास्थानानि । तथाहि-द्विचत्वारिंशत् पञ्चाशत एकपश्चाशत् द्विपश्चाशत् त्रिपश्चाशत् चतुःपश्चाशत् पश्चपञ्चाशत् षट्पञ्चाशत् सप्तपश्चाशत् चेति । अमूनि सर्वाण्यपि मिथ्या( दृष्टीनेकेन्द्रियादीनधिकृत्य स्वयं भाव्यानि । सासादनसम्यग्दृष्टेः सप्तोदीरणास्थानानि । तथाहि-द्विचत्वारिंशत् पश्चाशत् एकपञ्चाशत् । | द्विपश्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपश्चाशचेति । तत्र बादरैकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुष्यदेवानां सासादनसम्यग्दृशा ENGGCRORDPREGGC Page #80 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥४०॥ Aa मन्तरालगतौ द्विचत्वारिंशदवसेया। तथा पञ्चाशदे केन्द्रियाणां शरीरस्थानां । देवानां शरीरस्थानामेकपञ्चाशत् । विकलेन्द्रियतिर्यक्पञ्चेन्द्रियनराणां शरीरस्थानां द्विपञ्चाशत् । पर्याप्तानां सुरनैरयिकाणां सासादनसम्यक्त्वस्थानां पञ्चपञ्चाशत् । तिर्यक्पश्चेन्द्रियमनुष्यदेवानां पर्याप्तानां षट्पञ्चाशत् । पर्याप्ततिर्यकपञ्चेन्द्रियाणां उद्योतोदयिनां सप्तपञ्चाशत् । सम्यग्मिथ्यादृष्टे स्त्रीण्युदीरणास्थानानि - पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशत् चेति । तत्र देवनैरयिकाणां पञ्चपञ्चाशत् । तिर्यग्नृदेवानां षट्पञ्चाशत् । तिर्यक्पश्चेन्द्रियाणामुद्योतोदयिनां सप्तपञ्चाशत् । अविरतसम्यग्दृष्टेरष्टावुदीरणास्थानानि द्विचत्वारिंशदेकपञ्चाशदादीनि सप्त च । तत्र नैरयिकसुरतिर्यक्पञ्चेन्द्रियनराणां द्विचत्वारिंशत् । देवनैरयिकाणामेकपञ्चाशत् । तिर्यक्पञ्चेन्द्रियमनुष्याणां द्विपञ्चाशत् । नैरयिकसुरबैक्रियतिर्यग्नराणां त्रिपञ्चाशत् । देवनैरयिकतिर्यक्पञ्चेन्द्रियवैक्रियतिर्यग्नराणां चतुःपञ्चाशत् । एपामेव पञ्चपञ्चाशदपि । देवतिर्यक्पञ्चेन्द्रि यमनुष्याणां षट्पञ्चाशत् । तिर्यक्पश्चेन्द्रियाणामुद्योतोदयिनां सप्तपञ्चाशत् । देशविरतस्योदीरणास्थानानि पट् - एकपञ्चाशत् त्रिपञ्चा| शत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशचेति । तत्रैकपञ्चाशत्रिपञ्चाशचतुःपञ्चाशत्पञ्चपञ्चाशाच्च तिर्यङ्मनुष्याणां वैक्रियशरीरस्थानामवसेया । तेपामेव स्वभावस्थानां वैक्रियशरीरिणां च पट्पञ्चाशत् । सप्तपञ्चाशत्तिर्यक्पञ्चेन्द्रियाणामुद्योतसहितानाम् । प्रमतसंयतानां पञ्चोदीरणास्थानानि - एकपञ्चाशत्रिपञ्चाशदादीनि चत्वारि च । पञ्चाप्येतानि वैक्रियशरीरिणामाहारकशरीरिणां वा । षट्प वाशचौदारिकस्थानामपि । अप्रमत्तसंयतानां पञ्चपञ्चाशत् षट्पञ्चाशचेति द्वे उदीरणास्थाने । तत्र षट्पञ्चाशदौदारिकस्थानां, वैक्रियाहारकस्थानामपि केषाञ्चित्संयतानां सर्वपर्यात्या पर्याप्तानां कियत्कालमप्रमत्तत्वमपि प्राप्यत इति तेषां द्वे उदीरणास्थाने । अपूर्वकरणादिषु पञ्चसु गुणस्थानेष्वेकं पदपञ्चाशल्लक्षणमुदीरणास्थानम् । तच्चौदारिकस्थानामवसेयम् । एकस्मिन् सयोगिकेवलिगुणस्थान केऽष्टावुदी Su प्रकृत्युदी रणा Page #81 -------------------------------------------------------------------------- ________________ PISODDESSOC हरणास्थानानि-एकचत्वारिंशत् द्विचत्वारिंशत् द्विपञ्चाशदादीनि षद् चेति । एतानि च प्रागेव भावितानि । तदेवं गुणस्थानेषु नाम्न उदीरणास्थानानि भावितानि । अथ कस्मिन्नुदीरणास्थाने कति भङ्गाः प्राप्यन्त इति संचिकलयिषुराह-'ठाणक्कमेण' इत्यादि-स्थानकक्रमेण-एकचत्वारिंशदायुदीरणास्थानक्रमेण भङ्गा अपि वक्ष्यमाणरीत्या ज्ञेयाः । तथाहि-एकचत्वारिंशत्येको भङ्गः, स चातीर्थकृत्केवलिनः। द्विचत्वारिंशति त्रिंशद्भङ्गाः, तत्र नैरयिकानधिकृत्यैकः, एकेन्द्रियानधिकृत्य पञ्च, विकलेन्द्रियानधिकृत्य प्रत्येकं त्रिकमाप्तेनव, तिर्यपञ्चेन्द्रियान्मनुष्याँश्चाधिकृत्य पञ्च पञ्च, जिनमधिकृत्यैकः, सुरानधिकृत्य चत्वार इति । मतान्तरेण तु तिर्यक्पञ्चेन्द्रियान्मनुष्याँश्चाश्रित्य नव नव, देवानधिकृत्य चाष्टौ भङ्गाः प्राप्यन्त इति द्विचत्वारिंशति द्विचत्वारिंशद्भङ्गाः। पञ्चाशत्येकादश भङ्गाः, ते चैकेन्द्रियेष्वेव प्राप्यन्तेऽन्यत्र पञ्चाशतोऽप्राप्तेः । एकपश्चाशत्येकविंशतिर्भङ्गाः। तत्र नैरविकेष्वेकः, एकेन्द्रियेषु सप्त, वैक्रियतिर्यकपञ्चेन्द्रियनरेषु चत्वारश्चत्वारः, आहारकशरीरिसंयतेष्वेकः, देवेषु चत्वार इति । मतान्तरेण तु वैक्रियतिर्यङ्मनुष्यदेवेषु प्रत्येकमष्टावष्टौ भङ्गाः प्राप्यन्त इति त्रयस्त्रिंशद्भङ्गाः। 'सबार तिसई यत्ति-सद्वादश द्वादशाधिका त्रिशती भङ्गानां द्विपश्चाशत्यवसेया । तत्रैकेन्द्रियानधिकृत्य त्रयोदश, विकलेन्द्रियेषु प्रत्येकं त्रिकत्रिकप्राप्तेर्नव भवन्ति, तिर्याञ्वेन्द्रियेषु पञ्चचत्वारिंशं शतं, मनुष्येयपि पञ्चचत्वारिंशं शतमिति । मतान्तरेण तु भङ्गानां पदशती द्विपञ्चाशति वेदितव्या, तिर्यपञ्चेन्द्रियेषु मनुष्येषु च प्रत्येकं भङ्गानामेकोननवत्यधिकशतद्वयप्राप्तः । त्रिपञ्चाशत्येकविंशतिर्भङ्गाः, तत्र नैरयिकेष्वेकः, एकेन्द्रियेषु षद् , वैक्रियतिर्यपञ्चेन्द्रियेषु चत्वारः, वैक्रिय मनुष्येष्वपि चत्वारः, आहारकशरीरिणस्त्वधिकृत्यैकः, तीर्थकरेऽप्येकः, देवेषु च चत्वार इति । अत्रापि मतान्तरेण वैक्रियतिर्यप|ञ्चेन्द्रियमनुष्यदेवेषु प्रत्येकमष्टावष्टौ भङ्गा इति त्रिपश्चाशति त्रयस्त्रिंशद्भङ्गाः। चतुःपञ्चाशति भङ्गानां षडुत्तरागि षट् शतानि, तथाहि Page #82 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः 118211 : नैरयिकेष्वेकः, विकलेन्द्रियेषु प्रत्येकं द्विकद्विकप्राप्तेः षट्, स्वभावस्थेषु तिर्यक्पञ्चेन्द्रियमनुष्येषु प्रत्येकं द्वे शते अष्टाशीत्यधिके, वैकियतिर्यक्पञ्चेन्द्रियेष्वष्टौ वैक्रियमनुष्येषु चत्वारः, संयतान् वैक्रियशरीरिण आश्रित्योद्योतेन सहैकः, आहारकशरीरिषु संयतेषु द्वौ, देवेष्वष्टाविति । मतान्तरे तु प्राकृततिर्यक्पञ्चेन्द्रियेषु पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियतिर्यक्पञ्चेन्द्रियेषु षोडश, सामान्यमनु| ष्येषु पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियमनुष्येषु नव, देवेषु च षोडश भङ्गाः प्राप्यन्ते, शेषं तु तथैवेति चतुःपञ्चाशति द्वयधिकानि द्वादश शतानि । पञ्चपञ्चाशति भङ्गानां नव शतान्येकाधिकानि । तथाहि - नैरविकेष्वेकः, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु प्रत्येकं चतुष्कप्राप्तेर्द्वादश, स्वभावस्थेषु तिर्यक्ञ्वेन्द्रियेषु पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियशरीरिष्वष्टौ, मनुष्येषु स्वभावस्थेषु द्वे शते अष्टाशीत्यधिके, वैक्रियशरीरिषु चत्वारः वैक्रियसंयतेषूद्योतेन सहैकः, आहारकशरीरिषु द्वौ, तीर्थकरे एकः देवेष्वष्टाविति । मतान्तरे तु तिर्यक्पञ्चेन्द्रियेषु भङ्गाना द्विपञ्चाशं शतैकादशकं वैकि पति काञ्वेन्द्रियेषु पोडशकं, मनुष्येषु स्वभावस्थेषु षट्सप्तत्यधिकशतपञ्चकं, वैक्रियमनुष्येषु नवकं, देवेषु च षोडशकं प्राप्यते, शेषं तथैवेति पञ्चपञ्चाशति पञ्चाशीत्यधिकानि सप्तदश शतानि । पद्मश्चाशति भङ्गानां चतुर्दशशत्येकोनसप्तत्यधिका । तथाहि विकलेन्द्रियेषु प्रत्येकं पद्ममाप्तेरष्टादश, तिर्यकपञ्चेन्द्रियेषु स्वभावस्थेषु अष्ट| शती चतुःषष्ट्यधिका, वैक्रियशरीरिषु चत्वारः, मनुष्येषु पञ्चशती पद्मप्तत्यधिका, वैक्रियशरीरिसंयतेषूद्योतेन सहैकः, आहारकशरीरि| ष्वेकः, तीर्थकरेऽप्येकः, देवेषु च चत्वार इति । मतान्तरे तु तिर्यञ्चेन्द्रियेषु सप्तदश शतान्यष्टाविंशत्यधिकानि, वैक्रियतिर्यकप| वेन्द्रियेष्वष्टौ मनुष्येषु द्विपञ्चाशदधिकैकादश शतानि देवेषु चाष्टौ भङ्गाः प्राप्यन्ते, शेषं तथैवेति षट्पञ्चाशत्येकोनत्रिंशच्छतानि सप्तदशाधिकानि भङ्गानां भवन्ति । सप्तपञ्चाशति भङ्गानां पञ्चशत्ये कोननवत्यधिका । तथाहि - विकलेन्द्रियेषु प्रतिभेदं चतुष्कप्राप्ते A♡♡♡♡ स्थित्युदी रणा ॥४१॥ Page #83 -------------------------------------------------------------------------- ________________ दश, तिर्यक्पञ्चेन्द्रियेषु पञ्चशती पद्मप्तत्यधिका, तीर्थङ्करे चैक इति । अत्रापि मतान्तरेण तिर्यक्पञ्चेन्द्रियेषु द्विपञ्चाशदधिकैकादशशतभङ्गप्राप्तेः सर्वाग्रेण सप्तपञ्चाशति पञ्चष्टयधिकैकादशशती भङ्गानां भवति ।। २५-२६-२७ ॥ इयाणि गति पडुच भण्णइ पण णत्र वगच्छकाणि गइसु ठाणाणि सेसकम्माणं । एगेगमेत्र णेयं साहित्तेगेगपगइ ||२८|| (०) - णिरयगतीए पंच ठाणाणि । जे पेरइयउदया ते चेव । अण्णे य चत्तारि तिरियाणं सव्वोदया सामणेण । मणुयाणं पंचासवज्जा सव्वोदया केवलिछउमत्थे पडुच्च । देवाणं छ उदीरणाठाणा । पुत्रवत्ता, सब्वे भंगा भाणियव्वा । णामं सम्मत्तं ॥ ' से सम्माणं एगेगमेव' त्तिणाणावरणवेयणिय आउगोयअंतराइयाणं एगेगमेव पगतिठाणं तं च 'णेयं 'साहित्तेगेगपगइउ' ततो गुणठाणे सुरातिसु य एगेगपगती उदीरणासाभित्ताउ साहेतु णेयश्वा । भणिया पगतिगउदीरणा ||२८|| (मलय ० ) - सम्प्रति गतीर श्रित्य स्थानप्ररूपणां करोति- 'पंच'ति । निरयगतावुदीरणास्थानानि पञ्च तद्यथा - द्विचत्वारिंशत्, एक| पञ्चाशत्, त्रिपञ्चाशत्, चतुःपञ्चाशत्, पञ्चपञ्चाशच्चेति । तिर्यग्गतावेकचत्वारिंशद्वर्जानि शेषाणि नवोदीरणास्थानानि । मनुष्यगतावपिसयोगिकेवल्यादीनधिकृत्य पञ्चाशद्वर्जानि शेषाणि नवोदीरणास्थाननि । देवगतौ षडुदीरणास्थानानि, तद्यथा - द्विचत्वारिंशत् एकप|ञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशश्चेति । एतानि च सर्वाण्यपि प्राक् सप्रपञ्चं भावितानीति नेह भूयो अन्य a Page #84 -------------------------------------------------------------------------- ________________ भाव्यन्ते । कर्मप्रकृतिः। तदेवमुक्तानि नामकर्मणः सप्रपञ्चमुदीरणास्थानानि । साम्प्रतं शेषकर्मणामुदीरणास्थानप्रतिपादनार्थमाह-'सेस' इत्यादि। शेषक- ६ स्थित्युदी र्मणां ज्ञानावरणवेदनीयायुर्गोत्रान्तरायलक्षणानामुदीरणास्थानमेकैकमवगन्तव्यं, तद्यथा-ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेकै॥४२॥ रणा कमुदीरणास्थानम् । वेदनीयायुर्गोत्राणां तु वेद्यमानैकप्रकृत्यात्मकम् । न ह्यमीषां द्विव्यादिकाः प्रकृतयो युगपदुदीर्यन्ते, युगपदुदयाभावात् ।। एतच्च ज्ञानावरणादीनामेकैकमुदीरणास्थानं प्रागुक्तैकैक प्रकृत्युदीरणायाः स्वामित्वं साधयित्वा-निश्चित्य गुणस्थानकेषु नारकादिगतिषु | स्वयमेव ज्ञेयं ज्ञातव्यम् ॥२८।। (उ०)-अथ गतीराश्रित्य स्थानप्ररूपणामाह-निरयगतावुदीरणास्थानानि पञ्च । तथाहि-द्विचत्वारिंशदेकपश्चाशत् त्रिपञ्चाशदादीनि त्रीणि च । तिर्यग्गतावेकचत्वारिंशद्वर्जानि नवाप्युदीरणास्थानानि । मनुजगतावपि सयोगिकेवल्यादीनाश्रित्य पञ्चाशद्वर्जानि | नव । देवगतावपि द्विचत्वारिंशदेकपश्चाशत्रिपञ्चाशदादीनि चत्वारि चेति षट् । एतानि सर्वाण्यपि प्राग्भावितान्येव । तदेवमुक्तानि प्रपञ्चेन नाम्न उदीरणास्थानानि । अथ शेषकर्मणां तान्याह-'सेसकम्माण' इत्यादि। शेषकर्मणां ज्ञानावरणवेदनीया-| | युर्गोत्रान्तरायाणामुदीरणास्थानमेकैकमवसेयम् । तथाहि-ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेकैकमुदीरणास्थानम् । वेदनीयायुगों| त्राणां त्वनुभूयमानैकैकप्रकृत्यात्मकम् । न ह्यमीषां द्विव्यादिप्रकृतयो युगपदुदीर्यन्ते, युगपदुदयाभावात् । एतच्चामीपामेकैकमुदीरणास्थानं | एकैकप्रकृत्युदीरणायाः स्वामित्वं 'साधयित्वा'-निश्चित्य गुणस्थानकेषु निरयादिगतिषु च स्वयमेव ज्ञेयम् ॥ २८॥ इदाणिं ठितिउदीरणा भण्णइ । तीसे इमे अत्थाहिगारा। तं जहा-लक्खणं भेदो सादिअणादिपरूवणा GODDESSORSCIE ASDEOSDESIGackeray ॥४२॥ Page #85 -------------------------------------------------------------------------- ________________ | अद्धाछेदो सामित्तमिति । तत्थ लक्खणभेयणिरूवणत्थं भण्णति| संपत्तिए य उदए पओगओ दिस्सए उईरणा सा । सेवीकाठिइहिंतो जाहिंतो तत्तिगा एसा ॥२९॥ (चू०)-उदयो दुविहो-संपत्तिउदगो य असंपत्तिउदयो य । संपत्तिउदयो णाम सभावेण कालपत्तं दलितं | वोदिजति, सभावोदय इत्यर्थः । असंपत्तउदयो णाम अपत्तकालियं पओगेण कालपत्तेण समं वोदिज्जत्ति सच्चेव ठिाउदीरणा वुच्चइ। 'संपत्तिए य उदए पओगओ दिस्सए उदीरणा सा'-जा ठिती 'पओगओ'-उदीरणापओगेण दीस्सए उदये सा ठितीउदीरणा वुचइ । 'सेविकाठिइहिंतोत्ति-जासिं ठितीणं विगप्पो अत्थि ता सेविकाठितिउ वुचंति, ताहे सेविकाद्वितिहिंतो 'जाहिंतो'त्ति-उदीरणापओगेहिंतो। के ते उदीरणापातोग्गा वा अपातोग्गा वा ? भण्णइ-आवलियागयंण उदीरिजतित्ति एयं अपाउग्गं, आवलियातिरित्तं पातोग्गं उदीरणाए। तस्स इमा भेदा, तं जहा-समयाहियावलिया, दुगसमयाहियावलिया, एवं जाव दोहिं आवलियाहिं ऊणा उक्कोसिया ठिती उदीरणा पातोग्गा।'तत्तिया एस'त्ति-तत्तिया इति भेया भणिया। जावइया ठितिभेया तावइया उदी| रणाविकप्पा इत्यर्थः ॥२९॥ __(मलय०) तदेवमुक्ता प्रकृत्युदीरणा, साम्प्रतं स्थित्युदीरणाभिधानावसरः, तत्र चैतेर्स्थाधिकारास्तद्यथा-लक्षणं, भेदः, साधनादिप्ररू५.पणा, अद्धाच्छेदः, स्वामित्वं चेति। तत्र लक्षणभेदयोःप्रतिपादनार्थमाह-संपत्तिए'त्ति । इह द्विविध उदयः-सम्प्राप्युदयोऽसम्प्राप्युदयश्च। घा तत्र यत्कर्मदलिकं कालमाप्तं सत् अनुभूयते स संप्राप्युदयः। तथाहि-कालक्रमेण कर्मदलिकस्योदयहेतुद्रव्यक्षेत्रादिसामग्रीसम्पाप्तौ सत्या *ODHOOTOONGC Page #86 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥४३॥ wa मुदयः सम्प्राप्युदयः । यत्पुनरकालप्राप्तं कर्मदलिकमुदीरणाप्रयोगेण वीर्यविशेषसंज्ञितेन समाकृष्य कालप्राप्तेन दलिकेन सहानुभूयते सोऽसम्प्राप्युदयः । एषैव चोदीरणा । तथा चाह-या स्थितिरकालप्राप्तापि सती प्रयोगत उदीरणा प्रयोगेण संप्राप्युदये पूर्वोक्तस्वरूपे प्रक्षिप्ता सती दृश्यते केवलचक्षुषा सा स्थित्युदीरणा । एष लक्षणनिर्देशः । अधुना भेद उच्यते - 'सेवीका' इत्यादि । इह यासां स्थितीनां भेद परिकल्पना संभवति ताः पूर्वपुरुषपरिभाषया सेवीका इत्युच्यते । ताश्च द्विधा - उदीरणायाः प्रायोग्या अप्रायोग्याश्च । काः प्रायोग्याः काचाप्रायोग्या इति चेद् १ उच्यते- बन्धावलिकागता संक्रमावलिकागता उदद्यावलिकागताश्चाप्रायोग्याः 'संक्रमबन्धुदयुबट्ट णा लिगाईणकरणाई' इतिवचनप्रामाण्यात् । शेषाश्च सर्वा अपि प्रायः प्रायोग्याः । तत्रोदये सति यासां प्रकृतीनामुत्कृष्टो बन्धः संभवति तासामुत्कर्षत आवलिकाद्विकहीना सर्वाप्युत्कृष्टा स्थितिरुदीरणाप्रायोग्या । तथाहि — उदयोत्कृष्टबन्धकानां प्रकृतीनां बन्धावलिकायामतीतायामुदयावलिकाबहिर्वर्तिनीः स्थितीः सर्वा अप्युदीरयति । अनुदयोत्कृष्टबन्धानां तु यथासंभवमुदीरणाप्रायोग्याः । आवलिकाद्विकहीनायाश्चोत्कृष्टस्थितेर्यावन्तः समयास्तावन्त उदीरणायाः प्रभेदाः । तथाहि उदयावलिकाया उपरिवर्तिनी समयमात्रा स्थितिः कस्याप्युदीरणाप्रायोग्या यस्य तावत्येव शेषीभूता तिष्ठति, एवं कस्यापि द्विसमयमात्रा, कस्यापि त्रिसमयमात्रा, एवं तावद्वाच्यं यावदावलिकाद्विकहीना कस्यापि सर्वाप्युत्कृष्टा स्थितिरिति । अक्षरयोजना त्वियं-सेवीकास्थितिभ्य - उदीरणाप्रायोग्याभ्यो यकाभ्यो यावतीभ्य आवलिकाद्विकहीनोत्कृष्टस्थिति समयप्रमाणाभ्य इत्यर्थः, उदीरणाप्रयोगेण समाकृष्य स्थितिः संप्राप्युदये दीयते तावती - तावद्भेदपमाणा सैपदीरणा ||२९|| ( उ० ) - तदेवमुक्ता प्रकृत्युदीरणा, अथ स्थित्युदी (रणाऽभिधेया । तत्र चैतेऽर्थाधिकाराः- लक्षणं, भेदः, साद्यनादिप्ररूपणा, अद्धा स्थित्युदी रणा ॥ ४३ ॥ Page #87 -------------------------------------------------------------------------- ________________ MaROSCICE च्छेदः, स्वामित्वं चेति । तत्र लक्षणभेदौ प्रतिपादयन्नाह-इह द्विविध उदयः-सम्प्राप्युदयोऽसंप्राप्त्युदयश्च । तत्र यस्य कर्मदलिकस्य कालक्रमेणोदयहेतुद्रव्यक्षेत्रादिसामग्रीसंपत्तावनुभूयमानस्योदयःस सम्प्राप्युदयः, यत्पुनरकालपाप्तं कर्मदलिकमुदीरणाख्यवीर्यविशेषेणाकृष्य कालप्राप्तेन दलिकेन सहानुभूयते सोऽसम्प्राप्युदयः । एषैव चोदीरणा । तथा चाह-या स्थितिरकालप्राप्तापि 'प्रयोगत:'-उदीर| णाप्रयोगेण सम्प्राप्युदये प्रक्षिप्ता दृश्यते केवलचक्षुषा सा स्थित्युदीरणा, लक्षणनिदशोऽयम् । सेवीकास्थितिभ्य उदीरणाप्रायोग्याभ्यो 'यकाभ्यो'-यावतीभ्य आवलिकाद्विकहीनोत्कृष्टस्थितिसमयप्रमाणाभ्यः प्रयोगविशेषेणाकृष्य सम्प्राप्युदये दीयते 'तत्तिग' त्ति-तावती तावद्भेदप्रमाणा एषा स्थित्युदीरणा । अयं भावः-इह भेदकल्पनायोग्याः स्थितयः पूर्वपुरुषपरिभाषया सेवीका इत्युच्यते, सेव्यन्ते | भेदकल्पना प्रत्याश्रीयन्ते इति सेवीका इत्यौणादिकव्युत्पत्तेः । ताश्च द्विधा-उदीरणायाः प्रायोग्या अप्रायोग्याश्च । तत्र बन्धसंक्रमो. दयावलिकात्रयगता अपायोग्याः, करणासाध्यत्वात् । शेषाश्च सर्वा अपि प्रायः प्रायोग्याः। तत्रोदये सति यासां प्रकृतीनामुत्कृष्टबन्धसं| भवस्तासामुत्कर्षत आवलिकाद्विकहीना सर्वाप्युत्कृष्टा स्थितिरुदीरणाप्रायोग्या, उदयोत्कृष्टबन्धानां प्रकृतीनां बन्धावलिकात्यय एवोदयावलिकाबहिर्वर्तिनीनां सर्वासामेवोदीरणाप्रवृत्तेः । अनुदयोत्कृष्टबन्धानां तु स्थितय उदीर्यमाणस्थितिदलिकसहभाविकालप्राप्तदलिकानुभ| वसंभवानतिक्रमेणोदीरणाप्रायोग्याः। आवलिकाद्विकहीनायाश्चोत्कृष्टस्थितेर्यावन्तः समयास्तावन्त उदीरणाया भेदाः। तथाहि-उदयाबलिकाया उपरिवर्तिनी समयमात्रा स्थितिः कस्यचिदुदीरणाप्रायोग्या यस्य तावत्येव शेषीभूता तिष्ठति, एवं कस्यापि द्विसमयमात्रा, कस्यापि त्रिसमयमात्रा, एवं तावद्वाच्यं यावदावलिकादिकहीना कस्याप्युत्कृष्टा स्थितिरिति । भेदनिर्देशोऽयम् ।।२९॥ इदाणिं साइअणाइ परूवणा। सा दुविहा-मूलपगतिठितिसादिअणादिपरूवणा, उत्तरपगतिठितिसादिअ-| GDC& Page #88 -------------------------------------------------------------------------- ________________ स्थित्युदी रणा णादिपरूवणा य । तत्थ मूलठिति सादि अणादि य परूवणत्थं भण्णइकर्मप्रकृतिः | मूल ठिई अजहन्ना मोहस्स चउबिहा तिहा सेसा । वेयणियाऊण दुहासेसविगप्पा च सव्वासिं ॥३०॥ _ (चू०)-मूलपगतीणं ठिति मूलट्ठिति, ताए मूलपगतिहितीए अजहण्णा उदीरणा मोहणीयस्स चउव्विहा ।। ॥४४॥ | केयं? भण्णइ-जहणिया द्वितिउदीरणा सुहमरागस्स समयावलियसेसे वट्टमाणस्स उवसामगस्स वा होति । तं |मोत्तूण सेसा सव्वा अजहण्णा ठितीउदीरणा । उवसंतकसायस्स उदीरणा य णत्थि । ततो परिवडमाणस्स अ| जहण्णगहितीए उदीरणा सादिया, तं ठाणमपत्तपुव्वस्स अणादिया ठितीउदीरणा, धुवाधुवा पुव्युत्ता । 'तिहा सेस' त्ति-णाणावरणदंसणावरणणामगोयअंतराइयाणं एतेसिं पंचण्हं अजहणिया ठितिउदीरणा अणादियधुवाधुव इति तिहा। कहं? भण्णइ-णाणावरणदंसणावरणअंतरादीयाणं खीणकसायरस समयाहियावलियसेसे जहणिया १५ ठितिउदीरणा होइ। सा य सादितअधुवा । तं मोत्तुण सेसा (अ)जहण्णा ठितीउदीरणा । अजहण्णाए आदि णत्थि, धुवोदीरणात्ताउ, धुवाधुवा पुव्वुत्ता। णामगोयाणं सजोगिकेवलिस्स चरिमसमए जहणिया ठितीउदीरणा, सा य सादिया अधुवा । तं मोत्तुण सेसा सव्वा अजहण्णा । अजहण्णाए ठितीउदीरणाए आदि णत्थि, धुवोदीरणत्तातो, धुवाधुवा पुव्वुत्ता । 'वेयणीयाऊण दुहत्ति-वेयाणियआऊण सादिगअधुवमिति दुविहा भवति । कहं ? भण्णइ-वेयणियस्स जहणिया ठितीउदीरणा एगिदियस्स सव्वखुडुगहितिसंकम्मियस्स लगभइ ततो अजहण्णहितिं उदीरेति, पुणो जहणणं जातित्ति सादिता अधुवा य । आउगस्स अंते ठितीउदीरणा णियमा ॥४४॥ Page #89 -------------------------------------------------------------------------- ________________ ICENSIONERICERICA णस्थिति तेण सादिय अधुवा ठितिउदीरणा। 'सेसविग्गप्पा य सव्वासिं' ति-सेसविगप्पत्ति उक्कोसो (अणुहक्कसो) जहण्णा सादिय अधुवा । कहं ? भण्णइ-सव्वेसिं कम्माणं आउगवजाणं उक्कोसियहितिउदीरणा | | मिच्छाद्दिहिस्स लब्भइ । उक्कोसियाउ ठितीउदीरणाउ अणुक्कोसं जाति, अणुक्कोसियातो पुणो उक्कोसं| जातित्ति, तम्हा सातियअधुवो । जहणिया ठितिउदीरणा एगसमयत्ति तेण सादिय अधुवा ॥३०॥ | (मलय०) तदेवं कृता भेदप्ररूपणा । सम्प्रति साधनादिप्ररूपणा कर्त्तव्या । सा च द्विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया | च। तत्र मूलप्रकृतिविषयसाधनादिप्ररूपणार्थमाह-'मूलठिई' त्ति । मूलस्थितिशब्दाभ्यां प्राकृतत्वात् प्रत्येकं षष्ठीविभक्तिलोपः। ततोऽयमर्थः-मूलप्रकृतीनां मध्ये मोहस्य-मोहनीयस्य स्थितेरुदीरणाजघन्या चतुर्विधा-चतुष्प्रकारा । तद्यथा-सादिरनादिर्धवाऽध्रुवा च। तथाहि-मोहनीयस्य जघन्या स्थित्युदीरणा सूक्ष्मसंपरायस्य क्षपकस्य स्वगुणस्थानकसमयाधिकावलिकाशेषे वर्तमानस्य भवति । ततो ऽन्यत्र सर्वत्राप्यजघन्या, सा चोपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाऽभव्यानां, अधुवा भव्यानाम् । शेषा ज्ञानावरणदर्शनावरणनामगोत्रान्तरायाणां स्थित्युदीरणाऽजघन्या त्रिधा-त्रिप्रकारा, तद्यथा-अनादिधुवाऽध्रुवा च । तथाहि-ज्ञानावरणदर्शनावरणान्तरायाणां जघन्या स्थित्युदीरणा क्षीणकषायस्य स्वगुणस्थानसमयाधि-5 कावलिकाशेषे वर्तमानस्य भवति, शेषकालं त्वजघन्या । सा चानादिः, सदैव भावात् । ध्रुवाध्रुवे पूर्ववत् । नामगोत्रयोस्तु जघन्या है। | स्थित्युदीरणा सयोगिकेवलिचरमसमये । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या । सा चानादिः । ध्रुवाधुवे पूर्ववत् । वेद-14 नीयायुषोरजघन्या स्थित्युदीरणा द्विधा, तद्यथा-सादिरधुवा च । तथाहि-वेदनीयस्य जघन्या स्थित्युदीरणा एकेन्द्रियस्य सर्वस्तोक-13 AGOINOMICRACK Page #90 -------------------------------------------------------------------------- ________________ Ra कर्मप्रकृतिः | ॥४५॥ Date:2 स्थितिसत्कर्मणो लभ्यते । ततः तस्यैव समयान्तरे प्रवर्धमानसत्कर्मणोऽजघन्या, ततः पुनरपि जघन्येति जघन्याऽजघन्या च सादिरध्रुवाच । आयुषः पर्यन्तावलिकायां न भवति, परभवोत्पत्तिप्रथमसमये च भवति, ततः सादिरधुवा च । तथा सर्वासां प्रकृतीनां | शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विधा - द्विप्रकाराः, तद्यथा - सादयोऽध्रुवाच । तथाहि सर्वेषामपि कर्मणामायुर्वजनामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्टे संक्लेशे वर्तमानस्य कियत्कालं प्राप्यते, ततः समयान्तरे तस्याप्यनुत्कृष्टा, ततः पुनरपि समयान्तरे उत्कृष्टा, संक्लेशविशुद्धयोः प्रायः प्रतिसमयमन्यथाभावात् ततो द्वे अपि साद्यध्रुवे । जघन्या च द्विधा प्रागेव भाविता | आयुषां तु विकल्पत्रयेऽपि युक्तिः प्राक्तन्येव प्रायोऽवसेया ||३०|| ( उ० ) - अथ साद्यनादि प्ररूपणा कार्या, सा द्विधा - मूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्राद्यं साद्यनादिप्ररूपणार्थमाह-इह मूलस्थितिशब्दौ द्वावपि लुप्तषष्ठीविभक्तिकौ । ततोऽयमर्थः - मूलप्रकृतीनां मध्ये मोहस्य स्थितेरुदीरणाऽजघन्या चतुर्विधा - सादिर| नादिधुवाऽध्रुवा चेति । तथाहि — मोहनीयस्य जघन्या स्थित्युदीरणा सूक्ष्मसंपरायक्षपकस्य स्वगुणस्थाने समयाधिकावलिकाशेषे भवति, | ततोऽन्यत्र सर्वत्राप्यजघन्या, स चोपशान्तमोहे न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, धुवाऽभव्यानां, अध्रुवा भव्यानाम् । शेषा ज्ञानावरणदर्शनावरणनामगोत्रान्तरायाणां स्थित्युदीरणाऽजघन्या त्रिधा - अनादिर्घुवाऽध्रुवा चेति । तथाहिज्ञानावरणदर्शनावरणान्तरायाणां जघन्या स्थित्युदीरणा क्षीणकषायस्य स्वगुणस्थाने समयाधिकावलिकाशेषे भवति, शेषकालं त्वजघन्या, सा चानादिः सदैव भावात् । ध्रुवाभ्रुवे पूर्ववत् । नामगोत्रयोस्तु जघन्या स्थित्युदीरणा सयोगिकेवलिचरमसमये, सा च सादिरधुवा च, ततोऽन्या सर्वाऽप्यजघन्या, सा चानादिः सदा भावात् । ध्रुवाधुवे पूर्ववत् । वेदनीयायुषोरजघन्या स्थित्युदीरणा द्विधा, तथाहि K स्थित्युदी रणा ॥४५॥ Page #91 -------------------------------------------------------------------------- ________________ Saa | वेदनीयस्य जघन्या स्थित्युदीरणैकेन्द्रियस्य सर्वाल्पस्थितिसत्कर्मणो लभ्यते, ततस्तस्यैव समयान्तरे वर्धमानस्थितिसत्कर्मणोऽजघन्या, ततः पुनरपि जघन्येति जघन्याऽजघन्या च सादिरध्रुवा च । आयुषोऽजघन्या स्थित्युदीरणा पर्यन्तावलिकायां न भवति, परभवोत्पत्तिप्रथमसमये च भवतीति सादिरध्रुवा च । तथा सर्वासां प्रकृतीनां शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विधा, सादयोऽधुवावेति । तथाहि - सर्वेषामप्यायुर्वर्जकर्मणामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्टसंक्लेशवतः कियत्कालं प्राप्यते, समयान्तरेऽध्यवसायपरावृत्तेः, तस्याप्यनुत्कृष्टा समयान्तरे, भूयोऽप्युत्कृष्टा, संक्लेशविशुद्धयोः प्रायः प्रतिसमयं परावृत्तेः । ततो द्वे अपि साद्यध्रुवे । जघन्यायाद्विकारत्वं च प्रागेव भावितम् । आयुषां तु विकल्पत्रयेऽपि युक्तिः प्रायः प्राक्तन्येवावसेया ||३०|| इयाणि उत्तरपगतीणं भण्णइ मिच्छत्तस्स चउद्धा अजहण्णा धुवउदीरणाण तिहा। सेस विगप्पा दुविहा सव्वविगप्पा य सेसाणं ॥ ३१ ॥ (चू० ) – 'मिच्छत्तस्स चउद्धा अजहण्ण'त्ति-मिच्छत्तस्स अजहण्णा ठितिउदीरणा सादियादि चउव्विहा । कहं ? भण्णइ-मिच्छादिठ्ठिस्स पढमसमत्तं पडिवज्जमाणस्स पढमठितीए समयाहियावलिया सेसाए जहणिया | ठितीउदीरणा । सा य सादि य अधुवा । तं मोत्तुण सेसा सव्वा अजहण्णिया ठितीउदीरणा । तस्स चैव सम्म त्ताउ परिवडमाणस्स मिच्छत्तं वेदेमाणस्स सादिया । अणादिया तं ठाणमपत्तपुत्र्वस्स । धुवा धुवा य पुत्रवत्ता । 'धुवउदीरगाण तिह'त्ति, धुवउदीरणा- विग्घावरणा चोद्दस, णामंभि य तेत्तीसा, एतेसिं सत्तचत्तालाए कम्माणं अणादियधुवअधुवा तिविहा । कहं ? भण्णइ - विग्धावरणचोदसाण खीणकसायस्स समहियावलिय से साए Page #92 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः स्थित्युदी प्रकृतयः रणा ॥४६॥ मूलप्रकृतेः स्थित्युदीरणायाः साद्यादि भंगयन्त्रम् अजधन्यः जघन्यः अनुत्कृष्टः उत्कृष्टः सादिः अध्रुवः अना० ४० सादिः अधु० | अधु० सादिः अध्रुवः साद्य | उत्कृष्टोदीरणातः| ११ तम्पतितानां भव्यानां प्राप्ता- अभ० रूप क्षपकाणां १० मे विच्छेद उत्कृष्टसंक्लेश पतितमिथ्यात्वात् दृशां त्वात् | | नमिथ्यादृशां त्वात् | क्षपकानां १२ मे भावा सादिः मोहनीयस्य माद । GOODARADARS ज्ञाना० दर्श० विघ्नानाम् नामगोत्रयोः ReaceDEO १३ मान्ते वेदनीयस्स सर्वाल्पस्थिति । सत्तात: पतिता परावृनामेकेन्द्रियाणां अन्त्यावभवप्रथमसमये लिकाया मभवनात् सर्वाल्पस्थितिकै परावृत्ति केन्द्रियाणाम् त्वात् अन्त्यावअन्त्याव अन्त्यावभवप्रथमसमये लिकाया- भवप्रथमसमये लिकाया भवप्रथमसमये लिकायामभवमभव मभवनात् नात् नात् ॥४६॥ आयुषः Page #93 -------------------------------------------------------------------------- ________________ SMS मिथ्यात्वस्य सम्यक्त्वात्पतितानाम् साद्यभव्यानां प्राप्ता अभ० नाम् ज्ञा० ५-दर्श० ४ विघ्न ५ नाम् (१४) तेज० ७-वर्णादि २०-स्थि०-अ. स्थि०-शुभ-अ शुभ-अगु०निर्माणानाम् (३३) शेषाणाम् ११० धुरावा अ .० = समयाधिकावलिकाशेषे " सादेर भावा त् — 35 39 — प्रथमसम्यक्त्वस्य सादि उत्कृष्टोदीरणातः परावृत्ति ३० संक्लेशेन परावृत्ति लाभे ७ त्वात् पतितानां मिथ्या० त्वात् मिथ्यादृशाम् त्वात् १२ मे .० १३ मान्ते अध्रु० विच्छेदत्त्वात् 6:5 " अधु अधु० R 39 " 39 अध० अध : 33 " 33 अधु० Page #94 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः रणा ॥४७॥ OCROSOORDARSMSDea कम्महितीए जहण्णा ठितीउदीरणा। सा य सादिय अधुवा । तं मोतुण सेसा सव्वा अजहण्णठितिउदीरणा।। तम्हा अजहण्णस्स आदि णत्थि, धुवउदीरणत्तादेव । धुवाधुवा पुबुत्ता । णामंमि जे तेत्तीसं धुवोदया तेसिं सजोगिचरिमसमए जहण्णा ठितिउदीरणा, सा य सादिय अधुवा । तं मोत्तुण सेसा सव्वा अजहण्णा ठितीउदीरणा विग्यावरणं व णेयव्वा। 'सेस विगप्पा दुविहात्ति-एतेसिं चेव अट्ठचत्तालीसाए कम्माणं, सेसविगप्पत्ति उक्कोसअणुक्कोसजहण्णा, एतेसिं ठितिउदीरणा सादिय अधुवा । उक्कोसा ठितिउदीरणा मिच्छद्दिहिम्मि लब्भतित्ति काउं। अणुक्कोसावि तंभि चेव ठिति(ए समयन्तरे,) तम्हा सादिय अधुवा । 'सव्वविगप्पा य सेसाणं'ति-सव्व विगप्पा य' इति उक्कोसाणुक्कोसजहण्णाजहण्णा, सेसाणंति सेसकम्माणं धुवोदीरणवजाणं दसूत्तरस्स पगतिसतस्स ठितीउदीरणा साइयअधुवा अधुवोदयत्तादेव लग्भति। सादि अणादिपरूवणागता॥३१॥ (मलय०) तदेवं कृता मूलप्रकृतिविषया साधनादिप्ररूपणा, सम्प्रत्युत्तरप्रकृतिविषयां तां चिकीर्षुराह-'मिच्छत्तस्स' त्ति। मिथ्या| त्वस्याजघन्या स्थित्युदीरणा चतुर्विधा, तद्यथा-सादिरनादिधुवाऽध्रुवा च । तत्र मिथ्यादृष्टेः प्रथमसम्यक्त्वमुत्पादयतो मिथ्यात्वस्य | प्रथमस्थितौ समयाधिकावलिकाशेषायां जघन्या स्थित्युदीरणा सादिरध्रुवा च । सम्यक्त्वाच्च प्रतिपततोऽजघन्या । सा च सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवे अभव्यभव्यापेक्षया । तथा ध्रुवोदीरणानां पञ्चविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणपश्वविधान्तरायतैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणाख्यानामजघन्या स्थित्युदीरणा त्रिधा । तद्यथा-अनादिर्बुवा- | ऽध्रुवा च । तथाहि-ज्ञानावरणपञ्चकान्तरायपश्चकचक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां क्षीणकषायस्य स्वगुणस्थानकस ।४७॥ Page #95 -------------------------------------------------------------------------- ________________ मयाधिकावलिकाशेषे वर्तमानस्य जघन्या स्थित्युदीरणा, सा च सादिरध्रुवा च । शेषा सर्वाप्यजघन्या । सा चानादिः, सदैव भावात् । ध्रुवाध्रुवे पूर्ववत् । तैजससप्तकादीनां च त्रयस्त्रिंशत्संख्याकानां नामप्रकृतीनां जघन्या स्थित्युदीरणा सयोगिकेवलिचरमसमये । सा च | सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या, सा चानादिः । ध्रुवाध्रुवे पूर्ववत् । एतासामेव मिथ्यात्वादिप्रकृतीनामष्टचत्वारिंशत्संख्याकानां शेपविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विप्रकाराः, तद्यथा-सादयोध्रुवाश्च । तथाहि-एतासामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्ट संक्लेशे वर्तमानस्य कियत्कालं लभ्यते । ततः समयान्तरे तस्याप्यनुत्कृष्टा । ततो द्वे अपि साद्यधुवे । जघन्या च प्रागेव भाविता। 'सव्वविगप्पा य सेसाणं ति-शेषाणां शेषप्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपा द्विविधाः, | तद्यथा-सादयोऽध्रुवाश्च । साद्यध्रुवत्वं चाध्रुवोदयत्वाद्भावनीयमिति ॥३१॥ (उ०) तदेवं कृता मूलप्रकृतिविषया साधनादिप्ररूपणा, अथोत्तरप्रकृतिविषयां तां चिकीर्षुराह-मिथ्यात्वस्याजघन्या स्थित्यु-12 | दीरणा चतुर्धा-साधनादिध्रुवाध्रुवभेदात् । तत्र मिथ्यादृष्टेराद्यसम्यक्त्वमुत्पादयतो मिथ्यात्वस्याद्यस्थितौ समयाधिकावलिकाशेषायां जघन्या स्थित्युदीरणा, सा च सादिरध्रुवा च । सम्यक्त्वाच्च पततोजघन्या, सा च सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवे | अभव्यभव्यापेक्षया । तथा ध्रुवोदीरणानां ज्ञानावरणपश्चकदर्शनावरणचतुष्कान्तरायपश्चकतैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणाख्यानामजघन्या स्थित्युदीरणा विधा-अनादिध्रुवाध्रुवभेदात् । तथाहि-ज्ञानावरणान्तरायपञ्चकदर्शनावरणचतुष्काणां क्षीणकषायस्य स्वगुणस्थाने समयाधिकावलिकाशेषे जघन्या स्थित्युदीरणा, सा च सादिरध्रुवा च । शेषा सर्वाऽप्यजघन्या, सा चानादिः, सदैव भावात् । ध्रुवाध्रुवे पूर्ववत् । तैजससप्तकादित्रयस्त्रिंशन्नामप्रकृतीनां जघन्या स्थित्युदीरणा सयोगिकेवलिचरमसमये, Page #96 -------------------------------------------------------------------------- ________________ स्थित्युदीरणा 18 सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यजघन्या, सा चानादिः । ध्रुवाधुवे प्राग्वत् । एतासामेव मिथ्यात्वाद्यष्टचचारिंशत्प्रकृतीनां कर्मप्रकृतिः शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विविधाः साद्यध्रुवभेदात्, यत एतासामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टरुत्कृष्टसंक्लेशे वर्त शेषविकल्या ॥४८॥ मानस्य कियत्कालं लभ्यते, समयान्तरे च तस्याप्यनुत्कृष्टेति द्वे अप्येते साद्यध्रुवे । जघन्या तु प्रागेव भावितेति । शेषाणां दशोत्तरशतसंख्यानां सर्वे विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपा द्विविधाः साद्यधुवभेदात्, तथात्वं चाधुवोदयत्वादेव भाव्यम् ॥३१॥ इयाणिं अद्धाच्छेओ सामित्तं च दो वि भण्णंतिअद्धाच्छेओ सामित्तं पिय ठिइसंकमे जहा नवरं । तव्वेइसु निरयगईऍ वा तिसु हिट्ठिमखिईसु ॥३२॥ ___ (चू०)- अद्धाच्छेओ सामित्तं च जहा ठितिसंकमे भणियं तहा भाणियव्वं इह वि, तहावि अइसखित्तंति | काउं उल्लोविजइ । जेसि कम्माणं बन्धुक्कस्सठिती तेसिं बन्धावलियदुगूणे ठिती उक्कोसिया द्वितीउदीरणे 25 होइ । तंमि य समये सव्वद्वितीए बन्धावलिया गया तेण आवलियूणा सव्वहिती जद्विती। जेसि कम्माणं संकमुक्कसा ठिती तेसिं तीयावलिगूणा सव्वहिती उक्कोसिया ठितीउदीरणा होइ। तंमि समये बन्धसंकमावलियदुगुणा (जहिती होइ । सम्मत्तसम्मामिच्छत्ताणं सत्तरिसागरोवमकोडाकोडीओ अंतोमुत्तूणा उक्कोसिया ठिति, ठितिउदीरणा वि उक्कोसिता तत्तिया चेव । (मिच्छत्तस्स उक्कोसहिति बंधिऊण तत्थेवअंतोमुहत्तं द्विच्चातओ परिवडिऊण उदीरेइत्ति) सम्मत्तस्स:अंतोमुहुनूणा ठिती उक्कोसिया ठितीउदीरणा होइ । इदाणिं सम्मा HDCROCERODEMONCa ॥४८॥ Page #97 -------------------------------------------------------------------------- ________________ मिच्छत्तस्स - ततो अंतोमुहत्तूणा उक्कोसिया ठितीउदीरणा होति । सम्मद्दिट्ठिस्स सम्मत्तसम्मामिच्छत्ताणं दोहवि उक्कोसिया ठिती (अन्तोमुहुत्तॄणामिच्छत्तस्स) लग्भइ ततो अंतोमुहत्तेण सम्मत्तातो सम्मामिच्छत्तं गयस्स सम्मामिच्छत्तं उक्कोसिया ठितीउदीरणा लग्भइ । एसो अद्धाच्छेओ । आंहारसरीरणामाए आहारसरीरबन्धातो अंतोमुहुत्तं परिवडियस्स आहारसरीरं उप्पाएमाणस्स अंतोमुहत्तूणा उक्कोसिय ठिती उदीरणा लब्भति । एसो अद्धाच्छेदो । इयाणि सामित्तं भण्णति-जेसिं बंधुक्कसा ठिती तेसिं बन्धातो आवलियं गंतृण उदयवतीणं उक्कोसिया ठितीउदीरणा भवति । जेसिं संकमुक्कस्सा ठिती तेसिं बन्धातो दुआवलियं गंतृणं उदयवतीणं उक्कोसिया ठितीउदीरणा भवइ । सम्मत्तसम्मामिच्छत्ताणं उक्कोसद्वितीसंतकम्मंसिगा सम्मद्दिट्ठी । सम्मामिच्छद्दिट्ठी सम्मत्त सम्मामिच्छत्ताणं उक्कोसद्वितीउदीरगा । आहारसरीरणामाए पमत्तसंजतो तप्पाओगुक्कस्साए ठितीए वट्टमाणो उक्कोसद्वितीउदीरगो । अवसेसाणं कम्माणं सुत्तेणेव विसेसो भण्णइ । 'णवरं तत्र्वेइसु' त्ति-संकमे तव्वेइसु अतव्वेदिसु वि उक्कोसो ठितिसंकमो लब्भति, एत्थ उदीरणाए णियमा तव्वेदिसु उक्कोसा टितीउदीरणा भवति, अणुदिण्णे ण भवति । कम्मा ? तं उदयउदीरणा भवतित्ति । 'णिरयगतिए वा तिसु हेट्ठिमखितिसु' त्ति - णिरयगतिणिरयाणुपुत्र्वीणं तिरियो वा मणुयो वा उक्कोसं ठितिं बंधित्ता डिल्लाणं तिन्हं १ सम्यक्त्वस्थितेः । २ 'आहारसप्तकम्' द्रष्टव्यम् । Page #98 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥४९॥ पुढवीणं अण्णयराए उववण्णो तस्स पढमसमयाउ आढत्तं जाव आवलिया ताव उक्कोसा ठितीउदीरणा णिरयगतीए भवति । एवं णिरयाणुपुवीए वि । णवरि तिण्णि समया उक्कोसा ठितिउदीरणा होति । हेडिल्ल डास्थित्युदी पुढविग्गहणं किं कारणं ? भण्णइ-उक्कोसं णिरयगतीपातोग्गं द्वितिं बंधमाणो णियमा किण्हलेसिओ भवति । रणा तम्हा तस्स कालगयस्स रइएसु उववजमाणस्स जहण्णेणं किण्हलेसापरिणामेणं [छ] पंचमाए पुढवीए, मसि(ज्झि)मेणं (छ)ट्ठाए पुढवीए, उक्कोसेणं किण्हलेसापरिणामेणं सत्तमाए पुढवीए उववातो, तेण हिट्ठिमपुढ-| विग्गहणं ॥ ३२॥ (मलय०)-कृता साधनादिप्ररूपणा । संप्रत्यद्धाच्छेदस्य स्वामित्वस्य च प्रतिपादनार्थमाह-'अद्धाच्छेओ'त्ति । अद्धाच्छेदः स्वामित्वं च यथा स्थितिसंक्रमेऽभिहितं तथैवात्राप्यवगन्तव्यम् । नवरमयं विशेषः-संक्रमकरणे तदवेदिष्वपि स्थितिसंक्रम उक्तः, उदयाभावेऽपि संक्रमस्य भावात् , उदीरणा पुनरियं तद्वदिष्वेव वेदितव्या, उदयाभावे उदीरणाया अभावात् । इदमतिसंक्षिप्तमुक्तमिति किश्चिद्विशेषतो भाव्यते-तत्र येषां कर्मणामुदये सति बन्धोत्कृष्टा स्थितिस्तेषां ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयतैजससप्सकवर्णादिविंशतिनिर्माणास्थिराशुभागुरुलघुमिथ्यात्वषोडशकषायत्रसबादरपर्याप्तप्रत्येकदुःस्वरदुर्भगानादेयायशःकीर्तिवैक्रियसप्तकपञ्चेन्द्रियजातिहुण्डोपघातपराघातोच्छ्वासातपोद्योताशुभविहायोगतिनीचैर्गोत्ररूपाणां षडशीतिसंख्यानां बन्धावलिकायामतीतायामुदयावलिकात उपरितनी सर्वापि स्थितिरुदीरणाप्रायोग्या, केवलं तानि कर्माणि वेदयमानानां वेदितव्या, उदये सत्येवोदीरणाया भावात् । बन्धावलिकारहिता च सर्वा स्थितियस्थितिः। इहावलिकाद्विकरूपोऽद्धाच्छेदः तदुदयवन्तस्तूदीरणास्वामिनः । येषां तु कर्मणां मनु SODAEEDROICKERAR) ॥४९॥ Page #99 -------------------------------------------------------------------------- ________________ जगतिसातवेदनीयस्थिरादिषदकहास्यादिषद्कवेदत्रयशुभविहायोगतिपथमसंस्थानपश्चकपथमसंहननपञ्चकोचर्गोत्ररूपाणामेकोनत्रिंशत्संख्याकानामुदये सति संक्रमेणोत्कृष्टा स्थितिः तेषामावलिकात्रिकहीना सर्वा स्थितिरुदीरणाप्रायोग्या, केवलं तानि कर्माणि वेदयमानानां वेदितव्या । अत्र बन्धावलिकासंक्रमावलिकारहिता च सर्वा स्थितिर्यस्थितिः । इहावलिकात्रिकरूपोऽद्धाच्छेदः, तदुदयवन्तस्तूदीरणास्वामिनः । एवमुत्तरत्रापि यावान् यावानुदीरणाया अयोग्यः कालस्तावान् तावानद्धाच्छेदः, तदुदयवन्तस्तूदीरणास्वामिनो वेदितव्याः । तथा सप्ततिसागरोपमकोटीकोटीप्रमाणा मिथ्यात्वस्य स्थितिमिथ्यादृष्टिना सता बद्धा, ततोऽन्तर्मुहूर्त कालं यावन्मिथ्यात्वमनुभूय सम्यक्त्वं प्रतिपद्यते । ततः सम्यक्त्वे सम्यग्मिथ्यात्वे चान्तर्मुहतोनां मिथ्यात्वस्थितिं सकलामपि संक्रमयति । संक्रमावलिकायां चातीतायामुदीरणा योग्या, तत्र संक्रमावलिकातिक्रमेऽपि सान्तमहोंनैव । ततः सम्यक्त्वमनुभवतः सम्यक्त्वस्यान्तर्मुहतोना | सप्ततिसागरोपमकोटीकोटीप्रमाणोत्कृष्टा स्थितिरुदीरणायोग्या । ततः कश्चित् सम्यक्त्वेऽप्यन्तर्मुहूर्त स्थित्वा सम्यग्मिथ्यात्वं प्रतिपद्यते।। | ततः सम्यग्मिथ्यात्वमनुभवतः सम्यग्मिथ्यात्वस्यान्तर्मुहूर्तद्विकोना सप्ततिसागरोपमकोटीकोटीप्रमाणोत्कृष्टा स्थितिरुदीरणायोग्या भवति। तथाहारकसप्तकमप्रमत्तेन सता तद्योग्योत्कृष्टसंक्लेशेनोत्कृष्टस्थितिकं बद्धं तत्कालोत्कृष्टस्थितिकमूलपकृत्यभिन्नप्रकृत्यन्तरदलिकं च तत्र | संक्रमितं ततस्तत्सर्वोत्कृष्टान्तःसागरोपमकोटीकोटीस्थितिकं जातं, बन्धानन्तरं चान्तर्मुहूर्तमतिक्रम्याहारकशरीरमारभते, तच्चारभमाणो लब्ध्युपजीवनेनौत्सुक्यभावतः प्रमादभाग्भवति । ततस्तस्य प्रमत्तस्य सत आहारकशरीरमुत्पादयत आहारकसप्तकस्यान्तर्मुहूर्तांनोत्कृष्टा | स्थितिरुदीरणायोग्या । अत्र प्रमत्तस्य सत आहारकशरीराम्भकत्वादुत्कृष्टस्थित्युदीरणास्वामी प्रमत्तसंयत एव वेदितव्यः । शेषप्रकृतीनां सूत्रकृदेव विशेषमाचष्टे-'निरयेत्यादि । नरकगतेः, अपिशब्दानरकानुपूर्व्याश्च, तिर्यपश्चेन्द्रियो मनुष्यो वोत्कृष्टां स्थिति बद्ध्वा उत्कृ. Page #100 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥५०॥ SOGONA DIVA टस्थितिबन्धानन्तरं चान्तर्मुहूर्ते व्यतिक्रान्ते सति तिसृष्वधस्तनपृथिवीषु मध्येऽन्यतरस्यां पृथिव्यां समुत्पन्नः, तस्य प्रथमसमये नरकगतेरन्तर्मुहूर्तहीना सर्वाऽपि स्थितिविंशतिसागरोपमकोटीकोटीप्रमाणा उदीरणायोग्या भवति । नरकानुपूाश्चापान्तरालगतौ समय-1 स्थित्युदीवयं यावदुत्कृष्टा स्थितिरुदीरणायोग्या । अधस्तनपृथिवीत्रयग्रहणे किं प्रयोजनमिति चेद्, उच्यते-इह नरकगत्यादीनामुत्कृष्टां स्थिति बध्नन्नवश्यं कृष्णलेश्यापरिणामोपेतो भवति । कृष्णलेश्यापरिणामोपेतश्च कालं कृत्वा नरकेषत्पद्यमानो जघन्यकृष्णलेश्यापरिणामः | पञ्चमपृथिव्यामुत्पद्यते । मध्यमकृष्णलेश्यापरिणामः षष्ठपृथिव्यां । उत्कृष्टकृष्णलेश्यापरिणामः सप्तमपृथिव्यामित्यधस्तनपृथिवीजयग्रहणं ॥३२॥ (उ०)–कृता साधनादिप्ररूपणा, अथाद्धाच्छेदं स्वामित्वं च प्रतिपादयन्नाह–अद्धाच्छेदः स्वामित्वं च यथा स्थितिसंक्रमे प्रोक्तं तथैवात्राप्यवसेयम् । नवरमयं भेदः-संक्रमकरणे तदवेदिष्यपि स्थितिसंक्रम उक्तः, उदयाभावेऽपि संक्रमोपपत्ते, उदीरणा त्वेषां तद्वेदिष्वेव द्रष्टव्या, उदयाभावे उदीरणाया अभावात् । इदमतिसंक्षिप्योक्तमिति किश्चिद्वितत्योच्यते-तत्र स्वोदयबन्धोत्कृष्टानां ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयतैजससप्तकवर्णादिविंशतिनिर्माणास्थिराशुभागुरुलघुमिथ्यात्वकषायषोडशकत्रसचतुष्कदुर्भगचतुष्कवैक्रि | यसप्तकपञ्चेन्द्रियजातिहुण्डोपघातपराघातोच्छ्वासातपोद्योताशुभविहायोगतिनीचैर्गोत्ररूपाणां पडशीतिप्रकृतीनां बन्धावलिकायामतीता| यामुदयावलिकात उपरितनी सर्वाऽपि स्थितिरुदीरणाप्रायोग्या तानि कर्माणि वेदयमानानां वेदितव्या । बन्धावलिकारहिता च सर्वा |स्थितियस्थितिः । इहावलिकाद्विकरूपोऽद्धाच्छेदस्तदुदयवन्त उदीरणास्वामिनः । उदये सति संक्रमोत्कृष्टस्थितिकानां तु मनुजगतिसात- ॥५०॥ | वेदनीयस्थिरादिषद्कहास्यादिषद्कवेदत्रयशुभविहायोगतिप्रथमसंस्थानपश्चकप्रथमसंहननपञ्चकोचैर्गोत्ररूपाणामेकोनत्रिंशत्प्रकृतीनामाव Page #101 -------------------------------------------------------------------------- ________________ CREADACARAKCERICA लिकात्रिकहीना सर्वा स्थितिरुदीरणाप्रायोग्या तानि कर्माणि वेदयमानानां वेदितव्या । अत्र बन्धावलिकासंक्रमावलिकारहिता सर्वा | स्थितियस्थितिः, इहावलिकात्रिकरूपोऽद्धाच्छेदस्तदुदयवन्त उदीरणास्वामिनः । एवमग्रेऽपि यावान् यावानुदीरणानहः कालस्तावाँस्तावानद्धाच्छेदस्तदुदयवन्तश्चोदीरणास्वामिनोऽवसेयाः । तथा सप्ततिसागरोपमकोटीकोटीप्रमाणां मिथ्यादृष्टिमिथ्यात्वस्थिति बद्धाऽन्तमुहूर्त यावन्मिथ्यात्व एव स्थित्वा सम्यक्त्वं प्रतिपद्यते । ततः सम्यक्त्वे सम्यग्मिथ्यात्वे चान्तर्मुहूर्तोनां मिथ्यात्वस्थिति सकलामपि संक्रमयति, संक्रमावलिकायां चातीतायां तदुदीरणा प्रवर्तते, ततः संक्रमावलिकातिक्रमेऽपि साऽन्तर्मुहूर्तीनैवेति सम्यक्त्वमनुभवतः सम्यक्त्वस्यान्तर्मुहूर्तोना सप्ततिसागरोपमकोटाकोटीप्रमाणोत्कृष्टा स्थितिदीरणायोग्या। ततः कश्चित्सम्यक्त्वेऽप्यन्तर्मुहूर्त स्थित्वा सम्यग्मिथ्यात्वं गच्छति । ततः सम्यग्मिथ्यात्वमनुभवतः सम्यग्मिथ्यात्वस्यान्तर्मुहर्तद्विकोना सप्ततिसागरोपमकोटाकोटिप्रमाणोत्कृष्टा स्थितिरुदीरणायोग्या । उक्तं च-"अंतोमुहुत्तहीणा सम्मे मीसम्मि दोहिं मिच्छस्स"। मिथ्यात्वस्योत्कृष्टस्थितिरन्तर्मुहर्लोना सम्यक्त्वे, मिश्रे च द्वाभ्यामन्तर्मुहूर्त्ताभ्यामूनोदीरणायोग्येत्येतदक्षरार्थः । तथाऽऽहारकसप्तकं स्वयोग्योत्कृष्टसंकलेशेनाप्रमत्तेन सतो. स्कृष्टस्थितिकं बद्ध्वा तत्कालोत्कृष्टस्थितिकस्वमूलप्रकृत्यभिन्न प्रकृत्यन्तरदलिकं च तत्र संक्रमय्य सर्वोत्कृष्टान्तःसागरोपमकोटाकोटिस्थितिकं करोति । ततो बन्धानन्तरमन्तर्मुहूर्तमतिक्रम्याहारकशरीरं कर्तुमुद्यतते, तच्च कुर्वन् लब्ध्युपजीवनौत्सुक्यभावेन प्रमादं भजते, ततस्तस्य प्रमत्तस्य सत आहारकशरीरं कुर्वत आहारकसप्तकस्यान्तमुहत्तोंनोत्कृष्टा स्थितिरुदीरणायोग्या। अत्र प्रमत्तस्याहारकशरीरारम्भकत्वादुत्कृष्टस्थित्युदीरणास्वामी प्रमत्तसंयत एव द्रष्टव्यः । अशिष्टप्रकृतीनां सूत्रकृदेव विशेषमाचष्टे-'निरयगईइ वा वि' १ पञ्चसंग्रह उदीरणाकरण गा० २९ DOHOSDOSDISORD ER Page #102 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः स्थित्युदी ॥५१॥ &DIREOTOEFa उदीरणायामद्धाच्छेदस्य चित्राणि । उदीरणायस्थितिः स्वोदयबन्धोत्कृष्टानाम् उत्कृष्टस्थितिलता 0000000000000000०००००००००००००००००००० | बन्धावलिका उदयावलिका | उदारणाप्रायोग्याः स्थितयः अद्धाच्छेदः २आवलिकामात्रः (संक्रान्तायाः) उदीरणायस्थितिः (संक्रान्तलतायाः पतद्ग्रहरुपा) संक्रमावलि० । उदयसंक्रमोत्कृष्टानाम् (२९) 000000000000000००००००००००००००००००० बन्धा० । बन्धा० उदया० । उदीरणाप्रायोग्याः स्थितयः अद्धाच्छेदः आवलिकात्रयप्रमाणः संक्रमप्रायोग्याः स्थितयः ००००००००००००००००००००००००००० मिथ्यात्वस्य उ० स्थितिलता |०००००००००० अन्तमुहूर्तम् मिथ्यात्वे पव स्थितत्वेन गतम् DHODIOSECONDA ॥५१॥ NIOR Page #103 -------------------------------------------------------------------------- ________________ सम्यक्त्वस्योदीरणायस्थितिः आवलिकाधिकान्तर्मुहर्त्तन्यून ७० को० को० सा० प्रमाणा सम्यक्त्वस्यलता (मिथ्या०००००००००००००००००००००००००००००००००००० संक्रमेण) अन्तर्मुहीमा ७० संक्रमा० उदयाव० सम्यक्त्वस्य उदीरणाप्रायोग्याः स्थितयः +द्वयावलिकाधिकान्तर्मुहूर्तको० को० प्रमाणा (अद्धाच्छेदः) २ आव० न्यूनान्तर्मु० न्यून ७० को० को० सा० प्रमाणाः मिश्रस्य लता (सम्यक्त्वसंक्र-००००००००००००००००००००००००००००००००००० मेण) अन्तर्मुहूर्तहीन ७० अन्तर्मुहूर्त (सम्यक्त्वोदय- उदयावलि० उदीरणाप्रा० स्थितयः (+आवलिकाधिकान्तर्मुहूर्तको को सागरप्रमाणा. कालीनं) द्वयोन७०कोडाकोडीसागरप्रमाणाः) अद्धाच्छेदः भावलिकाधिकान्तर्मुहूर्तम् DISKOHDROIRODNAGRICICERS इति पद्धत्या शेषाणामपि अद्धाच्छेदः स्वयमभ्यूह्यः +ग्रन्थकारेणोदयवलिकासत्कावलिकाधिकत्वं न कथितं पर पद्धत्तिक्रमेणावलिकाधिकत्वग्रहणमावश्यकम् Page #104 -------------------------------------------------------------------------- ________________ इत्यादि । नरकगतेरपिशब्दान्नरकानुपूर्व्याश्च तिर्यपञ्चेन्द्रियो मनुष्यो वोत्कृष्टां स्थिति बद्धोत्कृष्टस्थितिबन्धानन्तरं चान्तर्मुहूर्ते | कर्मप्रकृतिः 75 व्यतीते तिसृष्वधस्तनपृथिवीषु मध्येऽन्यतरस्यां समुत्पत्स्यते, तस्य प्रथमसमये नरकगतेरन्तर्महतहीना सर्वाऽपि स्थितिविंशतिसागरो- स्थित्युदी. रणा || पमकोटाकोटीमानोदीरणायोग्या भवति । नरकानुपूाश्चान्तरालगतौ समयत्रयं यावदुत्कृष्टा स्थितिरुदीरणायोग्या। इह नरकगत्या-४ ॥५२॥ | दीनामुत्कृष्टा स्थितिः कृष्णलेश्यापरिणामेनैव बध्यते, तदुपेतश्च कालं कृत्वा नरकेपुत्पद्यमानो जघन्यादिभावेन पञ्चमपृथिव्यादित्रय एवोत्पद्यत इतीहाधस्तनपृथिवीत्रयग्रहणप्रयोजनम् ॥३२॥ देवगतिदेवमणुयाणुपुव्विआयावविगलसुहमतिगे। अंतोमुहत्तभग्गा तावइ ऊणं तदुक्कस्सं ॥३३॥ I (चू०)-देवगति देवाणुपुवी विगलतिगजाती सुहुमअपज्जत्तसाहारणेणं एतेसिं णवण्हं कमाणं अंतोमुत्तूणा उक्कोसिया ठितीउदीरणा भवति । कम्हा ? जम्हा जो जत्थ (उ)ववजइ सो तप्पाउग्गं पगतिं अंतोमुहुत्तं बन्धिऊणं उववजतित्ति एतासिं पगतीणं उक्कोसिया ठिती ठितीसंकमा लब्भति तम्हा अंतोमुहुत्तूणाणि दरिसव्वं । जहा असुभपरिणामवड्डि वीससागरोवमकोडाकोडी बितिया णिरयगति बद्धा। ततो बन्धावसाणे तप्पा| उग्गसंकिलिट्ठपरिणामो दससागरोत्रमकोडाकोडीठितीयं देवगति बन्धित्तुमाढत्तो। ततो देवगतिं बन्धमाणस्स गिरयगती बज्झमाणपगतिं संकमतित्ति काउं देवगतीए संकमति । सो अंतोमुहत्तं बन्धिऊण कालगतो देवलोएसु ॥५२॥ | उववण्णो ताव णिरयगतीवन्धकालस्स अंतोमुहत्तो अतीतो । ततो देवलोएसु उववण्णस्स देवगती उव्वहिजति | ताहे णिरयगतिठितिए वि देवगतिठितिए संकाभियाए ठितीउदीरणा लब्भति । एवं अंतोनुहुत्तोणा लब्भइ । Page #105 -------------------------------------------------------------------------- ________________ 'अंतोमुहुत्तभग्गा' इति-उकोसहितिबन्धज्झवसाणातो जो परिवडितो सो भग्गोत्ति वुचति । 'तावति ऊणं तदुक्कस्सं' ति-एतासिं ठिती वीसं सागरोवमकोडाकोडीतो आवलिऊण संकमे लगभइ । सा ताव अंतो| मुहत्तूणा भवति । बन्धकालअंतोमुत्तेण ऊणा तिसिं कम्माणं उक्कोसा ठितीउदीरणा भवति। आयावणामाए वि, आयवणामाए बंधुक्कस्सा एव उक्कोसहिती, जहा देवो उस्कोससंकिलेससंकिलिट्ठो एगिदियपातोग्गाणं पगतीणं उक्कोसठिति बन्धमाणो बायरपुढविकाएसु उववण्णो । ततो सरीरपजत्तीए पज्जत्तस्स आयावणामाए उक्कोसहितीउदीरणा भवति । सा वि ठिति पुव्वलद्धातो अंतोमुहुन्नूणा भवति ॥३३॥ __ (मलय०)-'देवगतिति । देवगतिदेवानुपूर्वीमनुष्यानुपूर्वी गामातपस्य विकलत्रिकस्य-द्वीन्द्रियत्रीन्द्रिय चतुरिन्द्रियजातिरूपस्य सूक्ष्म त्रिकस्य च-सूक्ष्मसाधारणापर्याप्तकलक्षणस्य स्वस्त्रोदये वर्तमाना अन्तर्मुहतभनाः-उत्कृष्टस्थितिबन्धाध्यवसायादन्तरमन्तर्मुहूर्त कालं यावत् | | परिभ्रष्टाः सन्तस्तावनाम्-अन्तर्मुहूर्तानां तदुत्कृष्टां-देवगत्यादीनामुत्कृष्टां स्थितिमुदीरयन्ति । इयमत्र भावना-इह कश्चित्तथाविधपरिणाम | | विशेषभावतो नरकगतेरुत्कृष्टां स्थिति विंशतिसागरोपमकोटीकोटीप्रमाणां बद्धा ततः शुभपरिणामविशेषभावतो देवगतरुत्कृष्टां स्थिति दशसागरोपमकोटीकोटीप्रमाणां बद्धमारभते । ततस्तस्यां देवगतिस्थितौ बध्यमानायामावलिकाया उपरि बन्धावलिकाहीनामावलिकात | उपरितनी सर्वामपि नरकगतिस्थितिं संक्रमयति । ततो देवगतेरपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता। देवगतिं च बनन् जघन्येनाप्यन्तर्मुहूर्त कालं यावद्वध्नाति । बन्धानन्तरं च कालं कृत्वाऽनन्तरसमये देवो जातः । ततस्तस्य देवत्वमनुभवतो देवगतेरन्तर्मुहूर्तोना विंशतिसागरोपमकोटीकोटीप्रमाणा उत्कृष्टा स्थितिरुदीरणायोग्या भवति । ननूक्तयुक्त्य नुसारेणावलिका GORNSTOCCARRIC C Page #106 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥५३॥ ऽधिकान्तर्मुहूर्तोनेति प्राप्नोति कथमुच्यतेऽन्तर्मुहूर्तोनेति ? नैष दोषः, यत आवलिकाप्रक्षेपेऽपि तदन्तर्मुहूर्तमेव केवलं बृहत्तरमवगन्तव्य - | मिति । एवं देवानुपूर्व्या अपि वाच्यम् । तथा कश्चिन्नरकानुपूर्व्या उत्कृष्टां स्थितिं विंशतिसागरोपमकोटी कोटी प्रमाणां बद्ध्वा ततः शुभपरिणामविशेषतो मनुष्यानुपूर्व्या उत्कृष्टां स्थितिं पञ्चदश सागरोपम कोटी कोटी प्रमाणां बद्धुमारभते । ततस्तस्यां मनुष्यानुपूर्वीस्थितौ | बध्यमानायामावलिकाया उपरि बन्धावलिकाही नामावलिकात उपरितनीं सकलामपि नरकानुपूर्वीस्थितिं संक्रमयति । ततो मनुष्यानुपूर्व्या अपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता । मनुष्यानुपूर्वी च बध्नन् जघन्येनाप्यन्तर्मुहूर्तं कालं यावद्भनाति, तच्चान्तर्मुहूर्तमावलिकोनविंशतिसागरोपमकोटी कोट्यानुय्यति । बन्धानन्तरं च कालं कृत्वा मनुष्यानुपूर्वीमनुभवतस्तस्या उत्कृष्टा स्थितिरन्तर्मुहूर्तोना विंशतिसागरोपमकोटी कोटी प्रमाणा उदीरणायोग्या । ननु मनुष्यगतेरपि पञ्चदशसागरोपमकोटीकोटथो बन्धेनोत्कृष्टा स्थितिः प्राप्यते, तथा मनुष्यानुपूर्व्या अपि न त्वेकस्या अपि विंशतिः । तत उभे अपि संक्रमोत्कृष्टे, संक्रमोत्कृष्टत्वाविशेषे च कथं मनुष्यगतेरिव मनुष्यानुपूर्व्या अपि आवलिकात्रिकहीनोत्कृष्टा स्थितिरुदीरणायोग्या न भवति ? तदयुक्तं, मनुष्यानुपूर्व्या अनुदयसंक्रमोत्कृष्टत्वात् । तदुक्तं - " " मणुयाणुपुवि मोसम आहारग- देवजुयल - विगलाणि । सुडुमातितिगं- तित्थं अणुदय संकमणुकोसा ॥ " | अनुदय संक्रमोत्कृष्टानां च जघन्यतोऽप्यन्तर्मुहूर्तानाया एवोत्कृष्टस्थितेरुदीरणायोग्यत्वात् । मनुष्यगतिस्तूदयसंक्रमोत्कृष्टा । तदुक्तं"" मगर सायं सम्मं थिर हासा इच्छ वेय सुभखगई। रिसभच उरंसगाईपणुच्चुदय संकमुकोसा ॥ ततस्तस्या आवलिकात्रिकहीनैवोत्कृष्टा स्थितिरुदीरणायोग्या भवतीति । एवमातपादीनामप्यन्तर्मुहूर्तोना उत्कृष्टा स्थितिरुदीरणायोग्या भावनीया । नन्वनुदयसंक्रमोत्कृष्टस्थि १ पञ्चसंग्रह बन्धव्यद्वार गा० ६३ २ गा० ६२.. mah स्थित्युदी रणा ॥५३॥ Page #107 -------------------------------------------------------------------------- ________________ तीनां प्रकृतीनामन्तर्मुहूर्तोना उत्कृष्टा स्थितिरुदीरणायोग्या भवतु, आतपनाम तु बन्धोत्कृष्टं ततस्तस्य बन्धोदयावलिकाद्विकरहितवोत्कृष्टा स्थितिरुदीरणाप्रायोग्या प्राप्नोति, कथमुच्यतेऽन्तर्मुहानेति ? उच्यते-इह देव एवोत्कृष्ट संक्लेशे वर्तमान एकेन्द्रियप्रायोग्याणामातपस्थावरैकेन्द्रियजातीनामुत्कृष्टां स्थिति बध्नाति, नान्यः। स च तां बद्ध्वा तत्रैव देवभवेऽन्तर्मुहूतं कालं यावदवतिष्ठते । ततः कालं कृत्वा बादरपृथ्वीकायिकेषु मध्ये समुत्पद्यते । समुत्पन्नः सन् शरीरपर्याप्या पर्याप्त आतपनामोदये वर्तमानस्तदुदीरयति । तत | एवं सति तस्यान्तर्मुहूर्तानवोत्कृष्टा स्थितिरुदीरणायोग्या भवति । आतपग्रहणं चोपलक्षणम् । तेनान्यासामपि स्थावरै केन्द्रियजातिनरकद्विकतिर्यग्द्विकौदारिकसप्तकान्त्यसंहनननिद्रापश्चकरूपाणामेकोनविंशतिसंख्याकानामनुदयबन्धोत्कृष्टानामन्तर्मुहूर्तोना उत्कृष्टा स्थितिरुदीरणायोग्या वेदितव्या । तत्र स्थावरैकेन्द्रियजातिनरकद्विकानां भावना कृता । शेषाणां क्रियते-तत्र नारकः तिर्यग्द्विकौदारिकसप्त कान्त्यसंहननानामुत्कृष्टां स्थिति बद्ध्वा ततो मध्यमपरिणामः सन् तत्रैवान्तर्मुहूर्त स्थित्वा तिर्यसूत्पन्न उत्कृष्टामुदीरगां करोति । निद्रापञ्चकस्याप्युदये उत्कृष्टां स्थितिमुत्कृष्टेन संक्लेशेन बद्ध्वा ततोऽन्तर्मुहर्ते गते सति निद्रोदये उत्कृष्टामुदीरणां करोति ॥३३॥ (उ०)-देवगतिदेवानुपूर्वीमनुष्यानुपूर्वीणामातपस्य विकलत्रिकस्य द्वित्रिचतुरिन्द्रियजातिरूपस्य सूक्ष्मत्रिकस्य च सूक्ष्मापर्याप्तसाधारणस्य स्वस्वोदये वर्तमाना अन्तर्मुहूर्त्तभग्नाः-उत्कृष्टस्थितिबन्धाध्यवसायानन्तरमन्तर्मुहूर्त्तमात्रव्यवधानभाज इत्यर्थः, तावदूनामन्तर्मुहत्तौनां तदुत्कृष्टां-देवगत्यादीनामुत्कृष्टां स्थितिमुदीरयन्ति । अत्रेयं भावना-इह कश्चित्परिणामविशेषेण नरकगतेरुत्कृष्टां स्थिति विंशतिसागरोपमकोटाकोटिप्रमाणां बद्ध्वा ततः शुभपरिणामविशेषसंपन्या देवगतरुत्कृष्टां स्थिति दशसागरोपमकोटीकोटीप्रमाणां बधुमारभते, तस्यां देवगतिस्थितौ बध्यमानायां स्वबन्धकालरूपावलिकाया उपरि बन्धावलिकाहीनामुपरितनी सर्वामपि नरकगति Page #108 -------------------------------------------------------------------------- ________________ स्थित्युदी रणा स्थिति संक्रमयति, ततो देवगतेरपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जायते, देवगतिं च बध्नन् जघकर्मप्रकृतिःकन्येनाप्यन्तर्मुहूर्तं यावद्वध्नाति, बन्धानन्तरं च कालं कृत्वाऽनन्तरसमये देवो जातः, देवत्वं चानुभवतस्तस्य देवगतेरन्तर्मुहूर्तोना विंशति सागरोपमकोटाकोटीप्रमाणोत्कृष्टस्थितिरुदीरणायोग्या भवति, आवलिकाद्विकान्तर्मुहर्लोनत्वेऽप्यावलिकाप्रक्षेपकृतबृहत्तरान्तर्मुहत्तोंनत्व॥५४॥ मविरुद्धमेवेति नावलिकोनत्वमपि पृथग्गृहीतम् , एवं देवानुपूर्व्या अपि वाच्यम् । तथा कश्चित्संक्लेशविशेषेण नरकानुपूर्या उत्कृष्टां स्थितिं विंशतिसागरोपमकोटाकोटीप्रमाणां बद्धा ततः शुभपरिणामविशेषेण मनुष्यानुपूर्व्या उत्कृटां स्थितिं पश्चदशसागरोपम कोटाकोटीमानां बधुमारभते, तस्यां मनुष्यानुपूर्वीस्थितौ वध्यमानायामावलिकात उपरितनी बन्धावलिकाहीनां सकलामपि नरकानुपूर्वीस्थिति संक्रमयति, ततो मनुष्यानुपूर्व्या अपि स्थितिरावलिकामात्रहीनविंशतिसागरोपमकोटाकोटिप्रमागा जाता । | मनुष्यानुपूर्वी च बध्नन् जघन्येनाप्यन्तर्मुहूतं यावद्वध्नाति, तच्चान्तर्मुहूर्त संक्रमलब्धोत्कृष्टस्थितेस्त्रुटयति, ततो बन्धानन्तरं कालं कृत्वा मनुष्यानुपूर्वीमनुभवतस्तस्या उत्कृष्टस्थितिरन्तर्मुहूत्तोनविंशतिसागरोपमकोटाकोटिप्रमाणोदीरणायोग्या । ननु मनुष्यगति| मनुष्यानुपूर्योरुभयोरपि बन्धेन पञ्चदशसागरोपमकोटीकोटय उत्कृष्टा स्थितिः प्राप्यते, न त्वेकस्या अपि विंशतिः, तत उभयोरपि | संक्रमोत्कृष्टत्वाविशेषात् कथं मनुष्यगतेरिव मनुष्यापूर्व्या अपि नावलिकात्रिकहीनोत्कृष्टा स्थितिरुदीरगायोग्येष्यते इति चेत् ?, | मैवं, मनुष्यानुपूर्त्या अनुदयसंक्रमोत्कृष्टत्वात् , अनुदयसंक्रमोत्कृष्टानां च जघन्यतोऽप्यन्तर्मुहूतॊनाया एवोत्कृष्टस्थितेरुदीरगायोग्यत्वात् , मनुष्यगतेस्तूदयसंक्रमोत्कृष्टत्वेन तस्या आवलिकात्रिकहीनोत्कृष्टस्थितेरेवोदीरणायोग्यत्वसंभवात् । एवमातपादीनामप्यन्तर्मुहूतॊनोत्कृष्टस्थितेरुदीरणायोग्यत्वं भावनीयम् । नन्वनुदयसंक्रमोत्कृष्टस्थितिप्रकृतीनामन्तर्मुहाना भवतूत्कृष्टस्थितिरुदीरणायोग्या, आत OCGDoceed RecCRORE ॥५४॥ Page #109 -------------------------------------------------------------------------- ________________ पनाम्नस्तु बन्धोत्कृष्टत्वेन बन्धोदयावलिकाद्विकरहितैवोत्कृष्टस्थितिरुदीरणायोग्या भवतीति कथमुच्यतेऽन्तर्मुहत्तोंनेति ? उच्यते, इह देव एवोत्कृष्टसंक्लेशवानेकेन्द्रियैकयोग्यानामातपस्थावरैकेन्द्रियजातीनामुत्कृष्टां स्थिति बध्नाति, नान्यः, स च तां वद्ध्वा तत्रैव देवभवेऽन्तर्मुहूर्त यावत्तिष्ठति, ततः कालं कृत्वा बादरपृथ्वीकायिकेधूत्पद्य शरीरपर्याच्या पर्याप्तः सन्नातपनामोदये वर्तमानस्तदुदीरयति, ततस्तस्यैवमन्तर्मुहर्तहीनैवोत्कृष्टस्थितिरुदीरणायोग्या भवतीति । आतपग्रहणं चोपलक्षगं, तेनान्यासामपि स्थावरैकेन्द्रियजातिनरकद्विकतिर्यद्विकौदारिकसप्तकान्त्यसंहनननिद्रापञ्चकरूपाणामेकोनविंशतिप्रकृतीनामनुदये बन्धोत्कृष्टानामन्तर्मुहूर्त्तानोत्कृष्टस्थितिरुदीरणायोग्या ज्ञातव्या । तत्र स्थावरैकेन्द्रियजातिनरकद्विकानां भावना जातैव, शेषाणां क्रियते-तत्र नारकस्तिर्यग्द्विकौदारिकसप्तकान्त्यसंहननानामुत्कृष्टां स्थिति बद्ध्वा ततो मध्यमपरिणामः सँस्तत्रैवान्तर्मुहूतं स्थित्वा तिर्यक्त्पन्न उत्कृष्टामुदीरणां करोति, निद्रापश्चकस्य चानुदये उत्कृष्टसंक्लेशेनोत्कृष्टस्थितिं बद्ध्वा ततोऽन्तर्मुहूर्तात्यये निद्रोदये उत्कृष्टामुदीरणां करोतीति ॥३३॥ तित्थयरस्स य पल्लासंखिज्जइमे जहन्नगे इत्तो। थावरजहन्नसंतेण समं अहिगं व बंधतो ॥३४॥ गंतूणावलिमित्तं कसायबारसगभयदुगंच्छाणं । निद्दाइपंचगस्स य आयावुज्जोयनामस्स ॥३५॥ (चू०)-तित्थगरणामाए खवियसेसाए पलितोवमस्स असंखेजभागमेत्ता ठिती सजोगिपढमसमए चेव उ-14 क्कोसिया ठितीउदीरणा होति । उक्कोससामित्तं भणिय।। इयाणिं जहण्णसामित्तं भण्णइ-'जहण्णगे एत्तो। जहण्णद्वितीउदीरणासामित्तं भण्णइ। 'थावरजहण्णसंतेण SSSORDERS Page #110 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः सास्थित्युदो. रणा ॥५५॥ GDSCNREGAONENE समं अहिगं व बंधंतोत्ति। एगिदियस्स सव्वखुडुगं सत्तं,थावरजहण्णसंतेण सम, समं णामसरिसं, ततोतुल्लं वा, अहियं वा बन्धमाणो 'गंतूणावलियमित्तोत्ति-एगिदियपातोग्गे सब्बजहण्णे संतकम्मे जाए आवलियमेत्तं गंतूण 'कसायबारसगभयदुगंछाणं णिद्दातिपंचगस्सयआतावुज्जोवणामस्स-संजलणवजाबारस विकसाया भय दुर्गच्छा णिद्दापणगं आयावउज्जोवं एतेसिं एक्कवीसाए कम्माणं सो चेव एगिदियउ जहन्नियं ठितिउदीरणं करेति । कहं ? भण्णइ-बारसकसाय(भय)दुगंछाणं णिहापणगाणं च धुवबन्धित्ताउ खुडगयरा ठिति ण लब्भति। आया. वुज्जोवाणं ठिति पडिवक्खस्स अभावातो ततो अण्णा जहाणा ण लगभतित्ति ॥३४-३५॥ __(मलय०)-'तित्थयरस्स'त्ति । इह पूर्व तीर्थकरनाम्नः स्थितिं शुभैरध्यवसायैरपवर्त्यापवर्त्य पल्योपमासंख्येयभागमात्रा शेषीकृता । ततोऽनन्तरसमये उत्पन्न केवलज्ञानः सन् तामुदीरयति । उदीरयतश्च प्रथमसमये उत्कृष्टोदीरणा। सर्वदैव चेयन्मात्रैव स्थितिरुत्कृष्टा तीर्थकरनाम्न उदीरणाप्रायोग्या प्राप्यते, नाधिकेति । तदेवमुक्तमुत्कृष्टस्थित्युदीरणास्वामित्वम् । सम्प्रति जघन्यस्थित्युदीरणास्वामित्वमाह'जहन्नगे इत्तों। इत ऊर्ध्व जघन्ये-जघन्यस्थित्युदीरणायां स्वामित्वमभिधीयते । प्रतिज्ञातमेव निर्वाहयति-थावर इत्यादि। स्थावरस्य सतो यञ्जधन्यं-सर्वस्तोकं स्थितिसत्कर्म तेन सममधिकं वा मनाग्मात्रेणाभिनवं कर्म स एव सर्वजघन्यस्थितिकर्मा स्थावर एकेन्द्रियो बध्नन् बन्धावलिकां गत्वा-बन्धावलिकायामतीतायामित्यर्थः, आद्यद्वादशकषायभयजुगुप्सानिद्रापञ्चकातपोद्योतनाम्नामेकविंशतिप्रकृतीनां जघन्यां स्थित्युदीरणां करोति । इहातपोद्योतवर्जानामेकोनविंशतिप्रकृतीनां ध्रुवबन्धित्वादातपोद्योतयोस्तु प्रतिपक्षाभावात् अन्यत्र जघन्यतरा स्थिति प्राप्यते, तत एकेन्द्रिय एव यथोक्तस्वरूप आसां प्रकृतीनां जघन्यस्थित्युदीरणास्वामी ॥३४-३५।। DDCDDROIN ॥५५॥ Page #111 -------------------------------------------------------------------------- ________________ DOOSDIOCHODIOCCAGRX (उ०)-तीर्थकरस्य पूर्व शुभैरध्यवसायरपवर्त्यापवर्त्य शेषीकृते पल्योपमासंख्येयभागमात्रे सयोगिकेवलिनः प्रथमसमये उत्कृष्टोदीरणा प्रवर्तते, सर्वदेवोत्कर्षतोऽपीयन्मात्रैव स्थितिरुदीरणायोग्या तीर्थकरनाम्नः प्राप्यते, नाधिका, उक्तं च-"हयसेसा तित्थठिई | पल्लासंखिज्जमित्तिया जाया। तीसे सजोगिपढमे समप उदीरणुक्कोसा ॥" आयुषां तु चतुर्णामपि स्वस्वोत्कृष्टस्थितिबन्धा - मुदयाद्यसमये उत्कृष्टा स्थित्युदीरणा । तदेवमभिहितमुत्कृष्टस्थित्युदीरणास्वामित्वम्, अथ जघन्यस्थित्युदीरणास्वामित्वनिरूपणं प्रतिजा-1 नीते-'जहन्नगे इत्तो'। इतः-ऊर्ध्व 'जघन्ये-जघन्यस्थित्युदीरणायां स्वामित्वमभिधीयते। प्रतिज्ञातमेवाह-'स्थावर इत्यादि । स्थावरस्य | | सतो यजघन्यमतिहीनं 'सदिति'-स्थितिसत्कर्म तेन सममीषन्मात्रेणाधिक वाऽभिनवं कर्म बध्नन् स एव सर्वजघन्यस्थितिसत्कर्मा स्थावरो बन्धावलिकां गत्वा-बन्धावलिकायां व्यतीतायामित्यर्थः, आद्यद्वादशकषायभयजुगुप्सानिद्रापञ्चकातपोद्योतनाम्नामे कविंशतिप्रकृतीनां जघन्यां स्थित्युदीरणां करोति । इहातपोद्योतरहितानामेकोनविंशतिप्रकृतीनां ध्रुवबन्धित्वादातपोद्योतयोस्त्वमतिपक्षत्वात्प्रकारान्तरेणान्यत्र जघन्यतरस्थित्युदीरणाया अप्राप्तर्यथोक्तस्वरूप एकेन्द्रिय एवासां प्रकृतीनां जघन्यस्थित्युदीरणास्वामी प्रोक्तः॥३४-३५॥ एगिदियजोग्गाणं इयरा बंधित्तु आलिगं गंतुं। एगिदियागए तढिइए जाईणमवि एवं ॥३६॥ (चू०)-एगिदियजोग्गाणं इयरा बन्धितु आलिगं गंतु'त्ति। एगिदियस्स उदीरणाजोग्गा जे कम्मा ते एगि| दियजोग्गा, 'इयरा बन्धित्तु'त्ति-तेसिं पडिवक्खे बन्धित्तूणं अंतोमुहुत्तं ततो वेदिजमाणकम्म बन्धित्तुमाढत्तस्स . | आवलियं गंतुत्ति-आवलियं गंतूणं, आवलियापढमसमयबद्धा लया बितीयावलियाए पढमसमए उदीरणं एति १ पञ्चसंग्रह उदीरणाकरण गा० ३१ NSSOSORRISOD EAST Page #112 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥५६॥ त्ति तम्मि समए जहन्निया ठिती उदीरणा ण लब्भति, तम्हा पढमावलियाए चेव चरिमसमए पुव्वकालबद्धस्स कम्मस्स जहणिया द्वितीउदीरणा लब्भति । के ते एगिदियजोग्गा कम्मा ? भण्णइ-एगिदियजातीथावर स्थित्युदीसुहमसहारणाणि, एतेण] एगिदियजोग्गा । कम्मा? भण्णइ-एगिदियजातीए जहण्णठितीसंतकम्मिगो इयराउ रणा चत्तारि जातीतो पडिवाडीए बंधित्तु एगिदियजाति बंधित्तुमाढत्तो, ततो बन्धपढमसमयाउ आवलियं गंतुं बन्धावलियाए चरिमसमए पुवबद्धा एगिदियजातीए जहणियं हितिं उदीरेति । थावरसुहुमसाहारणाणं पि अप्पप्पणो पडिवक्खं बन्धिऊणं पुणो तं पगतिं बन्धिउमाढत्तो, ततो बन्धावलियाए चरिमसमए पुव्वबद्धाए एगिदियपाउग्गाए जहणियाए ठितीउदीरणा लब्भति । 'एगिदियागए तद्वितीए जाईणमवि एवं'-एगिदियाओ | आगओ एगिदियागओ, तंमि एगिदियागए एगिदियपातोग्गा जहणिया द्वितीउदीरणा लब्भति। 'जातिणमपि एवं चत्ति-बेइंदियतेइंदियचउरिंदियजातीणं पि एवं चेव कित्तणयं होइ । एगिदियो जहण्णगहितिसंतकम्मितो तओ उवहिनु बेइंदिएसु उववण्णो । तओ पुव्वगटुं (बद्धां)बेइंदियजाइं वेइत्तुमाढत्तो। तम्मि चेव समए एगिदियजाइ बन्धित्तुमाढत्तो, सो सव्वमहं ति बन्धगद्धं बंधिउं तओ तेइंदियचउरिदियपंचिंदियजाइउ एवं चेव बन्धित्तु उक्कोसं बन्धगद्धं सव्वासिंबन्धगद्धाणं अंतोमुहुत्तं, तओ बेइंदियजाइं बंधिउमाढत्तो, ततो बेइंदियजाति बन्धावलियाए चरिमसमए एगिंदियजहण्णसंतकम्माउ एवतिकालेण ऊणियाए बेइंदियजातीए जहणिया - | द्वितीउदीरणा । एवं तेइंदियचउरिंदियजातीणं पि भाणियव्वं ॥३६॥ Page #113 -------------------------------------------------------------------------- ________________ *ISIODODARSORTSOCaks (मलय०)-'एगिदिय'त्ति। एकेन्द्रियाणामेवोदीरणां प्रति या योग्याः प्रकृतयस्ता एकेन्द्रिययोग्या:-एकेन्द्रियजातिस्थावरसूक्ष्मसाधारणनामानस्तासामेकेन्द्रियो जघन्यस्थितिसत्कर्मा, इतरा-एकेन्द्रियजात्यादिप्रतिपक्षभृता द्वीन्द्रियजात्यादिकाः प्रकृतीबद्ध्वा, तद्यथाएकेन्द्रियजातेन्द्रियत्रीन्द्रियचतुरिन्द्रियजातीः, स्थावरसूक्ष्मसाधारणानां त्रसबादरप्रत्येकनामानि, तत एकेन्द्रियजात्यादीबध्नाति, ततो बन्धावलिकां गत्वाऽतिक्रम्य बन्धावलिकायाश्चरमसमये एकेन्द्रियजात्यादीनां जघन्यां स्थित्युदीरणां करोति । इयमत्र भावना-एकेन्द्रियः सर्वजघन्यस्थितिसत्कर्मा द्वीन्द्रियादिजातीः सर्वा अपि परिपाटया बध्नाति, ततस्तद्वन्धानन्तरमेकेन्द्रियजातिं बधुमारभते, ततो बन्धावलिकायाश्चरमसमये पूर्वबद्धायास्तस्या एकेन्द्रियजातेजघन्यां स्थित्युदीरणां करोति । इह बन्धावलिकाया अनन्तरसमये बन्धावलिकाप्रथमसमयबद्धा अपि लता उदीरणामायाति, ततो जघन्या स्थित्युदीरणा न प्राप्यते इति कृत्वा बन्धावलिकायाश्चरमसमये | | इत्युक्तम् । यावता कालेन प्रतिपक्षभूताः प्रकृतीबंध्नाति तावता कालेन न्यूना एकेन्द्रियजातेः स्थितिर्भवति, ततः स्तोकतरा प्राप्यते इति प्रतिपक्षभूतप्रकृतिबन्धोपादानम् । एवं स्थावरसूक्ष्मसाधारणानामपि भावना कर्तव्या । केवलमेतेषां प्रतिपक्षभृताः प्रकृतयः त्रसबादरप्रत्येकनामानो वेदितव्याः। 'एगिदिय'इत्यादि । जातीनामपि-द्वीन्द्रियादिजातीनामपि एवं पूर्वोक्तेन प्रकारेण एकेन्द्रियादागतस्तत्स्थितिकः-एकेन्द्रियप्रायोग्यजघन्यस्थितिको जघन्यां स्थित्युदीरणां करोति । अत्रापीयं भावना-एकेन्द्रियो जघन्यस्थितिसत्कर्मा एकेन्द्रियभवादुद्धृत्य द्वीन्द्रियेषु मध्ये समुत्पन्नस्ततः पूर्वबद्धा द्वीन्द्रियजातिमनुभवितुमारभते । अनुभवप्रथमसमयादारभ्य चैकेन्द्रियजातिं दीर्घकालं बर्बु लग्नः । ततस्तथैव त्रीन्द्रियजातिं चतुरिन्द्रियजातिं पश्चेन्द्रियजातिं च क्रमेण बध्नाति । एवं च महान्ति चत्वार्य|न्तर्मुहूर्तानि अतिक्रान्तानि । ततो द्वीन्द्रियजाति बधुमारभते । ततो बन्धावलिकायावरयानवे सस्वा द्वीन्द्रियजातेरेकेन्द्रियभवोपा KESONSISEDICICRORSC Page #114 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥५७॥ र्जितस्थितिसत्कर्मापेक्षयाऽन्तर्मुहूर्तचतुष्टयबन्धावलिकान्यूनाया जघन्यां स्थित्युदीरणां करोति । बन्धावलिकाचरमसमयग्रहणे च कारणं प्रागेवोक्तम् । एवं त्रीन्द्रियचतुरिन्द्रियजात्योरपि भावना कार्या ||३६|| " ( उ० ) – 'एकेन्द्रिययोग्यानाम्' । एकेन्द्रियाणामेवोदीरणां प्रति योग्यानामेकेन्द्रियजातिस्थावरसूक्ष्मसाधारण नामप्रकृतीनामेकेन्द्रियो जघन्यस्थितिसत्कर्मा इतरा - एकेन्द्रियजातिप्रतिपक्षा द्वित्रिचतुरिन्द्रियपञ्चेन्द्रियजातीः स्थावरसूक्ष्मसाधारणप्रतिपश्चाश्च त्रसबादरप्रत्येकप्रकृतीर्बद्ध्वा तत एकेन्द्रियजात्यादिप्रकृतीर्वघ्नन्नावलिकां-बन्धावलिकामतिक्रम्य बन्धावलिकायाश्चरमसमये एकेन्द्रियजात्यादीनां जघन्यां स्थित्युदीरणां करोति । इहेयं भावना - एकेन्द्रियः सर्वजघन्यस्थितिसत्कर्मा द्वीन्द्रियादिजातीः सर्वा अपि क्रमेण बद्ध्वा तदनन्तरमेकेन्द्रियजातिं बद्धुमारभते, तद्बन्धावलिकान्तसमये प्राग्वद्धाया एकेन्द्रियजातेर्जघन्यां स्थित्युदीरणां करोति । इह बन्धावलि - कानन्तरसमये बन्धावलिकाप्रथमसमयबद्धानामपि लतानामुदीरणाप्राप्तेर्जघन्या स्थित्युदीरणा न प्राप्यते इति बन्धावलिकान्तसमयग्रहणम् । प्रतिपक्षभूतप्रकृतिबन्धोपादानं च तद्बन्धे यावान् कालः संभवति तावन्न्यूनतयै केन्द्रियजातिस्थित्युदीरणायाः स्तोकतरत्वमतिपत्तये, एवं स्थावरसूक्ष्मसाधारणेष्वपि प्रतिपक्षत्र सादर प्रत्येकबन्धान्तरिततया भावना कर्तव्या । 'एगिंदियागए' ति । जातीनामपि - द्वीन्द्रियादिजातीनामपि, एवं प्रागुक्तप्रकारेण केन्द्रियादागतस्य 'तत्स्थितिकस्य' - एकेन्द्रियप्रायोग्य जघन्यस्थितिकस्य जघन्या स्थित्युदीरणा भवति । तथाहि - एकेन्द्रियो जघन्यस्थितिसत्कर्मै केन्द्रियभवादुद्धृत्य द्वीन्द्रियेषूत्पन्नः, ततः पूर्वबद्धां द्वीन्द्रियजातिमनुभवितुमारभते, अनुभवाद्यसमयादारभ्यैव चैकेन्द्रियजातिं द्राघीयसा कालेन बधुं प्रवृत्तः, ततस्तथैव त्रिचतुःपञ्चेन्द्रियजातीः क्रमेण बध्नाति, एवं च बृहदन्तर्मुहूर्त्तचतुष्कमपगच्छति, ततो द्वीन्द्रियजातिं बधुमारभते, ततो बन्धावलिकान्तसमये तस्या द्वीन्द्रियजातेरेकेन्द्रियभ aa स्थित्युदी रणा ॥५७॥ Page #115 -------------------------------------------------------------------------- ________________ वार्जितस्थितिसत्कर्मापेक्षयाऽन्तर्मुहूर्तचतुष्टयवन्धावलिकान्यूनाया जघन्यां स्थित्युदीरणां करोति । एवं त्रीन्द्रियचतुरिन्द्रियजात्योरपि भावना कार्या ॥ ३६॥ | वेयणिया नोकसायाऽसमत्तसंघयणपंचनीयाण । तिरियदुगअयसभगणाइज्जाणं च संनिगए ॥३७॥ (चू०)-सायावेअणिअ असायावेअणि हासरति अरतिसोग अपज्जत्तगं अंतिमा पंच संघयणा णीयागोयं | तिरियगति तिरियाणुपुव्वी अजसं दूभगं अणाएज्जं एतेसिं अट्ठारसण्हं कम्माणं संणिपंचिंदियंमि जहणिया |ठितीउदीरणा लगभइ। कम्हा? परियत्तमाणीणं पगतीणं संणिपंचिंदियंभि सेसजीवहिंतो ठितिबन्धगद्धा सब्व महतित्ति काउं । तम्हा एगिदियादि उदयो लब्भमाणो विण घेप्पइ। एगिदिउ जहण्णसंतकम्मिउ सातस्स ततो | उव्वहित्तु सन्निपंचिंदियपजत्तगेसु उववण्णो । तंमि चेव समए सायवेयगो असातं बंधिउमाढत्तो । अंतोमुहुत्तं दीहं बंधगद्धं असायं बन्धित्तु ततो पुणो सायं बंधित्तुमाढत्तस्स सायबन्धावलियाए चरिमसमए पुवबद्धसायजह|पणसंतकम्मस्स जहणिया द्वितीउदीरणा भवति। एवं असायस्स विवज्जासो भाणियब्वो । हस्सरतीणं जहा सायस्स तहा भाणियब्वं । अरतिसोगाणं जहा असायरस तहा भाणियव्वं । असमत्तं-अपजत्तगं, तस्स एगिदिउ जहण्णहिती संतकम्मिगो ततो उव्वहित्तु सण्णिपज्जत्तकेसु उववण्णो अपज्जत्तगो तंमि चेव समए पजत्तगणाम बंधिउमाढत्तो चिरं बन्धित्तु ततो पुणो अपजत्तगं बंधमाणस्स अपजत्तगबन्धावलियाचरिमसमए पुवबद्धस्स अपजत्तगजहण्णसंतकम्मस्स जहणिया द्वितीउदीरणा लभति । संघयणपंचगस्स वि वेदिजमाणं मोत्तु सेसा Page #116 -------------------------------------------------------------------------- ________________ R कर्मप्रकृतिः रणा ॥५८॥ DISCGODDEKECOcre पंच वि बन्धावियब्वा । ततो वेदिजमाणं बन्धिउमाढत्तस्स बन्धावलियाए चरिमसमए जहणिया द्वितीउदीरणा भाणियब्वा । णीयागोयस्स सो चेव एगिदिउ णीयागोयजहण्णसंतकंमिगो एगिदिएहिंतो उव्वहित्तु सण्णिपं-1 स्थित्युदीचिंदियपज्जत्तगेसु उववण्णो जहा असायस्स तहा भाणियव्वं । तिरियगतिणामाए सो चेव, णवरि बायरे तेउकाइउ वाउकायिउ विसोहिए हयसमुप्पत्तिं कम्मं काऊणं ततो उव्वहिन्तु सपिणपज्जत्तगतिरिएसु उवव्वपणो । तंमि चेव समए मणुयगतिं बंधित्तुमाढत्तो दीहाए बन्धगद्धापुण्णाए तिरियगति बन्धित्तुमाढत्तस्स तिरियगति बंधावलियाए चरिमसमए तिरियगति जहणियं द्वितिं उदीरेइ । तिरियाणुपुबीए सो चेव बायरतेऊवाऊपजत्तगातो आगतो सण्णीतिरियो ततियसमए वट्टमाणो तिरियाणुपुवीजहष्णगो उदीरगो। सण्णिगहणं विसुद्धोतं बहुगं खवेति । अजसदभगअणादेजाणं अप्पणो पडिवक्खं बन्धवियव्यो। ततो वेदिजमाणं बंधमाणस्स बंधावलियाए चरिमसमए जहणिया द्वितीउदीरणा ॥३७॥ __ (मलय०)-'वेयणिय'त्ति । सातासातवेदनीयस्य हास्यरत्यरतिशोकापर्याप्तकान्तिमपञ्चसंहनननीचैर्गोत्रतिर्यग्गतितिर्यगानुपूर्व्ययशःकीर्तिदुर्भगानादेयरूपाणामष्टादशप्रकृतीनां संज्ञिपश्चेन्द्रियगतौ जघन्या स्थित्युदीरणा। भावना त्वियम्-एकेन्द्रियो जघन्यस्थितिसत्कर्मा एकेन्द्रियभवादुद्धृत्य पर्याप्तसंज्ञिपश्चेन्द्रियेषु मध्ये समुत्पन्नः, उत्पत्तिप्रथमसमयादारभ्य च सातवेदनीयमनुभवन् असातवेदनीयं बृहत्तरम- ॥५८॥ न्तर्मुहूर्तकालं यावद्वध्नाति। ततः पुनरपि सातं बडुमारभते । ततो बन्धावलिकायाश्चरमसमये पूर्वबद्धस्य सातवेदनीयस्य जघन्यां स्थित्युदीरणां करोति । एवमसातवेदनीयस्यापि द्रष्टव्यम् । केवलं सातवेदनीयस्थानेऽसातवेदनीयमुच्चारणीयम्-असातवेदनीयमिति । हास्य RCATEGREDICIENDS Page #117 -------------------------------------------------------------------------- ________________ परत्योः सातवत् , अरतिशोकयोरसातवद्भावना कार्या। असमाप्तमपर्याप्तकं नाम एकेन्द्रियो जघन्यस्थितिसत्कर्मा एकेन्द्रियभवादुद्धृत्या-1 पर्याप्तसंज्ञिपश्चन्द्रियमध्ये समुत्पन्न उत्पत्तिप्रथमसमयादारभ्य च पर्याप्तकनाम बृहत्तरमन्तर्मुहूर्त कालं यावद्वध्नाति । ततः पुनरपि 3 १५ अपर्याप्तकनाम बडुमारभते । ततो बन्धावलिकायाश्चरमसमये पूर्ववद्धस्यापर्याप्तकनाम्नो जघन्यां स्थित्युदीरगां करोति । संहननपश्च | कस्य तु मध्ये वेद्यमानं संहननं मुक्त्वा शेषसंहननानां प्रत्येकं बन्धकालोऽतिदी? वक्तव्यः । ततो वेद्यमानसंहननस्य बन्धे बन्धावलि. काचरमसमये जघन्या स्थित्युदीरणा । नीचर्गोत्रमसातवद्वेदितव्यम् । तथा तेजस्कायिको वायुकायिको वा बादरः सर्वजघन्यस्थितिसत्क-15 मा पर्याप्तसंज्ञितिर्यपञ्चेन्द्रियेषु मध्ये समुत्पन्नः । ततो बृहत्तरमन्तर्मुहूर्त कालं यावन्मनुजगतिं बध्नाति । तद्वन्धानन्तरं च तिर्यग्गतिं बधुमारभते । ततो बन्धावलिकायाश्चरमसमये तस्यास्तिर्यग्गतेजघन्यां स्थित्युदीरणां करोति । एवं तिर्यगानुपूर्व्या अपि वक्तव्यम् । | नवरमपान्तरालगतौ तृतीयसमये जघन्या स्थित्युदीरणा वाच्या । अयशःकीर्तिदुर्भगानादेयानां चासातस्येव भावना कार्या । केवल- | मिह प्रतिपक्षप्रकृतीनां यश कीर्तिसुभगादेयानां बन्धो वाच्यः॥३७॥ (उ.)-वेदनीयस्य-सातासातयो!कषायागा-हास्यरत्यरतिशोकानां, शेषाणां वक्ष्यमाणत्वात्, असमाप्तस्यापर्याप्तकनाम्नः, संहन१/ नपञ्चकस्य वज्रर्षभनाराचवर्जानां पश्चानां संहननानां नीचैर्गोत्रस्य तिर्यग्द्विकस्य-तिर्यग्गतितिर्यगानुपूर्वीरूपस्य तथाऽयशःकीर्तिदुर्भ गानादेयानां सर्वसङ्खथयाऽष्टादशप्रकृतीनां संज्ञिपञ्चेन्द्रिये जघन्या स्थित्युदीरणा । भावना वियम्-एकेन्द्रियो जघन्यस्थितिसत्कर्मा | एकेन्द्रियभपादुकृत्य पर्याप्तसंज्ञिपश्चेन्द्रियमध्ये समुत्पन्न उत्पत्तिपथमसमयादारभ्य सातवेदनीयमनुभवन् बृहत्तरान्तर्मुहूर्त यावदसा-15 तवेदनीयं बध्नाति, ततो भूयोऽपि सातं बर्द्धमारभते, ततो बन्धावलिकान्तसमये पूर्वबद्धस्य सातवेदनीयस्य जघन्यस्थित्युदीरको SOSASUGBOG TO ' Page #118 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः स्थित्युदी. रणा ॥५९॥ THENDEMOcs भवति, एवमसातस्यापि दृश्यं, केवलं सातस्थानेऽसातमसातस्थाने च सातं वाच्यम् । हास्यरत्योः सातवदरतिशोकयोरसातवद्भावना कार्या। अपर्याप्तकनाम्न एकेन्द्रियस्य जघन्यस्थितिसत्कर्मण एकेन्द्रियभवादुद्धृत्यापर्याप्तसंज्ञिपञ्चेन्द्रियमध्ये समुत्पन्नस्योत्पत्तिप्रथमसमयादारभ्य पर्याप्तकनाम बृहत्तरान्तर्मुहूर्तकालेन बद्या भूयोऽप्यपर्याप्तकनाम बनतो बन्धावलिकान्तसमये प्राग्बद्धस्य जघन्यस्थित्युदीरकत्वं द्रष्टव्यम् । संहननपश्चकस्य तु मध्ये वेद्यमानसंहननवर्जशेषसंहननानां प्रत्येकमतिदीर्घबन्धकालं ततश्च वेद्यमानसंहननस्य बन्धमभिधाय बन्धावलिकान्तसमये जघन्या स्थित्युदीरणा वाच्या । नीचर्गोत्रमसातवद्वाच्यम् । तथा यस्तैजस्कायिको वायुकायिको वा | बादरः सर्वजघन्यस्थितिसत्कर्मा पर्याप्तसंज्ञिपश्चेन्द्रियतिर्यमध्ये समुत्पद्य बृहत्तरमन्तर्मुहूर्त यावन्मनुजगतिं बध्नाति, तद्वन्धानन्तरं च तिर्यग्गतिं बधुमारभते । ततो बन्धावलिकान्तसमये तस्य प्रारबद्धतिर्यग्गतेजघन्यस्थित्युदीरकत्वं द्रष्टव्यम् । एवं तिर्यगानुपू अपि वाच्यं, नवरं तस्या जघन्यस्थित्युदीरणाऽन्तरालगतौ तृतीयसमये वाच्या । अयश-कीर्तिदुर्भगानादेयानां च भावनाऽसातव. कार्या । विरोधिप्रकृतीनां बन्धश्चेह यश-कीर्तिसुभगादेयाख्यानां दृश्यः॥३७॥ अमणागयरस चिरद्विइअंत सुरनरयगइउवंगाणं । अणुपुव्वी तिसमइगे नराण एगिदियागयगे ॥३८॥ | (चू०) असणिपंचिंदियातो आगयस्स 'चिरहिइ अंते'त्ति-अप्पणा दीहाए ठितीए अंते णिरयगति-देवगतिवेउब्वियअंगोवंगणामाण एतेसिं असणिपंचिंदिउ सव्वजहण्णसंतकम्भिगो देवेसु णिरएसु वा चिरकालटिई 5 उप्पण्णो, तस्स णारगभवस्स वा देवभवस्स वा चरिमे समए वहमाणस्स णिरयगति-देवगति-बेउब्वियअंगो वंगाणं जहणिया द्वितिउदीरणा लम्भति। वेउव्वियअंगोवंगणामाए नारगसुरेसु अविरुद्धं । 'अणुपुवी तिसमइगे' ॥५९॥ Page #119 -------------------------------------------------------------------------- ________________ ति-सो चेव असणिपाचदिनदयागयगेत्ति-मणुयाणुपुवा मामण विग्गहेण तस्स र CCCOMICROSOPARO |त्ति-सोचेव असणिपंचिंदिउ देवणिरयाणुपुव्वीणं देवणेरईएसु उववजमाणो तिसमतिएणं विग्गहेणं ततियसमये | जहण्णहितीउदीरगो।'णराण एगिदियागयगेत्ति-मणुयाणुपुवीए एगिदियागतेत्ति सो चेवेगिंदियाउ मणुयाणुपुव्वीए सव्वजहण्णहितिसंतकमिउ उव्वहिऊण मणुस्सो जाओ तिसमएणं विग्गहेणं तस्स तइयसमए वट्टमाणस्स मणुयाणुपुव्वीए जहणिया ठितिउदीरणा ॥३८॥ | (मलय०)-'अमणागयस्सत्ति। अमनस्कादसंज्ञिपञ्चेन्द्रियादुद्धृत्य देवेषु नारकेषु वा मध्ये समागतस्य सुरगतिनिरयगतिक्रियाङ्गोपाङ्गनाम्नां स्वस्वायुर्दीपस्थित्यन्ते जघन्या स्थित्युदीरणा । एतदुक्तं भवति-असंज्ञिपश्चेन्द्रियः सर्वजघन्यां सुरगत्यादिस्थिति बद्ध्या बन्धानन्तरं च दीर्घकालं तत्रैव स्थित्वा देवेषु नारकेषु वा मध्ये पल्योपमासंख्येयभागमात्रायुःस्थितिकः समुत्पन्नः, ततस्तस्य देवस्य नारकस्य वा स्वस्वायुषश्चिरस्थित्यन्ते-चरमसमये वर्तमानस्य यथायोगं देवगतिनरकगतिक्रियाङ्गोपाङ्गनाम्नां जघन्या स्थित्युदीरणा । तथा स एवासंज्ञिपश्चेन्द्रियो देवस्य नारकस्य वा भवस्यापान्तरालगतौ वर्तमानो यथासंख्यं देवानुपूर्व्या नारकानुपूर्व्याश्च तृतीयसमये | जघन्यां स्थित्युदीरणां करोति । 'नराण एगिदियागयगे ति-एकेन्द्रियः सर्वजघन्यमनुष्यानुपूर्वीस्थितिसत्कर्मा एकेन्द्रियभवादद्धृत्य | मनुष्येषु मध्ये उत्पद्यमानोपान्तरालगतौ वर्तमानो मनुष्यानुपूर्व्यास्तृतीयसमये जघन्यस्थित्युदीरणास्वामी भवति ॥३८॥ (उ०)-अमनस्कादसंज्ञिपश्चेन्द्रियादुद्धृत्य देवेषु नारकेषु वा समागतस्य सुरगतिनिरयगतिवैक्रियाङ्गोपाङ्गनाम्नां चिरस्थित्यन्ते स्वस्वायुर्दीर्घस्थित्यन्ते जघन्या स्थित्युदीरणा । इदमुक्तं भवति-असंज्ञिपञ्चन्द्रियः सर्वजघन्यां सुरगत्यादिस्थिति बद्धा बन्धानन्तरं दीर्घकालं तत्रैव स्थित्वा भवक्षयाद्देवेषु नारकेषु वा मध्ये पल्योपमासंख्येयभागप्रमाणायुःस्थितिः संजातः, तस्य देवस्य नारकस्य वा ICOTOSDDICROSONGas Page #120 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥६०॥ Shara कोल्झिर स्वस्वायुश्वरमसमये वर्तमानस्य यथायोगं देवगति नरकगतिवैक्रियाङ्गोपाङ्गनाम्नां जघन्या स्थित्युदीरणा भवति । तथा तस्यैवासंज्ञिप चेन्द्रियस्य स्वभवक्षपादेव भवस्य नारकभवस्य वाऽपान्तरालगतौ वर्तमानस्यानुपूर्व्या देवानुपूर्या नरकानुपूर्व्याश्च यथायोगं 'तिसमइगे' ति- तृतीयसमये जघन्य स्थित्युदीरकत्वं वाच्यम् । 'नाण' ति - नराणामानुपूर्व्या एकेन्द्रियागतस्य एकेन्द्रियस्य सर्वजघन्यमनुष्यानुपूर्वीस्थितिसत्कर्मणः स्वभवादुद्धृत्य मनुष्यभवे समुत्पद्यमानस्यान्तरालगतौ तृतीयसमये जघन्यस्थित्युदीरकत्वं वाच्यम् ||३८|| समया हि गालिगाए पढमठिईए उ सेसवेलाए । मिच्छत्ते वेएसु य संजलणासु विय सम्मत्ते ॥ ३९ ॥ ( ० ) - समरण अहिया आवलिया समयाहिआवलिया ताए समएण अहिगाए आवलियाए 'पढमठितीए उसेसवेलाए'त्ति | अंतरकरणे कए मूलिल्ला ठिती पढमठिती, उवरिल्ला किती वितीय किती । ताए पढमठितीए समयाहियावलिय से साए मिच्छत्तस्स, तिन्हं वेयाणं, चउण्हं संजलणाणं, सम्मत्तस्स य जहण्णिया ठितिउदीरणा भवति । सम्मत्तस्स उवसमसेढिं पडिवज्रमाणं उवसमसम्मद्दिहिं ( खाइय) दिट्ठि वा पडुच्च जहणिया ठितिउदीरणा, लोभसंजलणसम्मत्ताणं अप्पप्पणो उदीरणं तेवि लब्भति ||३९|| (मलय ० ) – इहान्तरकरणे कृतेऽधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते, उपरितनी तु द्वितीयेति । तत्र प्रथमस्थितेः शेषवेलायां समयाधिकावलिकाप्रमाणायां मिथ्यात्ववेदत्रिकसंज्वलनचतुष्टयसम्यक्त्वानां जघन्या स्थित्युदीरणा भवति । नवरं सम्यक्त्वसंज्वलनलोभयोः क्षये उपशमे वा जघन्या स्थित्युदीरणा द्रष्टव्या ॥ ३९ ॥ (उ०)--अन्तरकरणे कृते सत्यधस्तनी स्थितिः प्रथमा स्थितिरित्युच्यते, उपरितनी तु द्वितीया, ततः प्रथमस्थितेः शेषवेलायां rah स्थित्युदी रणा ॥६०॥ Page #121 -------------------------------------------------------------------------- ________________ समयाधिकावलिकाप्रमाणायां मिथ्यात्वस्य वेदानां च त्रयाणामपि संज्वलनानां च चतुर्णामपि सम्यक्त्वस्यापि च जघन्या स्थित्युदीरणा भवति । केवलं (मिथ्यात्वस्य सम्यक्त्वाभिमुखस्य प्रथमस्थितेः समयाधिकावलिकाशेषायां,) सम्यक्त्वसंज्वलनलोभयोः क्षये उपशमे च जघन्या स्थित्युदीरणा वाच्या, शेषाणां तु क्षपकश्रेण्यामेव । उक्तं च-'उवसमे वि दुसु', द्वयोः सम्यक्त्वलोभयोरुपशमे, अपिशब्दात्क्षयेऽपीत्येतदर्थः ॥३९॥ पल्लासंखियभागूणुदही एगिदियागए मिस्से । बेसत्तभागवेउवियाइ पवणस्स तस्संते ॥४०॥ I (चू०)-पलिओवमस्स जं असंखेजतिभागेण ऊणं उदधिं पल्लासंखियभागूणुदहिं तारिसेणं सम्मामिच्छत्तसंतकम्मेणं एगिदिएहितो आगतो एगिदियागओ तस्स एगिदिएहितो आगयस्स जीवस्स अंतोमुहुत्तेणं सम्मामिच्छत्तं अणुदीरणापातोग्गं भवतित्ति तंमि समए सम्मामिच्छत्तं पडिवण्णस्स 'मिस्से'त्ति-सम्मामिच्छदिहिस्स चरिमसमए सम्मामिच्छत्तस्स जहणिया ठितिउदीरणा होति, एगिदियजहण्णठितिसंतकम्मस्स हेटाउ ठिया ठिती उदीरणाए अपातोग्गा भवंति।'बेसत्तभागवेउब्वियाईत्ति-बे सागरोवमस्स सत्त भागा पलिओवमस्स असंखेज्जइभागेण ऊणगा जस्स वेउब्वियस्स ठिती सा बेसत्तभागवेउब्बिया वि(से), पवणस्स'त्ति-बादरवाउकाइयस्स, तस्स 'अंतेत्ति-किं भणियं होइ? वेउब्वियछक्कगस्स बादरवाउकाइओ बहुसोबहुसोवेऊग्विणं| चरिमसमए वट्टमाणोजहण्णठितीउदीरगो। से (वि)काले अप्पाउग्गं उदीरणाए भविस्सइत्ति तंमिकाले जहणिया ठितीउदीरणा। अप्पणो संतकम्माउ हेठातो जा ठिती सा उदीरणा जोग्गा ण भवति जउ उवलिस्सति ॥४०॥ Page #122 -------------------------------------------------------------------------- ________________ (मलय ० ) – 'पल्ल' त्ति - पल्योपमासंख्येयभागेन न्यूनं यदेकं सागरोपमं तावन्मात्रसम्यग्मिथ्यात्वस्थितिसत्कर्मा एकेन्द्रियभवादुकर्मप्रकृतिः द्धृत्य संज्ञिपश्चेन्द्रियमध्ये समायातः । तस्य यतः समयादारभ्यान्तर्मुहूर्तानन्तरं सम्यग्मिथ्यात्वस्योदीरणाऽपगमिष्यति तस्मिन् समये सम्यग्मिथ्यात्वप्रतिपन्नस्य चरमसमये सम्यग्मिथ्यात्वस्य जघन्या स्थित्युदीरणा । एकेन्द्रियसत्कजघन्यस्थितिसत्कर्मणश्च सकाशादधो वर्तमानं सम्यग्मिथ्यात्वमुदीरणायोग्यं न भवति । तावन्मात्रस्थितिके तस्मिन्नवश्यं मिथ्यात्वोदयसंभवतस्तदुद्वलनसंभवात् । तथा यैः सप्तभिर्भागैः सागरोपमं भवति तौ द्वौ सप्तभागौ यस्य वैक्रियपदकस्य - वैक्रियशरीरवैक्रिय संघातवैक्रियबन्धनचतुष्टयरूपस्य तत् द्विसप्तभागं वैक्रियं, ततो विशेषणसमासः, प्राकृतत्वात्स्त्रीत्व निर्देशः, इहापि च 'पल्लासंखियभागेण' इत्यनुवर्तते, ततश्च तस्य द्विसप्तभागवैक्रियषट्कस्य पल्योपमासंख्येयभागहीनस्य पवनस्य- बादरवायुकायिकस्य तस्य - वैक्रियस्य पर्यन्तसमये जघन्या स्थित्युदीरणा । एतदुक्तं भवति - बादरवायुकायिकः पल्योपमासंख्येय भागहीनसागरोपमद्विसप्तभागप्रमाणवैक्रियषट्कजघन्य स्थितिसत्कर्मा बहुशो वैक्रियमारभ्य चरमे वैक्रियारम्भे चरमसमये वर्तमानो जघन्यां स्थित्युदीरणां करोति । अनन्तरसमये च वैक्रियषट्कमेकेन्द्रिय सत्कजघन्य सत्क र्मापेक्षया स्तोकतरमिति कृत्वा उदीरणायोग्यं न भवति किन्तूइलनायोग्यम् ॥४०॥ ( उ० ) – पल्यासंख्येयभागोनोदधेः पल्योपमासंख्येयभागेन न्यूनं यदेकसागरोपमं तावन्मात्रसम्यग्मिथ्यात्वस्थितिसत्कर्मण एकेन्द्रियागतस्यै केन्द्रियभवादुद्धृत्य संज्ञिपञ्चेन्द्रियमध्ये समायातस्य यतः समयादारभ्यान्तर्मुहूर्त्तानन्तरं सम्यग्मिथ्यात्वस्योदीरणा निवर्तिष्यते तस्मिन् समये सम्यग्मिथ्यात्वं प्रतिपन्नस्य चरमसमये सम्यग्मिथ्यात्वस्य जघन्या स्थित्युदीरणा, एकेन्द्रियसम्बन्धिजघन्य स्थितिसत्क|र्मणः सकाशादधो वर्तमानं च सम्यग्मिथ्यात्वं नोदीरणायोग्यं तदधस्तनस्थितिके तस्मिन् सत्यवश्यं मिथ्यात्वोदयसंभवेन तदुलन ॥६१॥ VASKasa 52 स्थित्युदीरणा ॥६१॥ Page #123 -------------------------------------------------------------------------- ________________ स्यैव सम्भवात् । तथा यैः सप्तभिर्भागैः सागरोपमं भवति तौ द्वौ सप्तभागौ स्थितिरूपौ यस्य वैक्रियस्य-वैक्रियशरीरवैक्रियसंघातवैक्रियबन्धनचतुष्टयरूपस्य वैक्रियषद्कस्य तद्विसप्तभागवैक्रियं, तदपि प्राक्तनानुवृत्त्या पल्योपमासंख्येयभागोनं गृह्यते, तस्य स्त्रीत्वनिर्देशः प्राकृतत्वात् , पवनस्य-बादरवायुकायिकस्य वैक्रियस्यान्ते-पर्यन्तसमये जघन्या स्थित्युदीरणा । इयमत्र भावना-बादरवायुकायिकः पल्योपमासंख्येयभागहीनसागरोपमद्विसप्तभागप्रमाणवैक्रियषद्कजघन्यस्थितिसत्कर्मा बहुशो वैक्रियं निर्माय चरमे वैक्रियारम्भे चरमसमये वर्तमानो जघन्यस्थित्युदीरणां करोति । तदनन्तरसमये च वैक्रियषद्कमेकेन्द्रियसम्बन्धिजघन्यसत्कर्मापेक्षया स्तोकतरमिति कृत्वोदीKSI रणायोग्यं न भवति, किं तूद्वलनायोग्यम् ॥४०॥ चउरुवसमेत्तु पेज पच्छा मिच्छं खवेत्तु तेत्तीसा । उक्कोससंजमद्धा अंते सुतणूउवंगाणं ॥४१॥ । (चू०) 'पेज्ज'-मोहं, तं चत्तारि वारे उवसामइनु 'पच्छा मिच्छत्तं खवेत्तु'त्ति-चत्तारि वारे उवसामित्तु पच्छा मिच्छत्तादिदंसणमोहं खवेत्तु तेत्तीसा' इति-ततो उक्कोसठितिगेसु देवेसु तेतीसं सागरोवमादी जीविय ततो चुतो मणूसो जातो अठवासितोसंजमं पडिवण्णो 'उक्कोससंजमद्धा अंतेत्ति-पुवकोडिं देसूणं संजमं अणुपालेत्तु तस्स अंते आहारगसरीरी जातोतस्स अंते सुतणूउवंगाणं'ति-सुतणुत्ति आहारसरीरं, ताए चेव अंगोवंगं, एएसिं सपरिवाराणं जहणिया ठितिउदीरणा। किं कारणं?संतकम्मं पत्तियं कालं हेहातो खयं जातित्ति किच्चा ॥४१॥ | (मलय०) 'चउत्ति।संसारपरिभ्रमणेन चतुरो वारान् प्रेम-मोहनीयमुपशमय्य ततो मिथ्यात्वं, उपलक्षणमेतत् , सम्यक्त्वं सम्यग्मिथ्यात्वं च क्षपितं, क्षपयित्वा च त्रयस्त्रिंशत्सागरोपमस्थितिको देवो जातः । ततो देवभवाच्च्युत्वा मनुष्येषु मध्ये समुत्पन्नः । ततो Page #124 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥६२॥ aa वर्षाष्टकानन्तरं संयमं प्रतिपन्नोऽप्रमत्तभावे चाहारकसप्तकं बद्धवान् । ततो देशोनां पूर्वकोटिं यावत्संयमं परिपालितवान् । ततो देशोनपूर्वकोटिपर्यन्ते आहारकशरीरं कृत्वा - 'सुतणु' त्ति- आहारकशरीरं, 'उवंग' त्ति आहारकाङ्गोपाङ्ग, बहुवचनादाहार कबन्धनचतुष्टयाहारकसङ्घातपरिग्रहः, तेषां जघन्यां स्थित्युदीरणां करोति । इह मोहोपशमं कुर्वन् शेषनामकर्मप्रकृतीनां घातादिभिः प्रभूतं स्थितिसत्कर्म घातयति । देवभवे चापवर्तनाकरणेनापवर्तयति । तत आहारकसप्तकबन्धकाले स्तोकमेव स्थितिसत्कर्म संक्रमयतीति चतुष्कृत्वो मोहादिग्रहणम् । आहारकसप्तकस्थितिसत्कर्म च देशोनपूर्वकोटिप्रमाणेन कालेन प्रभूतं क्षयमुपयाति ततो देशोनपूर्व कोट्युपादानम् ||४१|| ( उ० ) - बहुशो भवभ्रमणेन चतुरो वारान् 'पेजं' ति- मोहनीयमुपशमय्य ततः पश्चान्मिथ्यात्वमुपलक्षणात्सम्यक्त्वं सम्यग्मिथ्यात्वं च क्षपयित्वा 'तेत्तीस 'त्ति सर्वार्थसिद्धे त्रयस्त्रिंशत्सागरोपमस्थितिको देवो जातः, ततो देवभवाच्च्युत्वा मनुष्येषु मध्ये समुत्पन्नः, ततो वर्षाष्टकानन्तरमुत्कृष्टाद्धां - देशोनां पूर्वकोटिं यावत्संयममनुपालितवान् ततोऽन्ते देशोनपूर्वकोटिपर्यन्ते आहारकशरीरं कृत्वा सुतनोराहारकशरीरस्य, तथोपाङ्गानामाहारकोपाङ्गानां, बहुवचनादाहारक बन्धनचतुष्टयाहारक संघातग्रहः, एतस्याहार कसप्तकस्य जघन्यां स्थित्यु · दीरणां करोति । इह मोहोपशमं कुर्वन् शेषनामप्रकृतीनां स्थितिघातादिभिः प्रभूतं स्थितिसत्कर्म घातयति, देवभवे चापवर्तनाकरणेनापवर्तयति, तत आहारकसप्तकबन्धकाले स्तोकमेव स्थितिसत्कर्म तत्र संक्रामतीति चतुष्कृत्वो मोहोपशमस्योत्कृष्टस्थितिकदेव भवस्य च ग्रहणं, देशोनपूर्वकोटिप्रमाणेन चारित्रकालेन चाहार कसप्तकस्थितिसत्कर्म प्रभूतं क्षयमुपयातीति देशोन पूर्व कोट्युपादानम् ॥४१॥ छउमत्थखीणरागे चउदस समयाहिगालिगठिईए । सेसाणुदीरणंते भिन्नमुहुत्तो ठिईकालो ॥४२॥ (०) - 'छउ मत्थखीणरागे' त्ति- खीणकसायत्ति 'चउदस समयाहियावलियठितिए' - णाणावरणदंसणावरण 25 | स्थित्युदी रणा ॥६२॥ Page #125 -------------------------------------------------------------------------- ________________ | चउक्कं पंचण्हमंतराइयाणं एतासिं चोदसण्हं कम्माणं समयाहियावलियसेसाए ठितिए जहणिया ठितिउदी|रणा भवति। 'सेसाणुदीरणंते भिण्णमुहुत्तो ठिइकालो त्ति-सेसाणं पगतीणं उदीरणंते, के ? भण्णइ-मणुयगति पंचिदियजाति उरालियसत्तगं छसंठाण पढमसंघयणं उवघायं परघायं उस्सासं पसत्यापसत्थविहायगति तसं बायरं पज्जत्तगं पत्तेयसरीरं सुभगं सुसरं दुसरं आएजं जसं तित्थकर उच्चागोयं एत्ताओ बत्तीसं, धुवोदीर|णातेतीससहितातो पण्णहि होति, एतासिं 'उदीरणंतेत्ति-सजोगिकेवलिचरिमसमए जहणिया द्वितिउदीरणा होइ । तीसे जहण्णगहितीए कि पमाणं? भण्णइ-'भिण्णमुहत्तो'-अंतोमुहुत्तोत्ति जं भणियं होइ। आउगाणं |पि उदीरणांतवयणातो सिद्धं अप्पप्पणो उदीरणंते जहग्णिता द्वितीउदीरणा भवतित्ति ॥४२॥ । (मलय०) 'छउमत्थ ति-छद्मस्थक्षीणरागस्य पञ्चविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणपश्चविधान्तरायलक्षणानां चतुर्दशप्रकृतीनां समयाधिकावलिकाशेषायां स्थितौ जघन्या स्थित्युदीरणा । शेषागां च प्रकृतीनां मनुजगतिपश्चेन्द्रियजातिप्रथमसंहननौदारिकसप्तकसंस्थानषट्कोपघातपराघातोच्छ्वासप्रशस्ताप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकसुभगसुस्वरादेययश कीर्तितीर्थकरोचैर्गोत्रदुःस्वरलक्षणानां द्वात्रिंशत्प्रकृतीनां, पूर्वोक्तानां च नामध्रुवोदीरणानां त्रयस्त्रिंशत्प्रकृतीनां, सर्वसंख्यया पञ्चषष्टिसंख्यानां सयोगिकेवलिचरमसमये जघन्या स्थित्युदीरणा । तस्याश्च जघन्यायाः कालो भिन्नमुहूर्तोऽन्तर्मुहूर्त्तमित्यर्थः । आयुषामप्युदीरणान्ते जघन्या स्थित्युदीरणा ॥४२॥ (उ०)-छद्मस्थक्षीणरागस्य ज्ञानावरणपश्चकदर्शनावरणचतुष्कान्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनां समयाधिकावलिकाशेषायां GADAINIOSCARRIGHTS Page #126 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥६३॥ स्थितौ जघन्या स्थित्युदीरणा । शेषाणां च मनुजगतिपश्चेन्द्रियजात्याद्यसंहननौदारिकस प्तकसंस्थानषद्कोपघातपर।घातोच्छ्वासविहायोगतिद्विकत्रसचतुष्कसुभगचतुष्कतीर्थकरोच्चर्गोत्र दुःस्वररूपाणां द्वात्रिंशत्प्रकृतीनां प्रागुक्तानां नामध्रुवोदीरणानां च त्रयस्त्रिंशत्प्रकृतीनां सर्वसङ्ख्यया पञ्चषष्टिप्रकृतीनां सयोगिकेवलिचरमसमये जघन्या स्थित्युदीरणा । तस्याश्च स्थितिकालो भिन्नमुहूर्त्तमन्तर्मुहूर्त्तमित्यर्थः । आयुषामप्युदीरणान्ते जघन्या स्थित्युदीरणा द्रष्टव्या ॥४२॥ भणिया द्विती उदीरणा । इयाणि अणुभागुदीरणा भण्णति । तीसे इमे अत्थाहिगारा, तंजहा - सण्णा, सुभासुभपरूवणा, विपागपरुवणा, पच्चयपरुवणा, सादिय अणाइयपरूवणा, सामित्तमिति । सण्णासुभासुभविपागणिरूवणत्थं भण्णति अणुभागुदीरणाए सन्नाय सुभासुभा विवागो य । अणुभागबंधभणिया नाणत्तं पञ्चया चेमे ||४३|| (०) - अणुभागुदीरणाए सण्णाए भेदा-द्वाणसण्णा घातिसण्णा य । द्वाणसण्णा चउव्विहा, तंजहा- चउठाणिका, तिठाणिका, बिठाणिका, एगट्ठाणिका य । घातिसण्णा तिविहा-सव्वघाती, देसघाती, अघाती सण्णा य । 'सुभासुभा इति-पसत्थकम्माण अणुभागो सुभो, अपसत्थकम्माणं अणुभागो असुभो । 'विवागो यत्ति विवागो चउब्विहो, तंजहा- पोग्गलविवागो, खेत्तविवागो, भवविवागो, जीवविवागो य । एतेसिं परूवणा 'अणुभागबन्धभणिय'त्ति-बंधसयगस्स अणुभागबन्धे भणिया तहेव भाणियत्र्वा । 'णाणत्तं पच्चया चेमेत्तिणाणत्तं विसेसो जं तहिं ण भणियं तं भण्णह, भणियस्स य विसेसो य भण्णइ, 'पच्चया चेमे' त्ति-तत्थ बन्धं दाद अनुभागोदीरणा ॥६३॥ Page #127 -------------------------------------------------------------------------- ________________ पडुच्च पञ्चया भणिया, इह उदीरणं पडुच्च पञ्चया भण्णंति ॥४३॥ (मलय०) तदेवमुक्ता स्थित्युदीरणा, सम्प्रत्यनुभागोदीरणावसरः । तत्र चेमेाधिकाराः, तद्यथा-संज्ञा, शुभाशुभप्ररूपणा, विपाकप्ररूपणा, प्रत्ययप्ररूपणा, साधनादिप्ररूपणा, स्वामित्वप्ररूपणा चेति । तत्र संज्ञाशुभाशुभविपाकपूचनार्थमाह-'अणुभाग'ति । अनुभागोदीरणायां संज्ञा शुभाशुभा विपाकाश्च यथा शतकाख्ये ग्रन्थेऽनुभागबन्धाभिधानावसरे भणितास्तथाऽत्रापि द्रष्टव्याः। तत्र संज्ञा द्विभेदा| स्थानसंज्ञा, घातिसंज्ञा च । स्थानसंज्ञा चतुर्विधा-एकस्थानको द्विस्थानकस्विस्थानकश्चतुःस्थानकश्च । घातिसंज्ञा त्रिप्रकारा, तद्यथा-सर्वघाती देशघाती अघाती च । तथा शुभकर्मणामतुभागः क्षीरखण्डोपमः, अशुभकर्मगां त्वशुभो घोषातकीनिंबरसोपमः । एषा च स्थानसंज्ञा घातिसंज्ञा शुभाशुभप्ररूपणा च प्रागनुभागसंक्रमाभिधानावसरे सप्रपञ्चं कृतेति न भूयो वितन्यते । विपाकश्चतुर्विधः, तद्यथा-पुद्गलवि. पाकः, क्षेत्रविपाकः, भवविपाको, जीवविपाकश्च । तत्र पुद्गलानधिकृत्य यस्य रसस्य विपाकोदयः स पुद्गलविपाकः। स च संस्थानषट्कसंहननषटकातपशरीरपञ्चकाङ्गोपाङ्गत्रयोद्योतनिर्माणस्थिरास्थिरवर्णादिचतुष्कागुरुलघुशुभाशुभपराघातोपघातप्रत्येकसाधारणनाम्नां पद् | त्रिंशत्प्रकृतीनामवगन्तव्यः । तथाहि-संस्थाननामादीनि औदारिकादिपुद्गलानेवाधिकृत्य स्खविपाकमुपदर्शयन्ति, तत आसां रसः पुद्ग-13 लविपाक एव । नन्वनया युक्त्या रत्यरत्योरपि रसः पुद्गल विपाक एवं प्राप्नोति, तथाहि-कंटकादिस्पर्शादरतेविपाकोदयो भवति, स्रक्चन्दनादिसंस्पर्शात्तु रतेः, ततः कथं स नोक्तः ? उच्यते-रत्यरतिविपाकस्य पुद्गलव्यभिचारात् , तथाहि-कंटकादिसंस्पर्शव्यतिरेकेऽपि प्रियाप्रियस्मरणादिना कदाचिद्रत्यरत्योर्विपाकोदयो दृश्यते, ततोऽनयोरनुभागो जीवविपाक एव युक्तः, न पुद्गल विपाकः । | एवं क्रोधादिविपाकोऽपि भावनीयः । उक्तं च-"अरइरईणं उदओ किन्न भये पोग्गलानि संपप्प । अप्पुढेहि वि किन्नो पथं कोहा HDINDORCakck Page #128 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥६४॥ श्याणं पि" ॥ अस्याश्चाक्षरग मनिका- अरतिरत्योरुदयो विपाकोदयः पुद्गलान प्राप्य किं न भवति । भवत्येवेति भावः, ततः कथं तयों रसः पुद्गलविपाको नोच्यते १ अत्राचार्यः काक्वा प्रत्युत्तरमाह - 'अप्पुट्ठेहि वि किन्नो' ? अत्र सप्तम्यर्थे तृतीया, ततोऽयमर्थ:अस्पृष्टेष्वपि पुद्गलेषु किं तयो रत्यरत्योर्विपाकोदयो न भवति । भवत्येवेति भावः । ततः पुद्गलव्यभिचारान्न तयो रसः पुद्गलविपाको भवति, किं तु जीवविपाक एव । एवं क्रोधादीनामपि वाच्यम् । तथा क्षेत्रमधिकृत्य यस्य रसस्य विपाकोदयः सरसः क्षेत्रविपाकः, स च चतसृणामानुपूर्वीणामवगन्तव्यः । तथा भवमधिकृत्य यस्य रसस्य विपाकोदयः स रसो भवविपाकः । स च चतुर्णामा युवामवसेयः । अथोच्येत गतीनामपि भवमधिकृत्य विपाकोदयो वर्तते, ततः कथं तासां रसो भवविपाको नाभिधीयते ? तदयुक्तं, व्यभिचारात् । तथाहि - आयुषां स्वभवमन्तरेण परभवे संक्रमेणाप्युदयो न भवति, ततः सर्वथा स्वभवाव्यभिचारात्तानि भवविपाकान्युच्यन्ते । गतीनां पुनः परभवेऽपि संक्रमेणोदयो भवति, ततः स्वभवव्यभिचारान्न ता भवविपाकिन्यः । उक्तं च - “आउव भवविद्यागा गई न आउस्स परभवे जम्हा । नो सञ्चहा वि उदओ गईण पुण संकमेणत्थि " || सुगमा । शेषाणां स्वष्टसप्ततिसंख्यानां प्रकृतीनां जीवविपाको रसः, जीवमेवाधिकृत्य विपाको यस्यासौ जीवविपाकः । 'नाणत्तं' इत्यादि - नानात्वं विशेषः, यत्तत्र शतकाख्ये ग्रन्थेऽनुभागबन्धे नोक्तं तदिह वक्ष्ये, उक्तस्य च विशेषमित्यर्थः । तथा तत्र बन्धमाश्रित्यान्ये एव मिथ्यात्वादयः प्रत्यया उक्ताः, इह तूहीरणामाश्रित्यान्ये एवेमे वक्ष्यमाणा ज्ञातव्याः ||४३|| (उ०)—तदेवमुक्ता स्थित्युदीरणा, सम्प्रत्यनुभागोदीरणावसरः । तत्र चेमेऽर्थाधिकाराः – संज्ञाप्ररूपणा, शुभाशुभप्ररूपणा, विपाकप्ररूपणा, प्रत्ययप्ररूपणा, साद्यनादिप्ररूपणा, स्वामित्वप्ररूपणा चेति । तत्र संज्ञाशुभाशुभविपाकप्ररूपणां ग्रन्थान्तरोक्त्याऽतिदिशन्नाह - am अनुभागोदीरणा ॥६४॥ Page #129 -------------------------------------------------------------------------- ________________ अनुभागोदीरणायां संज्ञा शुभाशुभा विपाकाश्च यथा शतकग्रन्थेऽनुभागबन्धाभिधानावसरे भणितास्तथानापि द्रष्टव्याः। अयं चार्थः पीठिकायामुक्तप्रायः। नानात्वं-विशेषो यत्तत्र शतकाख्यग्रन्थेऽनुभागबन्धे नोक्तं तदिह वक्ष्ये । तथा तत्र बन्धमाश्रित्यान्ये एव मिथ्यात्वादयः प्रत्यया उक्ताः, इह तूदीरणामाश्रित्यान्ये एवेमे वक्ष्यमाणा ज्ञातव्याः॥४३॥ __इसे णाणत्तणिरूवणत्थं भण्णति मीसं दुट्ठाणिय सव्वघाइ दुट्ठाणएगठाणे य । सम्मत्तमंतरायं च देसघाई अचक्खू य ॥४४॥ . __ (चू०) 'मीसं दुट्ठाणिय सव्वघातित्ति । सम्मामिच्छत्तं द्वाणसण्णं पडुच्च दुठाणियं, घातिसण्णं पडुच्च सव्वघाती। 'दुठाणएगठाणे य सम्मत्तमंतरायं च देसघाती अचक्खू यत्ति-सम्मत्तं ठाणं पडच उक्कोस्सयं दुट्ठाणियं जहण्णयं एगहाणियं, घातिसग्णाए देसघाति। एए वेवि सम्मत्तसम्मामिच्छत्ता तहिं ण भणिया इहं भणिया। पंच अंतराइया अचक्खूदसणं च ठाणसण्णाए उक्कोसा दुठ्ठाणिया, अणुस्कोसा दुहाणिया एगट्ठाणिया वा, घातीसण्णाए उक्कोसा वा देसघाती । बन्धे एगहाण बिहाण तिट्ठाण चउट्ठाणा वि भणिया ॥४४॥ ___ (मलय०)-तत्र नानाप्ररूपणार्थमाह-'मीसं'ति। सम्यग्मिथ्यात्वं स्थानसंज्ञामधिकृत्य द्विस्थानकं-द्विस्थानकरसोपतं, घातिसंज्ञामधिकृत्य सर्वघाति, सम्यक्त्वं पुनरुत्कृष्टोदीरणामधिकृत्य द्विस्थानकरसे, जघन्योदीरणां त्वधिकृत्यैकस्थानके, घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम् । एतच तत्र सर्वथा नोक्तं, किं त्विहैव । यतस्तत्रानुभागबन्धमाश्रित्य शुभाशुभप्ररूपणा कृता। न च सम्यक्त्वसम्यग्मिथ्यास्वयोर्बन्धः संभवति, तत एतद्वर्जा एव तत्राशुभप्रकृतयो निर्दिष्टाः । उदीरणा त्वेतयोरपि भवति । तत इह विशेषेणैतयोरुपादानम् । Page #130 -------------------------------------------------------------------------- ________________ अनुभागोदीरणा तथाऽन्तरायं पञ्चप्रकारमुत्कृष्टामनुभागोदीरणामधिकृत्य द्विस्थानके एकस्थानके च, घातिसंज्ञामधिकृत्य देशघाति वेदितव्यम् । बन्धं कर्मप्रकृतिः | प्रतीत्य पुनश्चतुष्प्रकारेऽपि रसे । तद्यथा-चतुःस्थानके, त्रिस्थानके, द्विस्थानके, एकस्थानके च । अचक्षुर्दर्शनं घातिसंज्ञामधिकृत्य | 15| देशघाति ॥४४॥ ॥६५॥ ___ (उ०)-मिश्र-सम्यग्मिथ्यात्वं स्थानसंज्ञामधिकृत्य द्विस्थानकरसोपेतं, घातिसंज्ञामधिकृत्य सर्वघाति, सम्यक्त्वं पुनरुत्कृष्टोदीरणामधिकृत्य द्विस्थानकरसे, जघन्योदीरणां त्वधिकृत्यैकस्थानके, घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम् । एतच तत्र सर्वथा नोक्तं, यतस्तत्रानुभागवन्धमाश्रित्य शुभाशुभप्ररूपणा कृता, न च सम्यक्त्वसम्यग्मिथ्यात्वयोर्बन्धः संभवति, तत एतद्वर्जिता एवाशुभप्रकृत| यस्तत्रोक्ताः । उदीरणा त्वेतयोरपि भवतीतीह तयोर्विशेषेणोपादानम् । तथाऽन्तरायं पञ्चप्रकारं अचक्षुर्दर्शनं चोत्कृष्टामनुभागोदीरणामधिकृत्य सर्वोत्कृष्टे द्विस्थानकरसे, जघन्यां त्वधिकृत्यैकस्थानके द्विस्थानके च कस्मिंश्चिद्, घातिसंज्ञामधिकृत्य च देशघाति वेदितव्यम्, | बन्धं प्रतीत्य त्वेकद्वित्रिचतुःस्थानकभेदाच्चतुष्प्रकारेऽपि रसे प्राप्यते ॥४४॥ Ke ठाणेसु चउसु अपुमं दुठाणे कक्कडं च गुरुकं च । अणुपुव्वीओ तीसं नरतिरिएगंतजोग्गा य ॥४५॥ (चू०)-ठाणेसु चउसु अपुमंति-णपुंसगवेओ बन्धं पडुच्च तिविहो-चउहाणीओ, तिहाणीओ, बिठाणीओ| | य । उदीरणं पडुच्च उक्कोसिया अणुभागुदीरणा चउहाणिया, अणुक्कसा चउहाणिया, तिहाणिया, बिट्ठाणिया, | एगट्ठाणिया वि। 'दुट्ठाणे कक्कडं च गुरुकंच'त्ति-खुड्डगुरुयणामा बन्धे तिविहा-४-३-२। उदीरणं पडुच्च उक्कोसो वा अणुक्कोसो वा अणुभागो दुठाणिगो । 'अणुपुव्वीउ तीसं णरतिरिएगंतजोग्गा यत्ति-चत्तारि आणुपुवीउ, Page #131 -------------------------------------------------------------------------- ________________ मणुयतिरियाणमेया एगंतजोग्गातो तीसं पगतीतो-मणुयाउगं तिरियाउगं मणुयगति तिरियगति चत्तारिजातीतो उरालियसत्तगं मज्झिल्ला चत्तारि संठाणा छ संघयणा आतावं थावरं सहम अपज्जत्तगं साहारणमिति, एतासिं सव्वासिं बन्धे तिग्णि हाणा ४-३-२, उदीरणाए उक्कोसो वा अणुभागो दुठाणितो ॥४५॥ (मलय०)-'ठाणेसु' त्ति-नपुंसकवेदो बन्धं प्रतीत्य त्रिप्रकारे रसे । तद्यथा-चतु:स्थानके, त्रिस्थानके, द्विस्थानके, च । अत्र तूत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानके, अनुत्कृष्टां त्वधिकृत्य चतुःस्थानके त्रिस्थानके द्विस्थानके एकस्थानके च । ननु बन्धाभावे कथमुदीरणायामकस्थानको रसो नपुंसकवेदस्य प्राप्यते ? उच्यते-क्षपणकाले रसघातं कुर्वतस्तस्यैकस्थानकस्यापि रससंभवात् । तथा कर्कशनाम गुरुनाम च बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके द्विस्थानके च । इह त्वनुभागोदीरणामधिकृत्य द्विस्थानके। तथा चतस्र आनुपूयॊ याश्च नरतिरश्चामुदयं प्रत्येकान्तयोग्यास्त्रिंशत्प्रकृतयः, तद्यथा-मनुष्यायुस्तिर्यगायुस्तिर्यग्गतिर्मनुष्यगतिरेके|न्द्रियजातिीन्द्रियजातिस्वीन्द्रियजातिश्चतुरिन्द्रियजातिश्चौदारिकसप्तकमाद्यन्तवर्जसंस्थानचतुष्टयं संहननषटकमातपं स्थावरं सूक्ष्ममपर्याप्तं साधारणं चेति ता अपि बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके द्विस्थानके च । इह त्वनुभागोदीरणामुत्कृष्टामनुत्कृष्टां वाऽधिकृत्य द्विस्थानके रसे वेदितव्याः ॥४५॥ ___ (उ०)-अपुमान्-नपुंसकवेदोऽनुभागोदीरणायामेकद्वित्रिचतुःस्थानकरूपेषु चतुर्ध्वपि स्थानेषु ज्ञेयः। तत्रोत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानके, अनुत्कृष्टां त्वधिकृत्य चतुःस्थानके त्रिस्थानके द्विस्थानके एकस्थानके च ज्ञेयः। बन्धं प्रतीत्य पुनरयमेकस्थानकवर्जे त्रिप्रकारे रसे प्रोक्तः। अथ बन्धाभावे नपुंसकवेदस्यैकस्थानको रसः कथमुदीरणायां प्राप्यते ? उच्यते-क्षपणकाले रसघातं कुर्वतस्तस्यै SADISHODHDHODNEKC Page #132 -------------------------------------------------------------------------- ________________ दीरणा ॥६६॥ FORadCRPAN कस्थानकस्यापि रसस्य संभवात् । तथा कर्कशनाम गुरुनाम च बन्धं प्रतीत्य चतुःस्थानके त्रिस्थानके द्विस्थानके च प्राप्यते, इह 3 | त्वनुभागोदीरणायां द्विस्थानके । तथाऽऽनुपूर्व्यश्चतस्रोऽपि, नरतिरश्चामुदयं प्रत्येकान्तयोग्याश्च त्रिंशत्प्रकृतयस्तिर्यद्विकनरद्विकाद्यजातिचतुष्टयौदारिकसप्तकमध्यमसंस्थानचतुष्कसंहननषटकातपस्थावरसूक्ष्मापर्याप्तसाधारणलक्षणा बन्धं प्रत्येकस्थानकवर्जत्रिप्रकारे रसे | 24 प्राप्यमाणा अप्युत्कृष्टामनुत्कृष्टां चोदीरणामधिकृत्येह द्विस्थानक एव रसे ज्ञेयाः॥४५॥ वेया एगट्टाणे दुट्ठाणे वा अचक्खुचक्रखू य । जस्सऽस्थि एगमवि अक्खरं तु तस्सेगठाणाणि ॥४६॥ (चू०)-'वेया एगट्ठाणे दुट्ठाणे वा' इत्थिवेदपुरिसवेयाणं इत्थिवेदस्स बंधे तिन्नि हाणा ४-३-२, पुरिसवेयगस्स बन्धे चत्तारि ठाणा ४-३-२-१। उदीरणा दोण्ह वि उक्कोसा दुठाणिया, अणुक्कोसा एगठाणिया वा दुठाणिया | वा अणुभागुदीरणा । 'अचक्खुचक्खु यत्ति-एतेसिं बन्धे चत्तारि हाणा ४-३-२-१, उदीरणाए पुरिसवेदसरिसा। 'देसघाती अचक्खुय'त्ति पुव्वं भणियं, पुणो अचक्खुग्गहणं किमत्थं? भण्णति-ठाणणियमणत्थं । 'जस्सत्थि एगमवि अक्खरं तुतस्सेगहाणाणि' त्ति-जस्स जीवस्स एक्कंपि अक्खरविण्णाणं अत्थि तस्स णियमा एगट्ठाणिया | अणुभागुदीरणा होति । अण्णे भणंति-एगमवि अक्खरं जो सवपज्जवेहिं जाणइ तस्स एगट्ठाणिया उदीरणा आभिणिबोहियसुयणाणओहिणाणावरणओहिदसणावरणाणं । चउण्हं संजलणाणं जहा बंधे ४-३-२-१ तहा उदीरणा एवं चेव ४-३-२-१॥ (मलय०)-'वेय' त्ति-वेदौ-स्त्रीवेदपुरुषवेदी अनुभागोदीरणामुत्कृष्टामधिकृत्य द्विस्थानके, अनुत्कृष्टां त्वधिकृत्य द्विस्थानके एक-|Y CAIKCARSAVINCREEN ॥६६॥ Page #133 -------------------------------------------------------------------------- ________________ FDGEDDDDDED स्थानके वावगन्तव्यौ । एवमचक्षुश्चक्षुर्दर्शनावरणे च । बन्धं प्रतीत्य पुनः स्त्रीवेदश्चतुःस्थानके त्रिस्थानके द्विस्थानके वा । पुरुषवेदोऽचक्षुर्दर्शनावरणचक्षुर्दर्शनावरणे च चतुष्प्रकारेऽपि, तद्यथा-चतुःस्थानके त्रिस्थानके द्विस्थानके एकस्थानके च । ननु 'देसघाई अचक्खू यत्ति मागेवोक्तं तत्किमर्थं पुनरिहाचक्षुर्दर्शनावरणोपादानम् ? उच्यते-स्थाननियमार्थम् । पूर्व हि देशघातित्वमेवाचक्षुर्दर्शनावरणस्योक्तम् , अत्र तु रसस्थाननियमः। 'जस्स'इत्यादि-यस्य जीवस्यैकमप्यक्षरं सर्वपर्यायैः परिज्ञातं वर्तते तस्य श्रुतकेवलिनो मतिश्रुतावधिज्ञानावरणावधिदर्शनावरणप्रकृतीनामनुभागोदीरणायामकस्थानको रसः प्राप्यते । संज्वलनानां तु बन्धेऽनुभागोदीरणायां च चतुष्प्रकारोऽपि रसः, तद्यथा-चतु:स्थानकत्रिस्थानको द्विस्थानक एकस्थानकश्च ॥ ४६॥ (उ०)-वेदौ-स्त्रीवेदपुरुषवेदावनुभागोदीरणामुत्कृष्टामधिकृत्य द्विस्थानकेऽनुत्कृष्टां त्वधिकृत्य द्विस्थानके एकस्थानके वाऽवगन्तव्यौ। एवमचक्षुर्दर्शनावरणं चक्षुर्दर्शनावरणं च । बन्धं प्रतीत्य पुनः स्त्रीवेदश्चतुःस्थानके त्रिस्थानके द्विस्थानके च । पुरुषवेदोऽचक्षुर्दर्शनावरणं चक्षुर्दर्शनावरणं चैकद्वित्रिचतुःस्थानकभेदेन चतुष्प्रकारेऽपि । ननु 'देसघाई अचक्खू यत्ति प्रागेवोक्तमिति किमर्थ पुनरिहाचक्षुर्दर्शनावरणमुपात्तम् ? उच्यते-सदृशप्रकृत्यधिकारादिह संपातायातमेतत् , घातिसंज्ञानियमाथं प्रागभिधानमिह तु रसस्थाननियमार्थमिति तु मलयगिरिचरणाः । यस्य जीवस्यैकमप्यक्षरं सर्वपर्यायैः परिज्ञातं वर्तते तस्य संपूर्णश्रुताक्षरस्य श्रुतकेवलिनो मतिश्रुतावधिज्ञानावरणावधिदर्शनावरणप्रकृतीनामनुभागोदीरणायामकस्थानको रसः प्राप्यते, संज्वलनानां तु बन्धेऽनुभागोदीरणायां चैकद्वित्रिचतुष्प्रकारोऽपि रसः प्राप्यते ॥४६॥ | मणनाणं सेससमं मीसगसम्मत्तमवि य पावेसु । छट्ठाणवडियहीणा संतुक्कस्सा उदीरणया ॥४७॥ ADDDDDDROIDSONAGAR Page #134 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥६७॥ (चू)-'मणनाणं सेससमंति-मणपज्जवणाणस्स अणुभागउदीरणा सेसकंमेहिं सम-सरिसा, जं भणियं होति-सेसा कम्मा बन्धेवि ४-३-२, उदीरणे वि ४-३-२, मणपज्जवणाणस्स बन्धे ४-३-२-१, उदीरणा ४-३-२। के ते? २ अनुभागोभण्णइ-मणपजवणाणाकेवलणाणावरण णिद्दापणग केवलदसणावरण सायासाय मिच्छत्त बारसकसाय दीरणा छण्णोकसाय णिरयाउ देवाउ णिरयगति देवगति पंचिंदियजाती तेजइगसत्तग वेउब्वियसत्तग आहारसत्तग समचउरंसं हुंडसंठाण वण्ण५ गंधर रस५ सिउण्हणिद्धलुक्खमउअलहुगणामाण६ अगुरुलहुगं उवधायपरघाय उस्सास उजोव पसत्थापसत्थविहायगति तस बादर पज्जत्तग पतेयसरीर थिराथिर सुभासुभं सुभगदुभग सुसरदुसर आएजाणाएज जसाजस णिम्माणतित्थयरणीउच्चागोयाणं, एयस्स बिउत्तर पगतिसयस्स उक्कस्सिया चउहाणिया, तिहाणिया दुट्ठाणिया वा अणुभागुदीरणा। आभिणिबोहियणाण-सुयणाण-ओहिमणपज्जवणाणावरणाणं चक्खुदंसण-अचक्खुदंसण-ओहिदसणावरणाणं घातिसंण्णाए उक्कसाणुभागउदीरणा सव्वघाति अणुक्कसा सव्वघाति या देसघाति वा । केवलणाणावरण णिद्दापणग केवलदसणावरण मिच्छत्तं बारसण्हं कसायाणं उक्कस्स वा अणुक्कस्स वा अणुभागउदीरणा सव्वघाती । सातासात चउण्हं आउगाणं णामकम्माणं |सव्वेसिं णीउच्चागोयाणं च एतेसिं कम्माणं उक्कस्स वा अणुक्कस्स वा अणुभागउदीरणा सव्वघातीपडिभागी। चउण्हं संजलणाणं णवण्हं णोकसायाणं उक्कस्साणुभागउदीरणा सव्वघाती, अणुक्कस्सा सब्वघाती ॥६७॥ | वा देसघाती वा । एए बंधसतगे भणिया तहावि असंमोहत्थं उल्लोइया । ठाणसण्णा घातिसपणा वि सूइया। Page #135 -------------------------------------------------------------------------- ________________ इयाणि पावेसु विसेसो सुतिजंति-'मीसगसम्मत्तमवि य पावेसुत्ति। सम्मामिच्छत्तसमत्तातिं असुभाणं मज्झे भवन्ति, तत्थ एते ण भणिया । केरिसेणं संतकम्मेणं वट्टमाणो उक्कोस्साणुभागं उदीरेतित्ति तन्निरूवणत्थं भण्णइ-'छट्ठाणवडियहीणा संतुक्कस्साउदीरणया'त्ति । छट्ठाणवडियहीणत्ति-अणंतभागहीणसंतातोवा, एवं असंखेज्ज(भागहीण)संखेज(भागहीण) संखेजगुणअसंखेजगुणअणंतगुणहीणसंताउ वा संतुक्कस्साउ वा, उक्कोसिया अणुभागुदीरणा लब्भइ । कहं ? भण्णइ-अणंताणताणं फड्डगाणं अणुभागो खविउ, अणंताणं न खविउत्ति, खवेंतो एतेण विहिणा खवेति, तम्हा छट्ठाणपडियहीणातो संतुक्कस्सातो वा उक्कोसिया अणुभागउदीरणा लब्भतित्ति । थोवाउ वा बहुगातो वा तिव्वाउ तिव्वो अणुभागो लब्भइ सो उक्कोसो भण्णइ ॥४७॥ (मलय०)–'मणनाणं'ति-मनःपर्यायज्ञानं शेषैः कर्मभिः समं वेदितव्यम् । इयमत्र भावना-यथा शेषकर्मणामनुभागोदीरणा च| तुःस्थानकस्य त्रिस्थानकस्य द्विस्थानकस्य च रसस्य भवति तया मन:पर्यायज्ञानावरणस्यापि द्रष्टव्या। बन्धे पुनर्मनःपर्यायज्ञानावरणस्य चतुप्रष्कारोऽपि रसो भवति । शेषकर्मणां तु बन्धे त्रिप्रकारः, तद्यथा-चतुःस्थानकस्विस्थानको द्विस्थानकश्च । तानि च शेषकर्माण्यमूनि, तद्यथा-केवलज्ञानावरणं निद्रापञ्चकं केवलदर्शनावरणं सातासातवेदनीये मिथ्यात्वं द्वादश कषायाः षद् नोकपायाः नरकायुदेवायुर्नरकगतिर्देवगतिः पञ्चेन्द्रियजातिस्तैजससप्तकं वैक्रियसप्तकमाहारकसप्तकं समचतुरस्रसंस्थानं हुंडसंस्थानं वर्णपञ्चकं गन्धद्विकं रसपञ्चकं स्निग्धरूक्षमृदुलघुशीतोष्णरूपं स्पर्शषट्कं अगुरुलघूपघातं पराघातमुच्छ्वासोद्योतप्रशस्ताप्रशस्तविहायोगतित्रसबादरपर्यासप्रत्येकस्थिरास्थिरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरादेयानादेययश-कीर्त्ययशःकीर्तिनिर्माणतीर्थकरोचैर्गोवनीचर्गोत्राणि चैतेषां चैको SADIODSOTOROSOONKA Page #136 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः अनुभागोदीरणा Vत्तरशतसंख्यानां शेषकर्मणामुत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानको रसः, अनुत्कृष्टां त्वधिकृत्य चतुःस्थानकत्रिस्थानको द्विस्था२६ नकश्च । तथा मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणानामुत्कृष्टामनुभागोदीरणामधिकृत्य रसः सर्वघाती, अनु- |त्कृष्टां त्वधिकृत्य सर्वघाती देशघाती वा । केवलज्ञानावरणकेवलदर्शनावरणनिद्रापञ्चकमिथ्यात्वद्वादशकषायाणामुत्कृष्टामनुत्कृष्टां वानु भागोदीरणामधिकृत्य रसः सर्वघाती । सातासातवेदनीयायुश्चतुष्टयसकलनामप्रकृतिगोत्रविकानामुत्कृष्टामनुत्कृष्टां वोदीरणामधिकृत्य रसः | | सर्वघातिप्रतिभागः । तथा चतुणां संज्वलनानां नवानां नोकषायाणामुत्कृष्टामनुभागोदीरणामधिकृत्य रसः सर्वघाती, अनुत्कृष्टांत्वधिकृत्य सर्वघाती देशघाती वा प्रतिपत्तव्यः । इदानीमशुभप्रकृतिविषये विशेषमाह-'मीसग इत्यादि । अपि च सम्यग्मिथ्यात्वं सम्यक्त्वं चानुभागोदीरणामधिकृत्य पापेषु-पापकर्मसु मध्येऽवगन्तव्यं, घातिस्वभावतया तयो रसस्याशुभत्वात् । शेषप्रकृतयस्तु यथा शतकन न्थेऽनुभागवन्धे शुभा अशुभाश्चोक्तास्तथाऽत्राप्यवगन्तव्याः। अथ कीदृशेऽनुभागसत्कर्मणि वर्तमान उत्कृष्टामनुभागोदीरणां करोति? उच्यते-'छट्ठाण इत्यादि । अनुभागसत्कर्मणः षट्स्थानपतितहीनादपि उत्कृष्टानुभागोदीरणा प्रवर्तते । एतदुक्तं भवति-यत्सर्वोत्कृष्टमनु| भागसत्कर्म तस्मिन्ननन्तभागहीने वाऽसंख्येयभागहीने वा संख्येयभागहीने वा संख्येयगुणहीने वाऽसंख्येयगुणहीने वाऽनन्तगुणहीने वोत्कृष्टानुभागोदीरणा प्रवर्तते । यतोऽनन्तानन्तानां स्पर्धकानामनुभागे क्षपितेऽपि अनन्तानि स्पर्धकानि उत्कृष्टरसान्यद्यापि तिष्ठन्ति, | ततोऽनन्तभागेऽपि शेषे मूलानुभागसत्कर्मापेक्षयाऽनन्तगुणहीने उत्कृष्टानुभागोदीरणा लभ्यते, किं पुनरसंख्येयगुणहीनादावनुभागकर्मणीति ॥४७॥ (उ०)-मनःपर्यायज्ञानं शेषः कर्मभिः समं वेदितव्यम् । अयं भावः-यथा शेषकर्मणामनुभागोदीरणा चतुत्रिद्विस्थानकविषया प्रव ॥६॥ Page #137 -------------------------------------------------------------------------- ________________ REOSDICCEEDINEKC तते तथा मनःपर्यायज्ञानावरणस्यापि द्रष्टव्या । तत्रोत्कृष्टा चतुःस्थाने, अनुत्कृष्टा तु चतुःस्थानके त्रिस्थान के द्विस्थानके वा। बन्धे तु मनःपर्यायज्ञानावरणस्य चतुष्प्रकारोऽपि रसो भवति, शेषकर्मणां त्वेकस्थानकं विना त्रिप्रकारः । तानि च शेषकर्माण्यमूनि-केवलज्ञानावरणं केवलदर्शनावरणं निद्रापश्चकं सातासातवेदनीये मिथ्यात्वं द्वादश कषाया षड् नोकषायाः नरकगत्यायुषी देवगत्यायुषी | पञ्चन्द्रियजातिस्तैजससप्तकं वैक्रियसप्तकमाहारकसप्तकमायान्त्यसंस्थाने वर्णपश्चकं गन्धद्विक रसपश्चक स्निग्धरूक्षमृदुलघुशीतोष्णरूपं स्पर्शषट्कमगुरुलघूपघातं पराघातं उच्छ्वासोद्योतविहायोगतिद्विकानि त्रसचतुष्कं स्थिरादिषट्कमस्थिरादिषदकं निर्माणं तीर्थकरं गोत्रद्विकं चेति । एतासां चैकोत्तरशतसङ्ख्यानां शेषकर्मप्रकृतीनामुत्कृष्टामनुभागोदीरणामधिकृत्य चतु:स्थानको रसोऽनुत्कृष्टां त्वधिकृत्य च| तुःस्थानकस्विस्थानको द्विस्थानकश्च । तथा मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयनोकषायनकानामुत्कृष्टानुभागोदीरणामधिकृत्य रसः सर्वघाती, अनुत्कृष्टां त्वधिकृत्य देशघाती सर्वघाती च । उक्तं च-"'देसोबधाइयाणं उदये देसो व होइ सव्वो वा । देसोवघाइओ च्चिय अचक्खुसम्मत्तविग्घाणं" ॥ अत्रोदय इत्यसंप्राप्त्युदये उदीरणायामित्यर्थः । तथा केवलज्ञानावरणकेवलदर्शनावरणनिद्रापश्चकमिथ्यात्वद्वादशकषायाणामुत्कृष्टामनुत्कृष्टां वाऽनुभागोदीरणामधिकृत्य रसः सर्वघात्येव । सातासातवेदनीयायुश्चतुष्टयसकलनामप्रकृतिगोत्रद्विकानामुत्कृष्टामनुत्कृष्टां वोदीरणामधिकृत्य रसः सर्वघातिप्रतिभागः। शुभाशुभत्वे विशेषमाह-मिश्रसम्यग्मिथ्यात्वं सम्यक्त्वमपि चानुभागोदीरणामधिकृत्य पापेषु-पापकर्मस्वधिगन्तव्यम् । अनयोतिकर्मतया रसस्याशुभत्वात् । शेषप्रकृतयस्तु यथा शतकग्रन्थेऽनुभागबन्धे शुभाशुभतयाऽभिहतास्तथाऽत्रापि वक्तव्याः । अथ कीदृशेऽनुभागसत्कर्मणि वर्तमाने उत्कृष्टानुभा १ पञ्चसंग्रहउदीरणाकरण गा० ४२ SDOGCODADDA Page #138 -------------------------------------------------------------------------- ________________ कर्म प्रकृतिः ॥६९॥ गोदीरणां करोतीत्युच्यते - अनुभागसत्कर्मणः पदस्थानपतितहीनादप्युत्कृष्टाऽनुभागोदीरणा प्रवर्तते । इदमुक्तं भवति - यत्सर्वोत्कृष्टमनुभागसत्कर्म तस्मिन्ननन्तभागहीने वाऽसंख्येयभागहीने वा संख्येयभागहीने वा संख्येयगुगहीने वाऽसंख्येयगुणहीने वाऽनन्तगुणहीने वोत्कृष्टानुभागोदीरणा प्रवर्तते । यतोऽनन्तानन्तानां स्पर्धकानामनुभागे क्षपितेऽप्यनन्तानन्तान्युत्कृष्टरसानि पश्चादवतिष्ठन्ते, ततो मूलानुभागसत्कर्मापेक्षयाऽनन्तगुणहीनेऽनन्तभागेऽपि शेषे सति यद्युत्कृष्टानुभागोदीरणा लभ्यते तदा किं वाच्यमसंख्येयगुणहीनादावनुभागसत्कर्मणि सतीति ॥४७॥ I इयाणि विवागे विसेसो भण्णइ विरियंतराय केवलदंसणमोहणियणाणवरणाणं । असमत्तपजएसु य सव्वद्दव्वेसु उ विवागो ॥४८॥ ( ० ) - वीरियंतराय केवलदंसणावरण अट्ठावीसाए मोहपगतीणं पंचन्हं णाणावरणियाणं एयासिं पणतीसाए पगतीणं 'असमत्तपज्जएसु य सव्वदव्वेसु तु विवागो'त्ति-जीवदन्वे विवागो दव्वतो ताव सव्वं जीवदव्वं आवरियं, भावउ वीरियाई पज्जवा जीवस्स ण सव्वपज्जवा वीरियंतरायादीहिं पणतीसाए कमेहिं आवरिया, जहा - 'सुहृवि मेहसमुदए होइ पहा चंदसूराणं । विवागोत्ति फलं उदयो ||४८ || ( मलय ० ) - सम्प्रति विपाके विशेषमाह – वीर्यान्तराय केवलदर्शनावरणाष्टाविंशतिविधमोहनीयपश्चविधज्ञानावरणानां पञ्चत्रिंशत्प्रकृतीनां असमस्तपर्यायेषु सर्वद्रव्येषु सर्वजीवद्रव्येषु विपाकः । तथाहि - इमा वीर्यान्तरायादयः पञ्चत्रिंशत्प्रकृतयो द्रव्यतः सकलमपि जीवद्रव्यमुपघ्नन्ति, पर्यायांस्तु न सर्वानपि । यथा मेघैरतिनिचिततरैरपि सर्वात्मनान्तरितयोरपि सूर्याचन्द्रमसोर्न तत्प्रभा सर्वथाऽप अनुभागोदीरणा ॥६९॥ Page #139 -------------------------------------------------------------------------- ________________ नेतुं शक्यते । उक्तं च 'सुठु वि मेहसमुदए होइ पहा चंदसूराणं' ति, तथाऽत्रापि भावनीयम् ॥४८॥ (उ०)-अथ विपाके विशेषमाह-वीर्यान्तरायकेवलदर्शनावरणाष्टाविंशतिविधमोहनीयपश्चविधज्ञानावरणानां सर्वसंख्यया पश्चत्रिंशत्पकृतीनामसमस्तपर्यायेषु सर्वद्रव्येषु-सर्वजीवद्रव्येषु विपाकः । तथाहि इमा वीर्यान्तरायाद्याः पञ्चत्रिंशत्प्रकृतयः सकलमपि जीवद्रव्यमुपघ्नन्ति पर्यायांस्तु न सर्वानपि, यथा मेधैः सर्वात्मनाऽऽच्छादितयोरपि सूर्याचन्द्रमसोस्तत्प्रभा सर्वथा नापनेतुं शक्यते तथैताभिः सर्वात्मनाऽऽवृतेऽपि जीवद्रव्ये तत्पर्यायाः सर्वथा नापनेतुं शक्यन्त इति भावनीयम् ॥४८॥ गुरुलघुगाणंतपएसिएसु चक्खुस्स रूविदव्वेसु । ओहिस्स गहणधारणजोग्गे सेसंतरायाणं ॥४९॥ (चू०)-गुरुलहुगाणंतपदेसिकेसुत्ति। चक्खुस्स जे गुरुलहुया अणंतपदेसिया खंधा तेसु चक्खुदंसणस्स विवागो, न सेसेसुदब्वेसु ।'रूविदव्वेसु ओहिस्स'त्ति-सव्वरूविदव्वेसु ओहिदसणस्स विवागोण सव्वदव्वेसु।। 'गहणधारणजोग्गे सेसंतरायाणं' जे गहणधारणजोग्गा पोग्गलहव्वा तेसु दाणलाभभोगपरिभोगांतराइयाणं विवागो, ण सेसदब्वेसु । अवसेसाणं कम्माणं जहा बंधसतगे तहा चेव । विवाग विसेसो भणिओ ॥४९॥ (मलय०)-'चक्षुष'-चक्षुर्दर्शनावरणस्य ये गुरुलघुका अनन्तप्रादेशिकाः स्कन्धास्तेषु विपाकः। अवधिदर्शनावरणस्य रूपिद्रव्येषु । शेषान्तरायाणां दानलाभभोगोपभोगान्तरायाणां ग्रहणधारणयोग्येषु पुद्गलद्रव्येषु विपाको न शेषेषु । यावत्येव हि विषये चक्षुर्दर्शनादीनि व्याप्रियन्ते तावत्येव विषये चक्षुर्दर्शनावरणादीन्यपि । तत उक्तरूपो विषयनियमो न विरुध्येत । शेषप्रकृतीनां तु यथा प्राक् विपाकोभिहितः पुद्गलविपाकादिस्तथैवावगन्तव्यः॥४९॥ .. स Page #140 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥७॥ (उ०)-चक्षुषः-चक्षुदर्शनावरणस्य गुरुलधुकेष्वनन्तप्रादेशिकेषु स्कन्धेषु विपाकः। अवधिदर्शनावरणस्य रूपिद्रव्येषु। शेषान्तरायाणां-वीर्यान्तरायव्यतिरिक्तानां दानलाभभोगोपभोगान्तरायाणां ग्रहणधारणयोग्येषु पुद्गलद्रव्येषु विपाको न शेषेषु । यावानेव हि चक्षु | अनुभागोदर्शनादीनां विषयस्तावानेव तदुपधातककर्मणामित्युक्तरूपविषयनियमाविरोधः। शेषप्रकृतीनां तु पुद्गलविपाकादियथा प्रागभिहितस्त दीरणा थैवावगन्तव्यः ॥४९॥ इदाणिं पञ्चयपरूवणा भण्णइ । सा दुविहा-गुणपच्चइया य, भवपञ्चइया य। गुणकारणेण जा अणुभागुदीरणा जहा आहारसत्तगस्स सा गुणपच्चइया, भवपच्चइया नाम जहा णिरयभवं पडुच्च णिरयाउगस्स अणुभा गुदीरणा सा भवपच्चइगा बुच्चइ, एवमादि| वेउव्वियतेयगकम्मवन्नरसगंधनिद्धलुखाओ । सीउण्हथिरसुभेयरअगुरुलघुगो य नरतिरीए॥५०॥ | (चू०)-वेउब्वियसत्तगं तेयगकम्मग्गहणेणं तेजइगसत्तगं गहियं, वण्णा पंच, गंधा दोण्णि, रसा य पंच, णिद्धलुक्खसीयउण्हथिराथिरसुभासुभ अगुरुलहुगं एताउ पणतीसं पगइउ तिरियमणुयाणं परिणामपञ्चइगा। (मलय०)-सम्प्रति प्रत्ययप्ररूपणा कर्तव्या । प्रत्ययोऽपि द्विधा-परिणामप्रत्ययो भवप्रत्ययश्च । तत्र परिणामप्रत्ययमधिकृत्याह'वेउव्वियत्ति। वैक्रियसप्तकं, तैजसकार्मणग्रहणात्तैजससप्तकं गृहीतम् , तथा वर्णपञ्चकं गन्धद्विक रसपञ्चकं स्निग्धरूक्षशीतोष्णस्थिरास्थिरशुभाशुभागुरुलघूनि चानुभागोदीरणामधिकृत्य तिर्यअनुष्याणां परिणामप्रत्ययानि । वैक्रियसप्तकं हि तिर्यमनुष्याणां गुणविशेष- - समुत्थलब्धिपत्ययं ततस्तदुदीरणापि तेषां गुणपरिणामप्रत्यया । तैजससप्तकादयस्तु तिर्यअनुष्यैरन्यथान्यथा परिणमय्योदीर्यन्ते, Page #141 -------------------------------------------------------------------------- ________________ CEROHDDODAROADCAak ततस्तासामपि प्रकृतीनामनुभागोदीरणा तिर्यश्चनुष्याणां परिगामप्रत्यया ॥५०॥ (उ०)-अथ प्रत्ययस्य प्ररूपणा कर्तव्या । प्रत्ययश्चोदीरणायाः कषायेण सहितोऽसहितो वा योगसंज्ञो वीर्यविशेषः । स च | परिणामभवकृतभेदाद्विधा । तत्र परिणामप्रत्ययोऽपि द्विधा-सगुणानां निर्गुगानां च परिणत्या सगुणपरिणामकृतो निर्गुणपरिणामकृतचेति । एतदुभयभेदसंलुलितपरिणामप्रत्ययमधिकृत्याह-क्रियसप्तकं 'तेयगकम्म' त्ति-कार्मणसममिव्याहृततैजसशब्देन तैजससप्तकं गृह्यते, तथा वर्णपश्चक रसपञ्चकं स्निग्धरूक्षे शीतोष्णे स्थिरशुभे इतरे-अस्थिराशुभे अगुरुलघु च, एताः प्रकृतयोऽनुभागोदीरणामधिकृत्य नरतिर्यक्षु परिणामप्रत्ययाः । वैक्रियसप्तकं हि नरतिरश्चां गुगविशेषसमुत्थलब्धिप्रत्ययं, ततस्तदुदीरणापि तेषां गुणपरिणामप्र| त्यया । तैजससप्तकादिप्रकृतयस्तु तिर्यग्नरैरन्यथाऽन्यथाविपरिणमय्योदीर्यन्त इति तासामपि प्रकृतीनामनुभागोदीरणा तिर्यड्नराणां परिणामप्रत्ययेति ॥५०॥ ४ चउरंसमउयलहुगापरघाउज्जोयइट्ठखगइसरा । पत्तेग तणू उत्तरतणूसु दोसु वि [य] तणू तइया ॥५१॥ | (चू०)-समचउरंसं मउगं लहुगं पराघातं उज्जोवं पसत्थविहायगति सुस्सरं पत्तेयं एएसिं अट्ठण्हं कम्माणं |'उत्तरतणुसु दोसु वित्ति-वेउब्वियं आहारगं च उप्पाएमाणस्स अट्ठवि चउरंसादि परिणामपञ्चइगा भवन्ति । पुवं अविजमाणा वि उप्पाएमाणस्स होति । 'तणू तइया वित्ति तइया तणू आहारसरीरं मणुयाणं गुणपरिणाम-13 पच्चइयं भवति, अविजमाणं उप्पज्जइ ॥५१॥ (मलय०)-समचतुरस्रसंस्थानमृदुलघुपराघातोद्योतप्रशस्तविहायोगतिसुखरप्रत्येकनामानोऽष्टौ प्रकृतय उत्तरतन्वोः-वैक्रियाहारक DSCARODDOce Page #142 -------------------------------------------------------------------------- ________________ IAN अनुभागोदीरणा लक्षणयोरनुभागोदीरणामधिकृत्य परिणामप्रत्यया वेदीतव्याः। यत उत्तरवैक्रिये आहारके वा शरीरे सति समचतुरस्रादीनामनुभागोदीकर्मप्रकृतिः रणा प्रवर्तमाना उत्तरवैक्रियादिशरीरपरिणामापेक्षा, तत एषापि परिणामप्रत्यया वेदितव्या। तथा तृतीया तनुः-आहारकशरीरम् , आहा रकशरीरग्रहणाचाहारकसप्तकं गृहीतं द्रष्टव्यम् । ततोऽनुभागोदीरणामधिकृत्य परिणामप्रत्ययं वेदितव्यम् । आहारकसप्तकं हि मनुष्याणां ॥७ ॥ गुणपरिणामप्रत्ययं भवति ततस्तदनुभागोदीरणापि गुगपरिणामप्रत्ययैवेति ॥५१॥ (उ०)-सम्प्रति यासां प्रकृतीनामनुभागोदीरणा न गुणागुणपरिणामकृता नापि भवकृता ता निर्दिदिक्षुराह-समचतुरस्रसंस्थान | मृदुलघुपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकाख्या अष्टौ प्रकृतयः 'तणू त्ति-अनुभागोदीरणामधिकृत्य तनुपरिणामप्रत्यया, | 'उत्तरतणूसु दोसु वि' त्ति-उत्तरतन्वोक्रियाहारकलक्षणयोर्द्वयोरपि करणपरिणामे सतीत्यर्थः, उत्तरवैक्रिये आहारके वा क्रियमाणे तबलादेव समचतुरस्रादीनामनुभागोदीरणा प्रवर्तमाना न गुणागुणपरिणामकृता, नापि भवकृता, किंतूत्तरवैक्रियादिशरीरपरिणामकृतेत्यर्थः । केवलगुणपरिणाममधिकृत्याह-'तणू तइया' इत्यादि । तृतीया तनुराहारकशरीरं, उपलक्षणादाहारकसप्तकं, अनुभागोदीर| णामधिकृत्य गुणपरिणामप्रत्ययं, एतद्धि गुणपरिणामेनैव भवतीत्येतदुद्दीरणापि गुणपरिणामप्रत्ययैवेति ॥५१॥ | देसविरयविरयाणं सुभगाएजजसकिनिउच्चाणं । पुव्वाणुपुग्विगाए असंखभागो थियाईणं ॥५२॥ a (चू०)-'देसविरयविरयाणं सुभगादेजजसकित्तिउच्चाणं' च-देसविरयसंजयाणं सुभगआदेजजसकित्ति. उच्चागोय गुणपरिणामपच्चइगा भवंति । तेसिं पडिवक्खजुत्तो वि जो देसविरई (विरई) वा पडिवजइ तस्स सुभगादेवजसकित्तिउच्चाणीचेवत्ति। 'पुवाणुपुवीयाए असंखभागोथियादीण'ति।पुवाणुपुव्वीयाएत्ति जहण्णा OROSPICIROES ॥७ ॥ Page #143 -------------------------------------------------------------------------- ________________ |णुभागफडगाओ आढवेत्तु असंखिजतिभागो थियादीणं णवण्हं णोकसायाणं उदीरिजइ । सेसा उवरिल्ला 26 उदीरिजंति, देसविरयविरयाणं परिणामपञ्चइगो ॥५२॥ । (मलय०)-'देसविस्य'त्ति । देशविरतानां विरतानां च सुभगादेययशाकीयुच्चैर्गोत्राणामनुभागोदीरणा परिणामकृता । तथाहि| सुभगादिप्रतिपक्षभूतदुर्भगादिप्रकृत्युदययुक्तोऽपि यो देशविरतिं सर्वविरतिं वा प्रतिपद्यते तस्यापि देशविरत्यादिगुणप्रभावतः सुभगादीनामेव प्रकृतीनामुदयपूर्वकमुदीरणा प्रवर्तत इति । तथा स्त्रीवेदादीनां नवानां नोकषायाणां पूर्वानुपूर्व्या संख्येयो भागो देशविरतानां सर्वविरतानां च प्रत्येकमुदीरणायोग्यो गुणपरिणामप्रत्ययो वेदितव्यः । इदमुक्तं भवति-स्त्रीवेदादीनामतिजघन्यानुभागस्पर्धकादारभ्य क्रमेणासंख्येयो भागो देशविरतादीनामुदीरणायोग्यो गुणप्रत्ययो भवति, परस्त्वनुभागो नोदीरणामेति ॥५२॥ | (उ०) देशविरतानां विरतानां च सुभगादेययशःकीयुच्चैर्गोत्राणामनुभागोदीरणा गुणपरिणामकृता। तथाहि-सुभगादिविरोधि दुर्भगादिप्रकृत्युदययुक्तोऽपि यो देशविरतिं सर्वविरतिं वा प्रतिपद्यते, तस्यापि देशविरत्यादिगुगमहिम्ना सुभगादिप्रकृतीनामेवोदयपूर्व| मुदीरणा प्रवर्तत इति । तथा 'थियाईणं' ति-स्त्रीवेदादीनां नवानां नोकषायाणां पूर्वानुपूर्व्याऽतिजघन्यानुभागस्पर्धकादारभ्य, क्रमेणे| त्यर्थः, असंख्येयो भागो देशविरतानां सर्वविरतानां च प्रत्येकमुदीरणायोग्यो गुणपरिणामकृतो वेदितव्यः, परतस्त्वनुभागो नोदीरणामेति । पञ्चसंग्रह त्वेतेषां जघन्यानुभागस्पर्धकादारभ्यानन्ता भागा उदीरगायोग्या गुगपरिणामकृता उक्ताः, तथा च तद्गाथा-"सुभगाइउच्चगोयं गुणपरिणामा उ देसमाईणं । अइहीणफडगाओ णतंसो णोकसायाणं" ॥५२॥ १ पञ्चसंग्रह उदीरणाकरण गा. ५१ Page #144 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥७२॥ HIDIEODODRIODNA तित्थयरं घाईणि य परिणाम पच्च(इ)याणि सेसाओ। भवपच्चइया पुव्वुत्ता वि य पुव्वुत्तसेसाणं ॥५३॥ ३ ___ (चू०)-तित्थगरणाम पंचणाणावरण नवदसणावरणं णोकसायाणं मोहणिज्ज पंचण्हं अंतराइयाणं एतेसिंअनुभाग दीरणा एगूणचत्तालीसाए कम्माणं अणुभागुदीरणा परिणामपञ्चईया तिरियमणुयाणं । परिणामो णाम अण्णहिभाव-का गमणं, गुणपच्चएणं अण्णहि भावे णिज्जंति । 'सेसाओ भवपच्चइयातोत्ति-सेसाउ पगतीउ, कयरा भण्णइसातासातं, आउयचउक्कं, गतिचउक्कं, जाइपंचगं, उरालियसत्तगं, छसंघयणा, पढमवजा पंचसंठाणा, कक्खडं, गुरुगं, चत्तारि आणुपुव्वीउ, उवघायं, उस्सासं, आयावं, अपसथविहायगति, तसं, थावरं, बायरं, सुहुमं, पजत्तगं, अपजत्तगं, साहारणं, दुभगं, दुस्सरं, अणादेज्ज, अजसं, जिम्मेणं, णीयागोयमिति एतासिं छप्पण्णाए पगतीणं अणुभागुदीरणा भवपच्चया। जं जस्स अत्थितं तस्स जोजेयव्वं । 'पुव्वुत्ता वि य पुवुत्तसेसाणं'ति-पुवुत्ता | कम्मा, पुवुत्तसेसाणं ति-देवणेरइया, सभावसरीरिणो अपञ्चइणोय-एतेसिंभवपच्चइयाणि चेव भवंति। तं जहाणवण्हं णोकसायाणं पच्छाणुपुवीए उक्कस्सगाउ अणुभागफडगाउ आढवेत्तु असंखेजा अणुभागभागा भवप: चइयातो उदीरिज्जंति । वेउब्वियसत्तगं तेजइगसत्तगं पंचवण्णा दो गंधा पंच रसा सीउण्हणिद्धलुक्खा थिराथिर सुभासुभ अगुरुलहुगं च एताणि देवणेरइयाणं भवपच्चइयाणि । समचउरंसं भवधारणिज्जसरीरे भव-IN पच्चइयं । मउयलहुय-पराघायुज्जोव-पसत्थविहायगति-सुस्सर-पत्तेयसरीरणामाणं उत्तरवेउब्वियं मोत्तु सेसेसु ॥७२॥ भवपच्चइया अणुभागुदीरणा । सुभगआएजजसकित्तिउच्चागोयाणं अगुणपडिवण्णस्स भवपच्चइया अणुभाग Page #145 -------------------------------------------------------------------------- ________________ उदीरणा । सव्वेसिं घातिकम्माणं उदीरणा देवणेरइयाणं भवपञ्चइया । पच्चयपरूवणा भणिया ॥ ५३ ॥ ( मलय ० ) - 'तित्थयर ' त्ति-तीर्थकरं घातिकर्माणि च पञ्चविधज्ञानावरणनवविधदर्शनावरणनोकषायवर्जमोहनीयपश्चविधान्तरायरूपाणि सर्व संख्ययैकोनचत्वारिंशत्प्रकृतयोऽनुभागोदीरणामधिकृत्य तिर्यमनुष्याणां परिणामप्रत्ययाः । एतदुक्तं भवति - आसां प्रकृतीनाः मनुभागोदीरणा तिर्यमनुष्याणां परिणामप्रत्यया भवति । परिणामो ह्यन्यथाभावनयनम् । तत्र तिर्यश्वो मनुष्या वा गुगप्रत्ययेनान्यथा| बद्धानामन्यथा परिणमय्यैतासामुदीरणां कुर्वन्तीति । 'सेसा उ'ति शेषाः प्रकृतयः, सातासात वेदनीयायुञ्चतुष्टयगतिचतुष्टयजातिपञ्चकौ - | दारिकसप्तक संहननषट्कप्रथमवर्ज संस्थानपञ्चककर्कश गुरुस्पर्शानुपूर्वी चतुष्टयोपघातात पोच्छ्वासाप्रशस्तविहायोगतित्रसस्थावरबादरसूक्ष्मपर्याप्तापर्याप्तसाधारणदुर्भगदुःखरानादेयायशः कीर्तिनिर्माणनीचैर्गोत्ररूपाः षट्पञ्चाशत्संख्या अनुभागोदीरणामधिकृत्य भवप्रत्यया वेदितव्याः । एतासामनुभागोदीरणा भवप्रत्ययतो भवतीत्यर्थः । 'पुव्युत्त' इत्यादि । पूर्वोक्ता अपि प्रकृतयः पूर्वोक्तशेषाणां प्रागुक्ततिर्यमनुष्यव्यतिरिक्तानां भवप्रत्ययाऽनुभागोदीरणा वेदितव्या । तथाहि - देवनारकै तरहितैश्च तियमनुष्यैर्नवानां नोकषायाणां पश्चानुपूर्व्या, उत्कृष्टानुभाग स्पर्धकादारभ्येत्यर्थः, असंख्येया अनुभागा भवप्रत्ययादेवोदीर्यन्ते । तथा वैक्रिय सप्तक तैजस ससकवर्णपञ्चक गन्ध द्विकरसपञ्च| कस्निग्धरूक्षशीतोष्णस्पर्शस्थिरास्थिरशुभाशुभागुरुलघुप्रकृतीनां देवा नैरयिकाश्च भवप्रत्ययादनुभागोदीरणां कुर्वन्ति । तथा समचतुरस्रसंस्थानस्य भवधारणीये शरीरे वर्तमाना भवप्रत्ययादनुभागोदीरणां देवाः कुर्वन्ति । मृदुलघुस्पर्शपराघातोद्योत प्रशस्तविहायोगति सुस्वर प्रत्येकनाम्नामुत्तरवैक्रियशरीरिणं मुक्त्वा शेषाणां भवप्रत्ययादनुभागोदीरणा प्रवर्तते । सुभगादेय यशः कीत्युचैर्गोत्राणामनुभागोदीरगा गुणहीनस्य भवप्रत्ययादवसेया, गुणवतां तु गुणप्रत्यया । तथा सर्वेषां घातिकर्मणामनुभागोदीरणा भवप्रत्ययादेव देवनारकाणाम् ॥५३॥ छन्द Page #146 -------------------------------------------------------------------------- ________________ बा कर्मप्रकृतिः ॥७३॥ (उ०)-तीर्थकरं घातिकर्माणि च पञ्चविधज्ञानावरणनवविधदर्शनावरणनोकषायवर्जमोहनीयपश्चविधान्तरायरूपाणि अनुभागोदी-| अनुभागोरणामधिकृत्य तिर्यङ्मनुष्याणां परिणामप्रत्ययानि । परिगामो ह्यन्यथाभावनयनम् । तत्र तिर्यश्चो मनुष्या वा गुणप्रत्ययेनान्यथा बद्धा के दीरणा | अप्यन्यथा परिणमय्योदीरयन्तीत्येता एकोनचत्वारिंशत्प्रकृतय उदीरणायां गुणपरिगामप्रत्यया इति भावः । भवप्रत्यया आह-'सेसा उइत्यादि-शेषाः प्रकृतयः सातासातवेदनीयायुश्चतुष्टयगतिचतुष्टयजातिपञ्चकौदारिकसप्तकसंहननषद्कानाद्यसंस्थानपञ्चककर्कशगुरुस्पर्शानुपूर्वीचतुष्टयोपघातातपोच्छ्वासाप्रशस्तविहायोगतित्रसस्थावरबादरमूक्ष्मपर्याप्तापर्याप्तसाधारणदुर्भगदुःस्वरानादेयायश कीर्तिनिर्माणनी. चैर्गोत्ररूपाः षट्पञ्चाशत्संख्या अनुभागोदीरणामधिकृत्य भवप्रत्यया वेदितव्याः, एतासामनुभागोदीरणाया गुणप्रत्ययत्वाभावेन भवप्रत्ययत्वात् । तथा पूर्वोक्ता अपि प्रकृतयः पूर्वोक्तशेषाणां प्रागुक्ततिर्यङ्मनुष्यव्यतिरिक्तानां भवप्रत्ययोदीरणा ज्ञातव्याः। तथाहिदेवनारकैबतरहितैश्च तिर्यङ्मनुष्यैर्नवानां नोकषायाणां पश्चानुपूर्व्या -उत्कृष्टानुभागस्पर्धकादारभ्येत्यर्थः, असंख्येया अनुभागा उदीय-13 न्ते भवप्रत्ययादेव । तथा वैक्रियसप्तकतैजससप्तकवर्णपश्चकगन्धद्विकरसपञ्चकस्निग्धरूक्षशीतोष्णस्पर्शस्थिरास्थिरशुभाशुभागुरुलघुप्रकतीनां देवा नारकाश्चानुभागं भवप्रत्ययादेवोदीरयन्ति । तथा समचतुरस्रसंस्थानस्य भवधारणीये शरीरे वर्तमाना देवा भवप्रत्ययादनु. | भागोदीरणां कुर्वन्ति । मृदुलघुस्पर्शपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकनाम्नामुत्तस्त्रक्रियशरीरिणो विहाय शेषाणां भवप्रत्यया| दनुभागोदीरणा प्रवर्तते । सुभगादेययश-कीत्युच्चैर्गोत्राणामनुभागोदीरगा गुणहीनस्य भवप्रत्यया, गुगवतां तु गुणप्रत्यया । तथा ॥७३॥ सर्वेषां घातिकर्मणामनुभागोदीरणा देवनारकागां भवप्रत्यया । शेषभावना तु सुगमेति । पञ्चसंग्रह त्वेवमुक्तम्-'जा जम्मि भवे णियमा | उदीरए ताओ भवणिमित्ताओ । परिणामपच्चयाओ सेसाओ सईससव्वत्थ ॥(उ० क० ५२) अस्या अर्थः-या:प्रकृतीर्यस्मिन् भवे नियमा DORROACeleted Page #147 -------------------------------------------------------------------------- ________________ -निश्चयेनोदीरयन्ति ता भवनिमित्ता-भवप्रत्ययोदीरणा इति भावः। तत्र नरकभवप्रत्यया नरकत्रिकस्योदीरगा, देवभवप्रत्यया देवः | त्रिकस्य, तिर्यग्भवप्रत्यया तिर्यत्रिकाद्यजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपनाम्नां, मनुष्यभवप्रत्यया मनुष्यत्रिकस्य । शेषा एताभ्यो विंशतिप्रकृतिभ्यो व्यतिरिक्ताः परिगामप्रत्ययोदीरणाः । ताश्च ध्रुवोदया एव, यतः सती विद्यमाना सोदीरगा सर्वेषु भवेषु, सा चैतांसामुदीरणा निर्गुगपरिणामा द्रष्टव्येति । न चैतदपि विरुद्धं, विवक्षाभेदेनेत्थमप्युक्तर्यु तत्वादिति । किं च सर्वा अपि प्रकृतयो | यथायोगं भव एवोदीर्यन्ते, तिर्यग्गतियोग्यास्तिर्यग्भवे, मनुष्यगतियोग्या मनुष्यभवे, नरकगतियोग्या नरकभवे, देवगतियोग्याश्च | देवभवे इत्यतः सर्वा अपि भवप्रत्ययोदीरणा । यद्वा सर्वा अपि प्रकृतीस्तत्तत्परिणामवशेन प्रभूतरसाः सतीरल्परसाः कृत्वाऽल्परसाश्च सतीः प्रभूतरसाः कृत्वोदीरयन्ति सर्वेऽपि जीवा इति अनुभागोदीरणायां प्रत्ययप्ररूपणा। सर्वा अपि प्रकृतयः परिणामप्रत्ययोदीरणा वेदितप्रत्ययः (तस्य भेदस्थापना ) व्याः। उक्तं च-'भवपच्चइया सव्वा तहेव परिणाम( सकाधायिकोऽकापायिको वा ) पच्चइया' तस्मादत्र विचित्रोक्तौ विवक्षाभेद एव । शरणमिति भावनीयम् ॥५३॥ परिणामकृतः भवकृतः GOOKGADE सगुणपरिणामप्रत्ययः .. निर्गुणपरिणामप्रत्ययः Page #148 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः अनुभागोदीरणा ||७४॥ ODIGEDDROID:02 | वै०७-०७-वर्ण ५-रस ५ स्नि०-उष्ण-नृतिरश्चाम् गुणपरिणामप्रत्यया (देवना- वै० सप्तकं गुणसमुत्थलब्धिप्रत्ययं । शेषा- | रुक्ष-शीत-स्थि०-अस्थि०-शुभ-अशुभ- रकाणाम् भवप्रत्ययापि) स्त्वन्यथाऽन्यथाविपरिणमय्योदीर्यन्ते इति । अगु०-गंध २ (३५) समच०-मृदु-लघु-परा०-उद्योत-सुखग०- तनुपरिणामप्रत्यया उत्तरदेहे क्रियमाणे बलादेवोदीर्यन्त इति । सुस्वर-प्रत्येकानाम् (८) (मूलदेहिनाम् भवप्रत्ययापि) आहारकसप्तकस्य केवलगुणपरिणामप्रत्यया गुणोत्थलब्धिप्रत्ययत्वात् । सुभग-आदेय-यश-उच्चैर्गोत्राणाम् (४) | गुणपरिणामप्रत्यया देशविरतादिभिर्दुर्भगायुदयं निरुध्योदी(भवप्रत्ययाऽपि अविरतानाम्) थन्ते इति । ९ नोकषायाणाम् प्रथमोऽसंख्येयभागः' गुणप० प्र० देशसर्वविरतानां पतदेवोदीरणायामाया (शेषो भ० प्र० अविरतानाम् ) न्तीति। जिन-घातिनीनाम् ३८ नृतिरश्चाम् गुणप० प्र० अन्यथापरिणमय्योदीर्यन्ते इति । (देवनारकाणां भ० प्र०) | शेष ५६ नाम् भवप्रत्ययाः गुणप्रत्ययाभावत्वात् । विशेषः-स्वस्वभवेऽवश्योदयवतीप्रकृतयः याः ताः भवप्रत्ययापि। १ पञ्चसंग्रहे “ अनंतमो भाग" इति । DRODDDDD D ॥७४॥ Page #149 -------------------------------------------------------------------------- ________________ ___ इदाणि सादि अणादि परूवणा । सा दुविहा-मूलपगडीण उत्तरपयडीण य । तत्थ मूलपगईणं भण्णइ| घाइंर्ण अजहन्ना दोहमणुक्कोसिया य तिविहाओ। वेयणिएणुक्कोसा अजहन्ना मोहणीए उ ॥५४॥ | साइअणाई धुवा अधुवा य तस्लेसगा य दुविगप्पा । आउस्स साइ अधुवा सव्वविगप्पा उविन्नेया॥५५॥ (चू०)-'घातीणं अजहण्ण'त्ति। मोहणिज्जवजाणं तिहं घातीकम्माणं अजहण्णा अणुभागउदीरणा अणादिया धुवअधुवा तिविहा । कहं ? भण्णइ-तिण्डं घातीकम्माणं जहण्णा अणुभागउदीरणा खीणकसायस्स समयावलियाए सेसाए भवति । सा य सादि य अधुवा । तं मोत्तण सेसा सव्वा अजहण्णा । तीसे आदी णत्थि, धुव-IY उदीरणत्ताए, धुवाधुवा पुव्वुत्ता । 'दोण्हमणुक्कोसियाओ तिविहाओ'त्ति-दोण्हं णामगोयाणं अणुक्कसिया अणुभागुदीरणा अणादियादि तिहा । कहं ? भण्णइ-णामगोयाणं उक्कस्साणुभागउदीरणा सजोगिकेवलिस्स अंते, सा य सातिया अधुवा । तं मोत्तु सेसा अणुक्कसा । अगुक्कस्साए आदी णत्थि, धुवउदीरणत्ताउ, धुवाधुवा पुव्वुत्ता। वेयणिएणुकस्सा अजहण्णा मोहणीए उ सादिअणादि धुवा अधुवा यत्ति-वेयणीए अणुकसाअणुभागउदीरणा सादियादि चउब्विहा। कहं ? भण्णइ-वेरणियस्स सुहुमरागउवसामगेण बद्धं सव्वट्ठसिद्धे देवत्ते सातं तस्स देवो होत्तउक्कोसं अणुभागं उदीरेइ । सा य सादि य अधुवा । तं मोत्तूणं सेसा अणुक्कस्सा । अपम-2 भत्तभावं पडिवण्णस्स उदीरणा णत्थि, ततो परिवडमाणो अणुक्कोसं अणुभागुदीरणं सातियं उदीरेइ । अपमत्त Page #150 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः अनुभागोदीरणा ॥७५॥ SODIDIOG भावं अपत्तपुवस्स अणादिया। धुवाधुवा पुवुत्ता। 'अजहण्णा मोहणीए'त्ति-मोहणिज्जस्स अजहण्णा अणुभागउदीरणा सादियादि चउविहा । कहं ? भण्णइ-मोहणिजस्स जहण्णा अणुभागुदीरणा खवगस्स चरिमाए| उदीरणाए भवति । सा य सादिया अधुवा। तं मोतुं सेसा अजहण्णा। उवसंतभावं पडिवंतस्साणुभागुदीरणा णत्थि । ततो परिवडमाणस्स अजहण्णा सादिया अणुभागुदीरणा। तं ठाणमपत्तपुवस्स अणादिया अजहण्णा, धुवाधुवा पुवुत्ता। 'तस्सेसगाउ दुविकप्पत्ति।तेसिंचउण्हं घातिकम्माणं सेसगाभंगा उक्कोसाणुक्कोसाजहन्ना सादिगा अधुवा। कहं ? भण्णइ-एतेसिं उक्कोस्साणुक्कोसा य अणुभागुदीरणा मिच्छद्दिठिम्मि लब्भति तम्हा साति य अधुवा । जहण्णगउदीरणाए पुवभणियं कारणं । णामगोयवेयणीयाणं जहण्णाजहण्णा उक्कोसा य सादिया अधुवा । कहं ? भण्णइ-जहण्णाजहण्णा मिच्छद्दिहिम्मि लब्भतित्ति काउं, उक्कोसस्स पुव्वभणियं । 'आउगस्स सादिगअधुवा सव्वविगप्पा उविण्णेय'त्ति । आउगस्स सादियअधुवातो उक्कोसाणुक्कोसाजहण्णा| अजहण्णातो अणुभागोदीरणातो अधुवोदीरणात्तातो ॥५४-५५॥ (मलय०) तदेवं कृता प्रत्ययप्ररूपणा । सम्प्रति साधनादिप्ररूपणा कर्तव्या। सा च द्विधा-मूलपकृतिविषया, उत्तरमकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां तां कुर्वनाह-'घाईगंति। मोहनीयवर्जानां त्रयाणां घातिकर्मणामजघन्याऽनुभागोदीरणा त्रियात्रिप्रकारा । तद्यथा-अनादिर्बुवाऽध्रुवा च । तथाहि-एषां क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ जवन्यानुभागोदीरणा । सा |च सादिरध्रुवाच । शेषकालं त्वजघन्या, सा चानादिधुंवोदीरणत्वात् । ध्रुवाध्रुवे अभव्यभव्यापेक्षया । तथा द्वयोर्नामगोत्रयोरनुत्कृष्टानु HODDDDS ॥॥ ASON Page #151 -------------------------------------------------------------------------- ________________ earSODEOSED भागोदीरणा त्रिधा। तद्यथा-अनादिर्धवाऽधुवा च । तथाहि-अनयोरुत्कृष्टानुभागोदीरणा सयोगिकेवलिनि । सा च सादिरधुवा च। शेष| कालं त्वनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे पूर्ववत् । तथा वेदनीयेऽनुत्कृष्टा, मोहनीये चाजघन्यानुभागोदीरणा चतु प्रकारा । तद्यथा-सादिरनादिरध्रुवा ध्रुवा च । तथाहि-उपशमश्रेण्यां सूक्ष्मसंपरायगुणस्थाने यबद्धं सातवेदनीयं तस्य सर्वार्थसिद्धि संप्राप्तौ प्रथमसमये योदीरणा प्रवर्तते सोत्कृष्टा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा । सा चापमतगुणस्थानकादौ न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, धुवाधुवे पूर्ववत् । तथा मोहनीयस्य जघन्यानुभागोदीरणा सूक्ष्मसंपरायस्य क्षपकस्य समयाधिकावलिकाशेषायां स्थितौ भवति, सा च सादिः । तदनन्तरसमये चाभावादधुवा । शेषकालं त्वजघन्या । सा चोपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुन|रनादिः, ध्रुवाधुवे पूर्ववत् । 'तस्सेसगा य दुविगप्पत्ति-तच्छेपा उक्तव्यतिरिक्ता विकल्पाः द्विविकल्पा-द्विप्रकारा ज्ञातव्याः। तद्यथासादयोऽध्रुवाश्च । तथाहि-चतुर्णा घातिकर्मणामुत्कृष्टाऽनुत्कृष्टा चानुभागोदीरणा मिथ्यादृष्टौ पर्यायेण प्राप्यते, ततो वे अपि साद्यध्रुवे । जघन्या च प्रागेव भाविता । तथा नामगोत्रवेदनीयानां जघन्याऽजघन्या चानुभागोदीरणा मिथ्यादृष्टौ पर्यायेग लभ्यते । ततो द्वे अपि साद्यध्रुवे । उत्कृष्टा च प्रागेव भाविता। आयुषां तु सर्वेषि विकल्पाः साद्यधुवाः । सा च साद्यधुवताऽध्रुवोदीरगत्वादवसेया ।। (उ०)--तदेवं कृता प्रत्ययप्ररूपणा, अथ साधनादिमरूपणा कर्तव्या, सा च द्विधा-मूलप्रकृतिविषया, उत्तरमकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां तां कुर्वन्नाह-मोहनीयरहितानां त्रयाणां घातिकर्म गामजघन्यानुभागोदीरणा त्रिविधा-अनादिवाऽधुवा चेति ।। एषां हि क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ जघन्यानुभागोदीरणा भवति, सा च सादिरधुवा च । शेषकालं त्वजघन्या Page #152 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥७६॥ aza सा चानादिर्भुवोदीरणेति कृत्वा, ध्रुवाऽध्रुवे अभव्यभव्यापेक्षया । तथा द्वयोर्नामगोत्रयोरनुत्कृष्टानुभागोदीरणा त्रिविधा - अनादि ध्रुवाऽध्रुवा | चेति । अनयोर्द्युत्कृष्टानुभागोदीरणा सयोगिकेवलिनि, सा च सादिरध्रुवा च शेषकालं त्वनुत्कृष्टा, सा चानादिधुवोदीरणत्वात्, ध्रुवाधुवे प्रावत् । तथा वेदनीयेऽनुत्कृष्टा, मोहनीये चाजघन्यानुभागोदीरणा सादिरनादिरधुवा ध्रुवा च । तथाहि उपशमश्रेण्यां सूक्ष्मसंपरायगुणस्थाने यबद्धं सातवेदनीयं तस्य सर्वार्थसिद्धविमानप्राप्तौ प्रथमसमये योदीरणा प्रवर्तते सोत्कृष्टा, सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा चाप्रमत्तगुणस्थानादौ न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, धुवाधुवे प्राग्वत् । तथा मोहनीयस्य जघन्यानुभागोदीरणा सूक्ष्मसंपरायक्षपकस्य समयाधिकावलिकाशेषायां स्थितौ, सा च सादिः, तदनन्तरसमये चाभावादधुवा, शेषकालं चाजघन्या, सा चोपशान्तमोहगुणस्थाने न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानम प्राप्तस्यानादिः ध्रुवाधुवे प्राग्वत् । तच्छेषा उक्तव्यतिरिक्ता भेदाः सादयोऽध्रुवाचेति द्विविकल्पाः । तथा हि-चतुर्गा घातिकर्मणामुत्कृष्टानुत्कृष्टे अनुभागोदीरणे मिथ्यादृष्टौ पर्यायेण प्राप्यमाणत्वात्साद्यध्रुवे, जघन्या चाजघन्यावसरे एव भाविता । तथा नामगोत्र वेदनीयानां जघन्याजघन्ये अनुभागोदीरणे मिध्यादृष्टौ पर्यायेण प्राप्यमाणत्वात् साद्यध्रुवे, उत्कृष्टा चानुत्कृष्टावसरे एव भाविता | आयुषां तु सर्वेऽपि विकल्पा अध्रुवोदीरणत्वादेव साद्यधुवाः ॥ ५४-५५ ॥ इदाणि उत्तरपगतीण सादियअणादियपरूवणा भण्णइ म उल हुगाणुक्कोसा चउव्विहा तिण्हमवि य अजहन्ना । णाइगधुवा य अधुवा वीसाए होयणुक्कोसा ॥ ५६ ॥ अनुभागोदीरणा 11-9811 Page #153 -------------------------------------------------------------------------- ________________ KHOROSDIOCODAYEART तेवीसाएँ अजहण्णा विय एयासि सेसगविगप्पा । सव्वविगप्पा सेसाण वावि अधुवा यसाईय ॥५७॥ (चू०)-'मउलहुगाणुक्कोसा चउविह'त्ति-मउयलहुयाणं अणुक्कोसा अणुभागउदीरणा सादियादि चउब्विहा । कहं ? भण्णइ-आहारसंजयस्स एतेसिं दोण्हं उक्कोसाणुभागउदीरणा, सा य सादियअधुवा । तं मोत्तुणं सेसा अणुक्कोसा अणुभागोदीरणा। सो चेव आहारसंजतोततो परिवडमाणो अणुक्कोसस्स सादिया अणुभागउदीरणा, तं ठाणमपत्तपुव्वस्स अणादिया। धुवाअधुवा पुव्वुत्ता। 'तिण्हमवि य अजहन्न'त्ति-मिच्छत्तगुरुकक्खडाणं अजहण्णा अणुभागुदीरणा सादियादि चउब्विहा । कहं ? भण्णइ-मिच्छत्तस्स से काले सम्मत्तं ससंजम पडिवजंतस्स जहणिया अणुभागउदीरणा । सा य सादिया अधुवा । तं मोत्तूणं सेसा अजहण्णा | अणुभागुदीरणा । सो चेव सम्मत्ताओ परिवडमाणो पुणो मिच्छत्तं उदीरेति तस्स अजहण्णा अणुभागउदीर णा सादिया, तं ठाणमपत्तपुव्वस्स अणादिया, धुवाधुवा पुवुत्ता। कक्खडगुरुगाणं जहण्णा अणुभागउदीरणा केवलिस्स समुग्धायातो णियत्तमाणस्स मंथे भवति । सा य सादिय अधुवा । मंथाउ परिवडमाणस्स अजहन्ना सातिया, तं ठाणमपत्तपुव्वस्स अणादिया, धुवाधुवापुवुत्ता। 'णाइय धुवा य अधुवा वीसाए होयणुक्कोस'त्ति-तेजइगसत्तगं, सुभवण्णेक्कारसगं मउयलहुयवज्जं, अगुरूलहुगं, थिरसुभणिमेणमिति, एतासिं वीसाए पगईणं अणुक्कसा अणुभागउदीरणा तिविहा-अणाइया धुव अधुवा । कहं ? भण्णइ-एयासिं | उक्कोसिया अणुभागउदीरणा सजोगिकेवलिस्स अंते, सा य साइ अधुवा । तं मोत्तूणं सेसा अणुक्कोसा SODGEORGOOG Page #154 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥७७॥ अणुभागोदीरणा, तीसे आदि णत्थि धुवउदीरणत्ताउ, धुवाधुवा पुत्र्वृत्ता । ' तेवीसाए अजहण्णा विय'त्ति । पंचणाणावरण चउदंसणावरण कक्खडगुरुवज्जं कुवण्णणवगं अथिर असुभं पंच अंतराइयमिति एयासिं तेवीसाए पगईणं अजहण्णा अणुभागुदीरणा अणाइयधुवाअधुवा । कहं ? भण्णइ - अपप्पणी उदीरणंते एतासिं जहण्णाणुभागउदीरणा होति । सा य सादिया अधुवा । तं मोत्तुणं सेसा अजहण्णाणुभाग| उदीरणा । तीसे आदि णत्थि धुवउदीरणत्ताउ, धुवाधुवा पुत्ता। 'एयासि सेसविगप्पा सव्वविगपासेसाण वा वि अधुवा य साईयत्ति । एयासिं ति-भणियाणं सेसविगप्पत्ति-अभणियविगप्पा, मउगलहुगवीसाए कम्माणं जहण्णाजहण्णउक्कोसा अणुभागउदीरणा सादिय अधुवा, कहं ? भण्णइ - एतासिं जहण्णाजहण्ण अणुभागउदीरणामिच्छाद्दिट्ठिम्मि लग्भतित्ति काउं सादियअधुवा, उक्कोसाणुभाग उदीरणाए कारणं भणियं । मिच्छत्तकक्खडगुरुगतेवीस ए य कम्मपगडीणं उक्कोसाणुक्कोसजहण्णा अणुभागउदीरणा सादिय अधुवा । कहं ? भण्णइ एयासि उक्कोसाणुक्कोसा अणुभागउदीरणा मिच्छादिट्ठिम्मि लम्भति, असुभकंमाणित्ति काउं, तम्हा सादियअधुवा । जहण्णाणुभाग उदीरणाए कारणं भणियं । 'सव्वगप्पा सेसाण वावित्ति - सव्वगप्पा इति उक्कोसाणुक्कोसजहण्णाजहण्णअणुभागउदीरणाविगप्पा, सेसाणंति दसुत्तरपगतिसयस्स सादियअधुवा एव, अधुवोदयत्ताउ ॥५६-५७॥ ( मलय ० ) - तदेवं कृता मूलप्रकृतिविषया साद्यनादिप्ररूपणा | सम्प्रत्युत्तरप्रकृतिविषयां तां चिकीर्षुराह - मृदुलघुस्पर्शयोरनुत्कृष्टा अनुभागो - दीरणा ॥७७॥ Page #155 -------------------------------------------------------------------------- ________________ ऽनुभागोदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्बुवाऽधुवा च । तथाहि-अनयोरुत्कृष्टानुभागोदीरगा आहारकशरीरस्थस्य संयतस्य | भवति । सा च सादिरधुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा । सापि चाहारकशरीरमुपसंहरतः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवे पूर्ववत् । तथा त्रयाणां मिथ्यात्वगुरुकर्कशानामजघन्यानुभागोदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्धवाऽध्रुवा च। तत्र सम्यक्त्वं संयमं च युगपत्प्रतिपत्तुकामस्य जन्तोमिथ्यात्वस्य जघन्यानुभागोदीरणा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या । सा च सम्यक्त्वात्प्रतिपततः सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत् । कर्कशगुरुस्पर्शयोजघन्यानुभागोदीरणा केवलिसमुद्घातान्निवर्तमानस्य षष्ठसमये भवति । सा च सादिरधुवा च, समयमात्रत्वात् । ततोऽन्या सर्वाप्यजघन्या । सापि केवलिसमुद्घातानिवर्तमानस्य सप्तमसमये भवन्ती सादिः ध्रुवाधुवे पूर्ववत् । तथा तैजससप्तकमृदुलघुवर्जशुभवर्गाघेकादशकागुरुलघुस्थिरशुभनिर्माणनाम्नां विंशतिप्रकृतीनामनुत्कृष्टानुभागोदीरणा त्रिधा । तद्यथा-अनादिर्बुवाऽध्रुवा च । तथाहि-एतासामुत्कृष्टानु| भागोदीरणा सयोगिकेवलिचरमसमये । ततोऽन्या सर्वाप्यनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे पूर्ववत् । तथा पञ्चविधज्ञानावरणचक्षुरचक्षुरवधिकेवलदर्शनावरणकृष्णनीलदुरभिगन्धतिक्तकदुरूक्षशीतास्थिराशुभपश्चविधान्तरायरूपाणां त्रयोविंशतिप्रकृतीनामजघन्यानुभागोदीरणा त्रिधा । तद्यथा-अनादिर्धवाऽधुवा च । तथाहि-एतासां वस्त्रोदीरणापर्यवसाने जघन्यानुभागोदीरणा। सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या। सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे पूर्ववत् । 'एयासि'इत्यादि । एतासां पूर्वोक्तानां प्रकृतीनां शेषविकल्पा-उक्तव्यतिरिक्ता विकल्पाः मृदुलघुविंशतीनां जघन्याजघन्योत्कृष्टाः, मिथ्यात्वगुरुकर्कशत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टजयन्याः सादयोऽधुवाश्च भवन्ति । तथाहि-मृदुलघुविंशतीनां जघन्याऽजघन्या चानुभागोदीरणा मिथ्यादृष्टौ पर्यापण लभ्यते । Page #156 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः अनुभागोदीरणा ॥७८॥ मूलप्रकृतेरनुभागोदीरणायाः साद्यादिभङ्गयन्त्रम् अजघन्यः जघन्यः उत्कृष्टः प्रकृतयः सादिः अधुवः अना० धु० सादिः | अधु०| सादिः | अधु० अना० ४०| सादिः | अधुधः (मूलप्रकृतिषु) भव्या सादेर शान०-दर्श-वि० परावृत्ति नाम भावा- अभ०१२मेगणस्थाने सादि- परावृत्ति परावृ० त्वात् त्वात् परावृ० त्वात् नामगोत्रयोः | परावृत्तित्वान्मि- परा० परावृत्तित्वाहात्तत्वा- परावृ० भव्याथ्याशि मिथ्या० भावा- अभ० न्मिथ्याशि नाम् त्वात् अप्रमत्तादि. साद्यवेदनीयस्य १०मबद्धस प्राप्ता " तः पतताम् र्वार्थसुरा-:, नाम णाम् मोहनीयस्य १२तः पतिताअभ-क्षपकानां सादिसपरावृत्ति परावृत्तिप्राप्ता। नाम् (१०मे) नाम् व्या नाम् तरं स्वात् त्वात् १३ मे सादि मिथ्या मयादनं परावृ० पराव० आयुषः अधुवत्वात् अधु० अध्रुवत्वात् अध्रु० अध्वत्वात् अधु० -अध्रुवत्वात् अधु० ॥७८॥ Page #157 -------------------------------------------------------------------------- ________________ | (उत्तरप्रकृतिषु) | परावृत्तित्वान्मि- परा मृदु-लघ्वोः ध्यादृशि मिथ्या० आहारक हस्थमुनी | सादि. नाम् त्वात् परावृत्तिस्वात् मि परावृत्तिध्याशि साद्य मिथ्यात्वस्य सम्यक्त्वतः पतितानाम् ला. ..आहारक न्मिथ्याशि देहोपसंह रतः सम्यम्सयमौ अभ-युगपत्प्रतिपि- सादि परावृत्तित्वात् मि थ्याशि मात्रत्वात्) समुद्घातस्य षष्ठे समये भज्यानां प्राप्ता-व्यानां त्सो (समय- त्वात् | त्वात् ना || | गुरु-कर्कशयोः | समुद्घातस्य मे समये " ति-सुवर्ण ९- परावृत्तित्वान्मिअगु०-स्थि०-शुभ- थ्याशि १३मान्ते व्या-स्वोदारणान्त स्वात् । थ्याशि DODGODSODE | | परावृ० परावृत्तित्वा- परावृ० मिथ्या भव्यानां निर्माणानां (२०) मिथ्याशि ज्ञा०५-द०४-वि०५ आदे- अभभव्या परावृत्ति परावृ० कुवर्ण०७ अस्थिरा |त्वात् मिनाम् मिथ्या० | शुभानाम् (२३) वात् नाम् ११०उक्तशेषाणाम् अधुवोदीरण- अधुवो | अधुवोदीरण- अधुवो- अध्रुवोदी- अधुवो। त्वात् । दी. त्वात् दी० | रणत्वात् दी० ... "समयाधिकावलिकाशेषे” इति संशासूचकम् स्वादोरणान्ते सादि विच्छे दत्त्वात् परावृत्ति परावृ० त्वात् मि मिथ्या० थ्याशि अधुवोदी- अधुवोरणत्वात् दी० | Page #158 -------------------------------------------------------------------------- ________________ दीरणा कर्मप्रकृतिः ॥७९॥ ततो द्वे अपि साद्यध्रुवे । उत्कृष्टा च प्रागेव भाविता । तथा कर्कशगुरुमिथ्यात्वत्रयोविंशतीनामुत्कृष्टानुत्कृष्टा चानुभागोदीरणा मिथ्या-2 दृष्टौ पर्यायेण लभ्यते, अशुभप्रकृतित्वात् । ततो द्वे अपि साद्यध्रुवे । जघन्या च प्रागेव भाविता । शेपाणामुक्तव्यतिरिक्तानां प्रकृतीनां | दशोत्तरशतसंख्यानां सर्वे विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः सादयोऽध्रुवाश्चावगन्तव्याः । सा च साद्यध्रुवताऽध्रुवोदीरणत्वादवसेया ॥५६-५७॥ | (उ०)--तदेवं कृता मूलप्रकृतिविषिया साद्यादिप्ररूपगा, अथोत्तरप्रकृतिविषयां तामाह-मृदुलघुस्पर्शयोरनुत्कृष्टानुभागोदीरणा चतुविधा-सादिरनादिर्बुवाऽध्रुवा चेति । अनयोर्युत्कृष्टानुभागोदीरणाऽऽहारकशरीरस्थस्य मुनेर्भवति, सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सापि चाहारकशरीरमुपसंहरतः सादिः, तत्स्थानमप्राप्तास्यानादिः, ध्रुवाध्रुवे प्राग्वत् । तथा त्रयाणां मिथ्यात्वगुरुकर्कशानामजघन्यानुभागोदीरणाऽपि चतुर्विधा सादिरनादिर्घवाऽधुवा चेति । तत्र सम्यक्त्वसंयमौ युगत्प्रतिपित्सोमिथ्यात्वस्य जघन्यानुभागोदीरणा, सा च साद्यधुवा समयमात्रत्वात् , ततोऽन्या सर्वाऽप्यजघन्या, सा च सम्यक्त्वात्प्रतिपततः सादिः, तत्स्थानमप्राप्तस्या| नादिः, ध्रुवाधुवे प्राग्वत् । कर्कशगुरुस्पर्शयोर्जघन्यानुभागोदीरणा केवलिसमुद्घातानिवर्तमानस्य षष्ठसमये भवति, सा चैकसामयिकी ति साद्यध्रुवा । ततोऽन्या सर्वाप्यजघन्या । साऽपि केवलिसमुद्घातान्निवर्तमानस्य सप्तमे समये भवन्ती सादिः, तत्स्थानमप्राप्तस्या| नादिः, ध्रुवाध्रुवे प्राग्वत् । तथा तेजससप्तकमृदुलघुवर्जशुभवर्णाघेकादशकागुरुलघुस्थिरशुभनिर्माणलक्षणानां विंशतिप्रकृतीनामनुत्कृष्टानुभागोदीरणाऽनादिधुवाऽध्रुवा चेति त्रिविधा । यत एतासामुत्कृष्टानुभागोदीरणा सयोगिकेवलिचरमसमये, ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चानादिर्धवोदीरणत्वात् , ध्रुवाधुवे प्राग्वदिति । तथा त्रयोविंशतिप्रकृतीनां ज्ञानावरणपञ्चकदर्शनावरणचतुष्ककृष्णनीलदुरभिगन्ध AGRORISODE ॥७९॥ Page #159 -------------------------------------------------------------------------- ________________ Draksh तिक्तकटुरूक्षशी तास्थिराशुभान्तरा यपञ्च करू पागा मंजघन्यानु भागोदीरणाऽप्यनादिध्रुवा ध्रुवभेदेन त्रिधा । यत आसां स्वस्वोदीरणान्ते जघन्यानुभागोदीरणा, सा च साद्यध्रुवा, ततोऽन्या सर्वाप्यजघन्या, सा चानादिधुवोदीरणत्वात्, ध्रुवाधुवे प्राग्वत् । एतासामुक्तप्रक्रतीनां शेषविकल्पामृदुलघुविंशतीनां जघन्या जघन्योत्कृष्टा मिथ्यात्वगुरुकर्कशत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टजघन्याः सादयोऽध्रुवाच भवन्ति । तथाहि - मृदुलघुविंशतीनां जघन्याजघन्ये अनुभागोदीरणे, कर्कशगुरुमिध्यात्वत्रयोविंशतीनां चोत्कृष्टानुत्कृष्टे मिध्यादृष्ट पर्यायेण प्राप्यमाणत्वात्साद्यध्रुवे । उत्कृष्टा जघन्या च क्रमादुभयविषया प्रागेव भाविता । शेषाणामुक्तव्यतिरिक्तानां दशोत्तरशतसंख्यानां सर्वेऽपि विकल्पा उत्कृष्टानुत्कृष्टजघन्याजधन्यरूपा अध्रुवोदयत्वादेव साद्यध्रुवाः ||५६-५७|| भणिया सादिणादिपरूवणा, इयाणि उदीरणासामित्तं भण्णइ । सा दुविहा- उक्कोसिया, जहण्णिया य । तत्थ पुवं तावुक्कोसउदीरणासामित्तं भण्ण दाणाइअचक्खूणं जिट्ठा आइम्मि हीणलद्धिस्स । सुहुमस्स चक्खुणो पुण तेइंदिय सव्वजते ॥ ५८॥ (०) - 'दाणादि 'त्ति | पंचण्डं अंतराइयाणं अचक्खुदंसणस्स य जेट्ठत्ति-उक्कस्सा अणुभागउदीरणा 'हीणलद्धिस्स सुहुमस्स त्ति - दाणाइलद्धिओ अचक्खुदंसणविण्णाणलद्धी य जस्स अच्चतहीणा तस्स सुहुमस्स 'आइम्मित्ति - पढमसमए वहमाणस्स एतेसिं छण्हं कम्माणं उक्कोसिया अणुभागउदीरणा भवइ । 'चक्खुणी पुण तेइंदियसव्वपज्जत्ते' - चक्खुदंसणावरणस्स उक्कोसिया अणुभागउदीरणा तेइंदियस्स सव्वाहिं पज्जत्तीहिं पज्जतस्स पज्जत्तिचरिमसमए होइ, जं लग्भमाणं न लब्भति तं वड्डेणं दोसेणं भवतित्ति काउं ॥ ५८॥ Page #160 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः 116011 Kaarak (मलय ० ) - कृता साधनादिप्ररूपणा । सम्पति स्वामित्वमभिधातव्यम् । तच्च द्विधा - उत्कृष्टोदीरणाविषयं, अघन्योदीरणाविषयं च । तत्र प्रथमत उत्कृष्टोदीरणाविषयं स्वामित्वमाह - 'दाणाई'ति । सूक्ष्मस्य - सूक्ष्मैकेन्द्रियस्य हीनलब्धिकस्य सर्वस्तो कदानाद्यचक्षुर्दर्शनविज्ञानलब्धियुक्तस्यादौ प्रथमसमये वर्तमानस्य पञ्चविधान्तरायाचक्षुदर्शनावरणरूपाणां षण्णां प्रकृतीनामुत्कृष्टानुभागोदीरणा भवति । तथा त्रीन्द्रियस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य पर्याप्ति वरमसमये चक्षुर्दर्शनावरणस्योत्कृष्टानुभागोदीरणा ||२८|| ( उ० ) - कृता साद्यनादिप्ररूपणा, अथ स्वामित्वं वक्तव्यं तच्च द्विधा - उत्कृष्टोदीरणाविषयं जघन्योदीरणाविषयं च । तत्राद्यस्वामित्वमाह-सूक्ष्मस्य सूक्ष्मैकेन्द्रियस्य हीनलब्धिकस्य सर्वस्तोकदानाद्यचक्षुर्दर्शनविज्ञानलब्धियुक्तस्यादौ प्रथमसमये वर्त्तमानस्यान्त| रायपञ्चकाचक्षुर्दर्शनावरणरूपाणां षण्णां प्रकृतीनामुत्कृष्टानुभागोदीरणा भवति । चक्षुर्दर्शनावरणस्य पुनस्त्रीन्द्रियस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य पर्याप्तिचरमसमये उत्कृष्टानुभागोदीरणा, दानान्तरायादिकृतलब्ध्यपकर्षस्य चक्षुर्दर्शनावरणकृतलब्धिप्रतिबन्धस्य च परमकाष्ठायाः प्रतिनियतसमय एव संभवात्तदुपादानम् ॥५८॥ निद्दा पंचगस्स य मज्झिमपरिणामसंकिलिट्ठस्स । अपुमादिअसायाणं निरए जेाठिइसमते ॥५९॥ (०) — णिद्दाइपणगाणं मज्झिमपरिणामस्स - तप्पाउगसंकिलिट्ठस्स सम्बाहि पज्जत्तीहिं पञ्जत्तस्स उक्कोसिया अणुभागउदीरणा भवति । अचंतविसुद्धसंकिलिडंमि उदयो णत्थित्ति काउं मज्झिमपरिणामगहणं । 'अपुमाइ असाताणं' ति - णपुंसकवेय अरइसोयभयदुर्गच्छाणं असांतस्स य नेरहओ उक्कोसद्वितीओ सव्वाहिं पज्जत्तीहिं पत्तो सव्वसंकिलिट्ठो उक्कोसाणुभागउदीरगो । 'समत्तोत्ति-पज्जत्तगो ॥५९॥ अनुभागोदीरणा ॥८०॥ Page #161 -------------------------------------------------------------------------- ________________ DIEODISACROSONESH __ (मलय०)--'निदाइति । मध्यमपरिणामस्य तत्यायोग्यसंक्लेशयुक्तस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य निद्रापञ्चकस्योत्कृष्टानुभागोदीरणा, अत्यन्तविशुद्धस्यात्यन्तसंक्लिष्टस्य वा निद्रापश्चकस्योदय एव न भवतीति कृत्वा मध्यमपरिणामग्रहणम् । तथाऽपुमादीनां-| नपुंसकवेदादीनां नपुंसकवेदारतिशोकभयजुगुप्सानामसातस्य चोत्कृष्टानुभागोदीरणास्वामी नैरयिको ज्येष्ठस्थितिकः-उत्कृष्टस्थितिका समाप्तः-सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वसंक्लिष्टो वेदितव्यः ॥५९॥ __(उ०)-मध्यमपरिणामस्य तत्प्रायोग्यसंक्लेशवतः सर्वपर्याप्तिपर्याप्तस्य निद्रापश्चकस्योत्कृष्टानुभागोदीरणा, अतिविशुद्धस्यातिसंक्लिष्टस्य वा निद्रापश्चकस्योदय एव न भवतीति कृत्वा मध्यमपरिगामग्रहणम् । तथाऽपुमादीनां-नपुंसकवेदादीनां नपुंसकवेदारतिशोकभयजुगुप्सानामसातस्य चोत्कृष्टानुभागोदीरणास्वामी नैरयिको ज्येष्ठस्थितिकः-उत्कृष्टायुष्कः समाप्तः-सर्वपर्याप्तिपर्याप्तः सर्वसंक्लिष्टो 2) ज्ञातव्यः ॥५९॥ पंचिंदियतसबायरपजत्तगसायसुस्सरगईणं । वेउव्वुस्सासाणं देवो जेट्ठिइसमत्तो ॥६॥ (चू०)-पंचिंदियजातितसवादरपज्जत्तगसायसुस्सरदेवगतिवेउब्वियसत्तगउस्सासणामाणं देवो तेत्तीससागरोवमठितिगो सव्वाहिं पजत्तीहिं पज्जत्तो सव्वविसुद्धो एतेसिं पण्णरसण्हं कम्माणं उक्कोसाणुभागउदीरगो। (मलय०)-'पंचिंदिय'त्ति । देवो ज्येष्ठस्थितिकः-उत्कृष्टस्थितिकस्त्रयस्त्रिंशत्सागरोपमस्थितिकः समाप्तः-सर्वाभिः पर्याप्तिभिः | पर्याप्तः सर्वविशुद्धः पञ्चेन्द्रियजातित्रसबादरपर्याप्तसातवेदनीयसुस्वरदेवगतिक्रियसप्तकोच्छ्वासरूपाणां पञ्चदशप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी ॥६॥ Page #162 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥८१॥ DOदददददECOM (उ०)-देवो ज्येष्ठस्थितिकत्रयस्त्रिंशत्मागरोपमायुः समाप्त:-सर्वपर्याप्तिभिः पर्याप्तः सर्वविशुद्धः पश्चन्द्रियजातित्रसबादरपर्याससातवेदनीयसुस्वरदेवगतिवक्रियसप्तकोवासरूपाणां पञ्चदशप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी ॥३०॥ अनुभागोसम्मत्तमीसगाणं से काले गहिहित्ति मिच्छत्तं । हासरहणं सहस्सारगस्स पजत्तदेवस्स ॥६॥ दीरणा (चू०)-सम्मत्तमीसगाणं से काले गहिहित्ती-वीतियसमए मिच्छत्तं जाहितित्ति सव्वसंकिलिट्ठो तंमि समए | उक्कोसाणुभागउदीरगो। 'हासरतीणं सहस्सारगस्स पजत्तदेवस्स-हासरतीणं सहस्सारगो देवो सव्वाहिं पज्जत्तीहिं पज्जत्तो उक्कोसाणुभागउदीरगो॥११॥ (मलय०)–'सम्मत्त'ति । योऽनन्तरे समये मिथ्यात्वं गृहीष्यति तस्य सर्वसंक्लिष्टस्य सम्यक्त्वसम्यग्मिथ्यात्वयोर्यथासंभवमुदये सत्युत्कृष्टानुभागोदीग्णा। तथा सहस्रारदेवस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य हास्यरत्योरुत्कृष्टानुभागोदीरणा ॥६॥ ___ (उ०)--'से काले' त्ति-अनन्तरसमये यो मिथ्यात्वं ग्रहीष्यति तस्य सर्वसंक्लिष्टस्य सम्यक्त्वसम्पअिध्यात्वयोर्यथासंभवमुदये सत्युत्कृष्टानुभागोदीरणा । तथा सहस्रारदेवस्य सर्वाभिः पर्याप्तिभिः पर्याप्तस्य हास्यरत्योरुत्कृष्टानुभागोदीरणा ॥६१।। गइहुंडुवघायाणि?खगइनीयाण दुहचउक्कस्स । निरउक्कस्स समत्ते असमत्ताए नरस्सन्ते ॥१२॥ (चू०)–णिरयगतिहुण्डसंठाणउवघायअपसत्यविहायगतिणीयागोय, 'दुहगचउक्कस्स'त्ति-दुभगदूस्सरअणा-6 ॥८१॥ एजअजसाणं, 'निरउक्कस्स समत्तोत्ति-णेरइओ उक्कोसठितीए वट्टमाणो सव्वाहिं पजत्तिहिं पजत्ततो सब्ब FAC%DDODCARECR Page #163 -------------------------------------------------------------------------- ________________ 31 (मलय नोचैर्गोत्राणा पर्याप्तकनाम्ना" संकिलिट्ठो एतेसिं णवण्हं कम्माणं उक्कोसाणुभागउदीरतो। 'असमत्ताए णरस्संते'सि-अपजत्तगणामाए मणुस्सो अपजत्तगो चरिमसमए वहमाणो सब्वसंकिलिट्ठो उक्कोसाणुभागुदीरतो, सविणपंचिंदियतिरियअपज्जत्तगातो मणुस्सो संकिलिट्ठयरो लब्भतित्ति काउं ॥६२॥ । (मलय०)–'गई'त्ति । नैरयिक उत्कृष्टस्थितौ वर्तमानः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वोत्कृष्टसंक्लेशयुक्तो नरकगतिहुंडसंस्थानो. पघाताप्रशस्तविहायोगतिनीचैगोत्राणां 'दुहचउक्कस्स'त्ति-दुर्भगचतुष्कस्य-दुर्भगदुःस्वरानादेयायशःकीर्तिरूपस्य सर्वसंख्यया नवानां प्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी । तथाऽपर्याप्तकनाम्नो मनुष्योऽपर्याप्तचरमसमये वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी। | संज्ञितिर्यपश्चेन्द्रियादपर्याप्तान्मनुष्योऽपर्याप्तोऽतिसंक्लिष्टतर इति मनुष्यग्रहणम् ॥६॥ __(उ०)-नैरयिक उत्कृष्टस्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वोत्कृष्टसंक्लेशयुक्तो नरकगतिहुण्डसंस्थानोपघाताप्रशस्तविहायोगति नीचैर्गोत्राणां 'दुहचउक्कस्स'त्ति-दुर्भगचतुष्कस्य-दुर्भगदुःखरानादेयायश कीर्तिरूपस्य सर्वसंख्यया नवानां प्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी । तथाऽपर्याप्तकनाम्नो मनुष्योऽपर्याप्तचरमसमये वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी । अपर्याप्तकसंज्ञितिर्यपश्चेन्द्रियादपर्याप्तमनुष्योतिसंक्लिष्ट इति मनुष्यग्रहणम् ॥६२॥ कक्खडगुरुसंघयणाथीपुमसंठाणतिरियनामाणं । पंचिदिओ तिरिक्खो अट्टमवासढवासाओ ॥६३॥ (चू०)-कक्खडं गुरुगं आदिवजा पंचसंघयणा इत्थिवेय पुरिसवेय आदिअंतवजा चत्तारि संठाणा तिरियगतिए य एतेसिं चोदसण्हं कम्माणं सण्णिपंचिंदियतिरिक्खो अट्ठवरिसाउ अट्टमे वरिसे वहमाणो सव्यसंकि Page #164 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥८२॥ SDECG अनुभागोदीरणा लिट्ठो उक्कोसाणुभागउदीरगो॥३३॥ (मलय०)--'कक्खड' त्ति-कर्कशगुरुस्पर्शयोरादिवर्जानां च पश्चानां संहननानां स्त्रीपुरुषवेदयोराद्यन्तवर्जानां चतुर्णा संस्थानानां | तिर्यग्गतेश्च सर्वसंख्यया चतुर्दशप्रकृतीनां तिर्यक्संज्ञिपञ्चेन्द्रियोऽष्टवर्षायुरष्टमे वर्षे वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी ॥६॥ __ (उ०)-कर्कशगुरुस्पर्शयोः संहननानामादिवर्जानां पञ्चानां स्त्रीपुरुषवेदयोः संस्थानानामाद्यन्तवर्जानां चतुर्णा तिर्यङ्नाम्नश्च तिर्यग्गतेः सर्वसंख्यया चतुर्दशप्रकृतीनां तिर्यसंज्ञिपञ्चेन्द्रियोऽष्टवर्षायुरष्टमे वर्षे वर्तमानः सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरणास्वामी ॥६३॥ मणुओरालियवज्जरिसहाण मणुओ तिपल्लपज्जत्तो। नियगठिई उक्कोसो पजत्तो आउगाणंपि॥६४॥ (चू०)-'मणूओरालिंयवज रिसभाण मणूओतिपल्लपज्जत्तोत्ति । मणुयगतिओरालियसत्तगवज रिसभनारायसंघयणस्स य एतेसिं णवण्हं कम्माणं 'मणुओ तिपलिउवमठितीउ सव्वाहिं पजत्तीहिं पज्जत्तगो सव्वविसुद्धो उकोसाणुभागुदीरगो। 'णियगठिती उक्कस्सो पज्जत्तो आउगाणंपित्ति-अप्पप्पणो उक्कोसे ठितीए वट्टमाणो सव्वा| हिं पजत्तीहिं पज्जत्तो तिण्हं आउगाणं सव्वविसुद्धोणिरयाउगस्स सव्वसंकिलिट्ठो उक्कोसाणुभागउदीरगो॥६॥ (मलय०)-'मणु'त्ति-मनुष्यः पल्योपमत्रयायुःस्थितिकः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्धो मनुष्यगत्यौदारिकसप्तकवन|र्षभनाराचसंहननरूपाणां नवानां प्रकृतीनामुत्कृष्टानुभागोदीरगास्वामी । तथा सर्वोत्कृष्टस्वस्वस्थितौ वर्तमानः सर्वाभिः पर्याप्तिभिः | पर्याप्तखयागामायुषां सर्वविशुद्धो, नारकायुषस्तु सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरको भवति ॥६॥ ___ (उ०)-मनुष्यस्विपल्यः पल्योपमत्रयप्रमाणायुष्का पर्याप्तः सर्वाभिः पर्याप्तिभिः सर्वविशुद्धो मनुष्यगत्यौदारिकसप्तकवज्रर्षभनाराच SPASPASODcadiassa G ॥८२॥ EDils Page #165 -------------------------------------------------------------------------- ________________ * *DIOASCG ECDORE संहननानां सर्वसंख्यया नवप्रकृतीनामुत्कृष्टानुभागोदीरणास्वामी । तथा सर्वोत्कृष्टनिजस्थितौ वर्तमानः पर्याप्तः सर्वपर्याप्तिभिः सर्ववि| शुद्धस्त्रयाणामायुषां, नरकायुषस्तु सर्वसंक्लिष्ट उत्कृष्टानुभागोदीरको भवति ॥६॥ हस्सट्रिइ पज्जत्ता तन्नामा विगलजाइसुहमाणं । थावरनिगोयएगिदियाणमवि बायरो नवरि ॥६५॥ (चू०)-'हस्सठिई पजत्ता तन्नामा विगलजातिसुहमाणं'ति-जहन्नठितीका पज्जत्तगा 'तं नाम'त्ति विगलिंदिया सुहमा य तस्स तस्स नामस्स उक्कोसउदीरगा । किं भणियं होइ ? भन्नइ-विगला सुहमा य जहन्नठितीते | वट्टमाणा सव्वाहिं पजत्तीहिं पज्जत्तगा सव्वसंकिलिट्ठा बेतिदिय-तेइंदिय-चउरिंदियनामाणं सुहमस्स य उकोसंर अणुभागुदीरणं करेंति, हस्सठितीते वट्टमाणो संकिलिट्ठोलब्भतित्ति काउं। 'थावरनिगोयएगिदियाणमवि बायरा नवरि-थावरनामाते 'निगोय'त्ति साहारणनामाए एगेंदियजातिनामाते य जहन्नठितिए वट्टमाणो बायरो पज्जत्तो सव्वसंकिलिट्ठो थावरनामाते थावरो, सहारणनामाए साहारणो, एगिंदियनामाए एगिदिओ, उक्कोसाणुभागउदीरगो भवति । बायरग्गहणं संकिलेसो महंतोत्ति काउं॥६५॥ । (मलय०) 'हस्सद्विइत्ति--हस्वस्थितिकाः पर्याप्तकास्तनामानो द्वीन्द्रियादिजातिसूक्ष्मकर्मानुसारिनामानो विकलेन्द्रियजातीनां सूक्ष्मनाम्नश्चोत्कृष्टानुभागोदीरणास्वामिनः । एतदुक्तं भवति-द्वित्रिचतुरिन्द्रयाः सूक्ष्माश्च सर्वजघन्यस्थितौ वर्तमानाः सर्वपर्याप्तिभिः पर्याप्ताः सर्वसंक्लिष्टा यथासंख्यं द्वित्रिचतुरिन्द्रियजातिनाम्नां सूक्ष्मनाम्नश्चोत्कृष्टानुभागोदीरणास्वामिनः । हस्वस्थितौ वर्तमानाः सर्वसंक्लिष्टा भवन्तीति कृत्वा तदुपादानम् । तथा स्थावरसाधारणकेन्द्रियजातिनाम्नां जघन्यस्थितौ वर्तमानो बादरैकेन्द्रियः सर्वपर्याप्तिभिः पर्याप्तः सर्व we Page #166 -------------------------------------------------------------------------- ________________ C | संक्लिष्टः स्थावरनाम्नः स्थावरः, साधारगनाम्नः साधारणः, एकेन्द्रियजातेविपि उत्कृरानुभागोदीरणास्वामिनौ भवतः, बादरस्य महान् कर्मप्रकृतिः। संक्लेशो भवतीति कृत्वा तदुपादानम् ॥६५॥ अनुभागो(उ०)-दूस्वस्थितिकाः पर्याप्ताः खनामानो द्वीन्द्रियादिजातिपूक्ष्मनामकर्मपर्याप्तनिष्पन्न नामानो विकलेन्द्रियजातीनां सूक्ष्मनाम्न दीरणा ॥८३॥ |श्वोत्कृष्टानुभागोदीरकाः। द्वित्रिचतुरिन्द्रियाः सर्वजघन्यस्थितिकाः सर्वपर्याप्तिपर्याप्ताः सर्वसंक्लिटा द्वित्रिचतुरिन्द्रियजातिनाम्नां सूक्ष्माश्च | तादृशाः सूक्ष्मनाम्न उत्कृष्टानुभागोदीरका इति संमुखोऽर्थः । इस्वस्थितौ वर्तमानाः सर्वसंक्लिष्टा भवन्तीति कृत्वा तदुपादानम् । तथा स्थावरसाधारणकेन्द्रियजातिनाम्नां जघन्यस्थितौ वर्तमानो बादर एकेन्द्रियः सर्वपर्याप्तिपर्याप्तः सर्वसंक्लिष्टस्तत्र स्थावरनाम्नः स्थावरः साधारणनाम्नः साधारण एकेन्द्रियजातेवप्युत्कृष्टानुभागोदीरणास्वामिनौ भवतः, बादरस्य महान् संक्लेशो भवतीति इह बादरोपादानम्॥५ आहारतणू पज्जत्तगो य चउरंसमउयलहुगाणं । पत्तेयखगइपरघायाहारतणूण य विसुद्धो ॥६६॥ (चू०)-'आहारतणू पज्जत्तग[स्स]'त्ति-आहारसंजतो आहारसरीरं उप्पाएतो सव्वाहिं पजत्तीहिं पज्जत्तगो | तस्स] 'चउरंसमउगलहुगाणं पत्तेगखगतिपराघायाहारतणूण य विसुद्धोत्ति-पढमसंठाणमउगलहुगपत्तेय सरीरपसत्थविहायगतिपराघायआहारसत्तगस्स य तेरसण्हं कंमाणं आहारसंजओ पजत्तो सव्वविसुद्धो उक्कोसाणुभागउदीरगो ॥६६॥ (मलय०)--'आहारतणु'त्ति-समचतुरस्रसंस्थानमृदुलघुस्पर्शप्रत्येकप्रशस्तविहायोगतिपराघाताहारकसप्तकरूपागां त्रयोदशप्रकृतीना ॥८३॥ माहारकशरीरी संयतः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्ध उत्कृष्टानुभागोदीरणास्वामी ॥६६॥ REEDSIKCARRORISISE Page #167 -------------------------------------------------------------------------- ________________ HOTOSDOGGYDROOM (उ०)-समचतुरस्रसंस्थानमृदुलघुस्पर्शप्रत्येकप्रशस्तविहायोगतिपराघाताहारकसप्तकानां सर्वसंख्यया त्रयोदशप्रकृतीनामाहारकशरीरी संयतः पर्याप्तः सर्वपर्याप्तिभिः सर्वविशुद्ध उत्कृष्टानुभागोदीरणास्वामी ॥६६॥ | उत्तरवेउविजई उज्जोवस्सायवस्स खरपुढवी । नियगगईणं भणिया तइए समए णुपुवीणं ॥६७॥ (चू०)-'उत्तरवेउव्विजई उज्जोवस्सत्ति-उत्तरवेउब्विए वट्टमाणो साहू सव्वाहिं पजत्तीहिं पजत्तो सव्वविसुद्धो उज्जोवनामाए उक्कोसाणुभागुदीरगो । 'आयवस्स खरपुढवित्ति-खरबायरपुढविकातितो उकोसठितिए वट्टमाणो सव्वाहिं पज्जत्तीहिं पज्जत्तो सव्वविसुद्धो आतवनामाए उकोसाणुभागुदीरतो। 'निययगतीणं भणिया ततिते समतेऽणुपुवीणं'ति-अप्पप्पणो गतीणं ततिअसमते वट्टमाणो अणुपुवीगं दोण्हं विसुद्धो, निरयतिरियाणुपुवीणं संकिलिट्ठो उक्कोसाणुभागुदीरतो भवति ॥६७॥ (मलय०)-'उत्तरत्ति-उत्तरवैक्रिये वर्तमानो यतिः सर्वाभिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्ध उद्योतनाम्न उत्कृष्टानुभागोदीरणास्वामी। तथा खरपृथ्वीकायिको-चादरपृथ्वीकायिक उत्कृष्टायां स्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध आतपनाम्न उत्कृष्टानुभागोदीरणास्वामी । तथा मनुष्यदेवानुपूर्योर्विशुद्धा नरकतिर्यगानुपूर्योः संक्लिष्टा निजकगतीनां तृतीये समये वर्तमाना उत्कृष्टानुभागोदीरका भवन्ति ॥६७॥ (उ०)-उत्तरवैक्रिये वर्तमानो यतिः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध उद्योतनाम्न उत्कृष्टानुभागोदीरगास्वामी । तथा खरपृथ्वीकायिक | उत्कृष्टायां स्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध आतपनाम्न उत्कृष्टानुभागोदीरणास्वामी । तथा नरसुरानुपूर्योर्विशुद्धा Page #168 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥८४॥ Bak निरयतिर्यगानुपूर्व्याः संक्लिष्टा निजकगतीनां तृतीये समये वर्तमाना उत्कृष्टानुभागोदीरणास्वामिनः ॥६७॥ जोगते साणं सुभाणमियरासि चउसु वि गईसु । पज्जतुक्कडमिच्छस्सोहीणमणोहिलद्धिस्स ॥६८॥ (०) - 'जोगते से साणं सुभाणं'ति । सजोगिकेवलिस्स अंते सब्वोवहणाए वहमाणस्सं 'सेसाणं 'ति भणिय| सेसाणं सुभपगतीणं, कयरासिं ? भन्नइ-तेजतिगसत्तगं, सुभवन्नेक्कारसगं मउयलहुयहीणं, अगुरुलहुगं, थिरसुभसुभगं, आएज्जं, जसं, निमिणं, उच्चागोयं, तित्थकर नामाणं, एयासिं पणुवीसाणं पगतीणं उक्कोसाणुभाग उदीरणा लब्भति । 'इयरासिं चउसु वि गतीसु पज तु कडभिच्छस्स' त्ति । इयरासिं अपसत्यपगतीणं चउगतिगो मिच्छादिट्ठी सव्वाहिं पज्जत्तीहिं पजत्तो ओहिनाणवजाणं चउन्हं नाणावरणाणं केवलदंसणावरण भिच्छत्त सोलस कसाय कुवन्ननवगं कक्खडगरुगहीणं अधिर असुभाणं च एयासिं एक्कतीसाए पगईणं उक्कोससंकिलिट्टो उक्कोसं अणुभागं उदीरेइ । 'ओहीणमणोहिल द्विस्स' त्ति-ओहिणाणओहिदंसणावरणाणं सो चेव चउरगतितो मिच्छादिट्ठी ओहिलद्धिरहिउ उक्कोसं अणुभागं उदीरेइ । जस्स ओहिलद्धी अस्थि तस्स अणुभागो विज्जइ, विजमाणो न उक्कोसो लग्भइत्ति काउं तेण ओहिरहियग्गहणं कर्त ॥ ६८ ॥ | ( मलय ० ) - ' जो गंते 'त्ति - योगिनः सयोगिकेवलिनोऽन्ते सर्वापवर्तनरूपे वर्तमानस्य 'शेषाणां' उक्तव्यतिरिक्तानां शुभप्रकृतीनां तैजससप्तकमृदुलघुवर्जशुभवर्णाद्येकादश का गुरुलघु स्थिरशुभसुभगादेययशः कीर्तिनिर्माणोच्चै गोत्र तीर्थकानाम्रां पञ्चविंशतिसंख्यानामुत्कृष्टानुभागोदीरणा भवति । इतरासां चाशुभप्रकृतीनां मतिश्रुतमनःपर्यायज्ञानकेवलज्ञानावरण केवलदर्शनावरणमिध्यात्वषोडशकपाय कर्कशगु asa अनुभागोदीरणा ॥८४॥ Page #169 -------------------------------------------------------------------------- ________________ स्वामिनः &:DOORDARODARA उत्कृष्टानुभागोदीरणा स्वामिनः प्रकृतयः प्रकृतयः स्वामिनः विघ्नपञ्चकाभचक्षुषाम् सर्याल्पदानादिलब्धिकाःसूक्ष्माःप्रथमसमये ३ आयुषाम् पर्याप्ताः स्वदीर्घस्थितिकाः सर्वविशुद्धाः चक्षुषः पर्याप्त्यन्त्यसमये पर्याप्तत्रीन्द्रियाः तदुदयवन्तः निद्रापञ्चकस्य मध्यमपरिणामपर्याप्ताः नारकायुषः पर्यादीस्थितिका अतिसंक्लिष्टनारकाः नपुं०-अरति-शोक-भय- सर्वसंक्लिष्टदीर्घायुःपर्याप्तनारकाः विकल ३-सूक्ष्माणाम् अल्पस्थितिकसंक्लिष्टपर्याप्ताःतदुदयवन्तः कुत्सा अमातानाम् (६) स्था०-साधा-पके०-नाम् अल्पस्थितिकपर्याप्तबादरैकेन्द्रियाः सर्वसं. पंच-सादि३ सात सुस्वर सर्वविशुद्धदीर्घायुःपर्याप्तदेवाः समच०-मृ०-लघु०-प्रत्ये० पर्याप्तविशुद्धाहारकदेहिनः देवग.वै.७-उच्छ्वासानां१५ सुखग-परा०-आहा०-७ सम्यक्त्व-मिश्रयोः सर्वसंक्लिष्टाः मिथ्यात्वोन्मुखाः कानाम् (१३) हास्य-रत्योः पर्याप्तसहस्रारसुराः उद्योतस्य उत्तरक्रिया:पर्याप्ताःसंयता विशद्धाः नरकग हुंडक-उपघात-कु- सर्वसंक्लिष्टदीर्घायुःपर्याप्तनारकाः आतपस्य सर्वविशुद्धपर्या दीर्घायुः खरपृथ्वीकायाः खग-नीचैः-दुर्भगादि नरानुपूर्वीसुरानुपूयोः गत्यन्तराले तृतीयसमये विशुद्धाःस्वोदयवन्तः | चतुष्कानाम् (९) नरकानुपूर्वीतिगानुपूर्योः र संक्लिष्टाः ... " अपर्याप्तस्य सर्वसंक्लिटा अपर्याप्तनराः ते०७-सुणादि९-अगु०- सयोगिकेवलिनः (स्वसर्वापवर्तने) कर्क-गुरु-कुसंह०५- अष्टमे वर्षे वर्तमाना अष्टवर्षायःसर्वसं-|स्थिर-शुभ सुभग-आदेयस्त्री-पु०-मध्यसंस्था० क्लिष्टतिर्यक्संक्षिपंचेन्द्रियाः यशः-निर्माण-उच्चैः४-तिर्यग्गतीनाम् (१४) जिननाम्नाम् (२५) नृगति-औदा०७-वज्रर्ष सर्वविशुद्धदीर्घायुः[३पल्यायुःपर्या नराः | अवधिद्विकस्य । अनवधिलब्धिकाः मानाम् (९) | ३१ उक्तशेषाणाम् सर्वसंक्लिष्टाःपर्याप्ताःचातुर्गतिकाःमिथ्यादशः HDGOSSINGERODE Page #170 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥८५॥ अनुभागोदीरणा | रुवर्जशेषकुवर्णादिसप्तकास्थिराशुभरूपाणामेकत्रिंशत्प्रकृतीनां चतसृष्वपि गतिषु मिथ्यादृष्टेः सर्वपर्याप्तिपर्याप्तस्योत्कृष्टे संक्लेशे वर्तमानस्योत्कृष्टानुभागोदीरणा भवति। तथाऽवधिज्ञानावरणावधिदर्शनावरणयोस्तस्यैव चतुर्गतिकस्य मिथ्यादृष्टेः 'अनवधिलब्धिकस्य'-अवधिलब्धिरहितस्योत्कृष्टानुभागोदीरणा भवति । अवधिलब्धियुक्तस्य हि प्रभूतोऽनुभागः क्षयं याति, तत उत्कृष्टो न लभ्यत इत्यनवधिलब्धिकस्येत्युक्तम् ॥६८॥ ___(उ०) योगिनः-सयोगिकेवलिनोऽन्ते सर्वापवर्तनरूपे वर्तमानस्य शेषाणां भणितोद्धरितानां शुभप्रकृतीनां तैजससप्तकमृदुलघुव शुभवर्णायेकादशकागुरुलघुस्थिरशुभसुभगादेययश-कीर्तिनिर्माणोच्चैर्गोत्रतीर्थकरप्रकृतीनां पञ्चविंशतिसंख्यानामुत्कृष्टानुभागोदीरणा भवति । इतरासां चाशुभप्रकृतीनां मतिश्रुतमनःपर्यायकेवलज्ञानकेवलदर्शनावरणमिथ्यात्वषोडशकषायकर्कशगुरुवर्जशेषकुवर्णादिसप्तकास्थिराशुभरूपाणामेकत्रिंशत्प्रकृतीनां चतसृष्वपि गतिषु मिथ्यादृष्टेः सर्वपर्याप्तिपर्याप्तस्योत्कटसंक्लेशवत उत्कृष्टानुभागोदीरणा भवति । तथाऽवधिज्ञानावरणावधिदर्शनावरणयोरनवधिलब्धिकस्यावधिलब्धिरहितस्योत्कृष्टानुभागोदीरणा भवति तस्यैव चतुर्गतिकस्य मिथ्यादृष्टेः, अवधिलब्धियुक्तस्य हि प्रभूतोऽवधिज्ञानदर्शनावरणानुभागः क्षीयत इत्युत्कृष्टो न लभ्यते, ततोऽनवधिलब्धिकस्येत्युक्तम् ॥६॥ __उक्कोसाणुभागउदीरणा भणिया, इयाणिं जहण्णाणुभागउदीरणा भण्णइसुयकेवलिणो मइसुयचक्खुअचक्खुणुदीरणा मंदा । विपुलपरमोहिगाणं मणणाणोहिदुगस्सावि ॥६९॥ (चू०)-सुयकेवलि-चउद्दसपुब्बी सव्वुकोसपज्ज वेहिं तस्स मइसुयचक्खुअचखुणं उदीरणा मंदत्ति काउं तेण आभिणिबोहियणाणावरणसुयणाणावरणचक्खुदंसणावरणाणं अचक्खुदंसणावरणाणं जहण्णाणुभागुदी DDRODDERROR ॥८५॥ Page #171 -------------------------------------------------------------------------- ________________ दESDDESS रणा खवणाए अब्भुट्टियस्स खीणकसायरस समयाहियावलियासेसे वट्टमाणस्स । 'विपुलपरमोहिगाणं मणणाणोहीदुगस्सावित्ति-विपुलमणपजवणाणिस्स मणपज्जवणाणावरणस्स तस्सेव खीणकसायस्स। ओहिणाणावरणाणं ओहिदसणावरणाणं वि परमोहिस्स खीणकसायस्स समयाहियावलियसेसे वट्टमाणस्स । किं कारणं ? |भण्णइ-तं तं गाणं उप्पाएमाणस्स अणुभागो खिजइत्ति काउं पच्छा सेढिं पडिवण्णस्स जहण्णा अणुभागउदीरणा ॥१९॥ (मलय०)-तदेवमुक्तमुत्कृष्टानुभागोदीरणास्वामित्वम् । सम्प्रति जघन्यानुभागोदीरणास्वामित्वं प्रतिपादयन्नाह-'सुयकेवलिणो' |त्ति । मतिश्रुतज्ञानावरणचक्षुरचक्षुर्दर्शनावरणानां श्रुतकेवलिनश्चतुर्दशपूर्वधरस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य 'मन्दा' जघन्यानुभागोदीरणा वर्तते । तथा क्षीणकषायस्य विपुलमतिमनःपर्यायज्ञानस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मनःपर्यायज्ञानावरणस्य जघन्यानुभागोदीरणा । परमावधियुक्तस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्यावधिज्ञानावरणावधिदर्शनावरणयोजघन्यानुभागोदीरणा ॥६९॥ (उ०) तदेवमुक्तमुत्कृष्टोदीरणास्वामित्वम् , अथ जघन्योदीरणास्वामित्वं प्रतिपादयन्नाह-मतिश्रुतज्ञानावरणचक्षुरचक्षुर्दर्शनावरणानां श्रुतकेवलिनश्चतुर्दशपूर्विणः क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मन्दा-जघन्यानुभागोदीरणा भवति । तथा क्षीणकषायस्य विपुलमतिमनःपर्यायज्ञानभृतः समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मनःपर्यायज्ञानावरणस्य जघन्यानुभागोदी| रणा। तथा परमावधियुक्तस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्यावधिज्ञानावधिदर्शनावरणयोजघन्यानु DISDOSADRISHIDARO O Page #172 -------------------------------------------------------------------------- ________________ अनुभागो कर्मप्रकृतिः ॥८६॥ दीरणा HEROSES भागोदीरणा ॥६९॥ खवणाएँ विग्घकेवलसंजलणाण य सनोकसायाणं । सयसयउदीरणंते निद्दापयलाणमुवसंते ॥७॥ (चू०)-खवणाए'त्ति-खवणाए अब्भुट्टियस्स, 'विग्यकेवलसंजलणाण य सनोकसायाणं सयसयउदीरणंते' त्ति-पंचविहअंतराइयकेवलणाणकेवलदसणावरण चउण्हं संजलणाणं णवण्हं णोकसायाणं एयासिं वीसाए पगईणं अप्पप्पणो उदीरणंते जहणिया अणुभागउदीरणा होति । कहं ? भण्णइ-अंतराइयाणं केवलदुगावरणाण य खीणकसायस्स उदीरणंते जहण्णाणुभागउदीरणा होइ, छण्हं नोकसायाणं अपुब्धकरणस्स चरिमसमते जहन्नानुभागुदीरणा होति, "णिद्दापयलाणं उवसंतेत्ति-णिद्दापयलाणं उवसंतमोहे जहण्णाणुभागउदीरणा, सव्वविसुद्धोत्ति काउं ॥७॥ ___ (मलय०)-'खवणाए'त्ति-क्षपणायोत्थितस्य पञ्चविधान्तरायकेवलज्ञानावरणकेवलदर्शनावरणसंज्वलनचतुष्टयनवनोकषायरूपाणां विंशतिप्रकृतीनां स्वस्वोदीरणापर्यवसाने जघन्यानुभागोदीरणा । तत्र पञ्चविधान्तरायकेवलज्ञानावरणकेवलदर्शनावरणानां क्षीणकषायस्य, | चतुर्णा तु संज्वलनानां त्रयाणां च वेदानां अनिवृत्तिवादरस्य स्वस्वोदीरणापर्यवसाने, षण्णां नोकषायाणामपूर्वकरणगुणस्थानकचरम समये जघन्यानुभागोदीरणा । तथा निद्राप्रचलयोरुपशान्तमोहे जघन्यानुभागोदीरणा लभ्यते, तस्य सर्वविशुद्धत्वात् ॥७॥ | (उ०)-क्षपगायोस्थितस्यान्तरायपञ्चककेवलज्ञान केवलदर्शनावरणसंज्वलनचतुष्टयनोकषायनवकरूपाणां विंशतिप्रकृतीनां स्वकस्वको| दीरणान्ते जघन्यानुभागोदीरणा भवति । तत्रान्तरायपञ्चककेवलज्ञानकेवलदर्शनावरणानां क्षीगकषायस्य, संज्वलनानां वेदानां च ॥८६॥ Page #173 -------------------------------------------------------------------------- ________________ hom Maha त्रयाणामनिवृत्तिवादरस्य स्वस्वोदीरणापर्यवसाने, संज्वलनलोभस्य सूक्ष्मसंपरायस्य, षण्णां नोकषायाणामपूर्वकरणगुणस्थानकचरमसमये जघन्यानुभागोदीरणा, निद्राप्रचलयोरुपशान्तमोहे तस्य सर्वविशुद्धत्वात् ॥७०॥ निद्दानिद्दाईण मत्तविरए विसुज्झमाणम्मि । वेयगसम्मत्तस्स उ सगखवणोदीरणाचरमे ॥ ७१ ॥ ( ० ) - 'निद्दानिद्दाइणं पमत्तविरते विसुज्जमाणम्मि' त्ति - निद्दानिद्दापयलपयलाथीणगिद्धीणं पमत्तसंजओ विसुज्झमाणो अपमसाभिमुहो जहण्णाणुभाग उदीरतो । 'वेयगसम्मत्तस्स उ सगखवणोदीरणा चरमेत्तिखाइयसम्मत्तं उप्पाएमाणस्स मिच्छत्तसम्मामिच्छत्ते खविए सम्मत्तस्स समयाहियावलियसेसाए ठितीए जहण्णाणुभागउदीरणा अण्णयरस्स चउगतिगस्स विसुद्धस्स होइ ॥ ७१ ॥ ( मलय ० ) - ' निद्दानिद्दाईणं'ति । निद्रानिद्रादीनां - निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धानां प्रमत्तसंयतस्य 'विशुद्धयमानस्य' अप्रमत्त| भावाभिमुखस्य जघन्यानुभागोदीरणा प्रवर्तते । तथा क्षायिकसम्यक्त्वमुत्पादयतो मिध्यात्वसम्यग्मिथ्यात्वयोः क्षपितयोः वेदकसम्यक्त्वस्य - क्षायोपशमिकस्य सम्यक्त्वस्य क्षपणकाले 'चरमोदीरणायां' - समयाधिकावलिकाशेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानुभागोदीरणा भवति । सा च चतुर्गतिकानामन्यतरस्य वेदितव्या ॥ ७१ ॥ (उ० ) — निद्रानिद्रादीनां - निद्रानिद्राप्रचलाप्रचलास्त्यानधनां प्रमत्तविरतस्य विशुध्यमानस्याप्रमत्तभावाभिमुखस्य जघन्यानुभागोदीरणा प्रवर्तते । तथा वेदकसम्यक्त्वस्य- क्षायोपशमिकसम्यक्त्वस्य क्षायिक सम्यक्त्वमुत्पादयतो मिथ्यात्वसम्यग्मिथ्यात्वक्षपणानन्तरं स्वकक्षपणकाले उदीरणा चरमे-चरमोदीरणायां समयाधिकावलिकाशेषायां स्थितौ सत्यां प्रवर्तमानायां जघन्यानुभागोदीरणा Dha Page #174 -------------------------------------------------------------------------- ________________ भवति, सा च चतुर्गतिकानामन्यतमस्य वेदितव्या ॥७१॥ कर्मप्रकृतिः ६ से काले सम्मत्तं ससंजमं गिण्हओ य तेरसगं । सम्मत्तमेव मीसे आऊण जहन्नगठिईसु ॥७२॥ 19 अनुभागो दीरणा ॥८७॥ (चू०)-से काले सम्मत्तं ससंजमं गिण्हओ य तेरसगं'ति । बितियसमए सम्मत्तं ससंजमं पडिवजिहित्ति तंभि काले मिच्छत्तअणंताणुबंधीणं मिच्छद्दिहिस्स जहपिणया अणुभागुदीरणा । अपचक्खाणावरणीयाणं असं| जयसम्मद्दिट्ठी बितियसमए संजमं पडिवजिहित्ति तंमि समए जहण्णाणुभागुदीरणा, पञ्चक्खाणावरणीयाणं संजयासंजओ बीतीयसमए संजमं पडिवज्जिहित्ति जहण्णाणुभागुदीरणा। से काले सम्मत्तं ससंजमं गेण्हतो तु तेरसगभिति वयणाओ मिच्छद्दिट्टिम्मि संभवतीति चेत्, तन्न, किं कारणं? भण्णइ-मिच्छदिट्ठीउ असंजयसम्महिट्टी अणंतगुणविसुद्धो, असंजयसम्मद्दिट्टीतो संजयासंजतो अणंतगुणविसुद्धोत्ति वयणातो। 'सम्मत्तमेव मिस्से'ति-सम्मामिच्छद्दिट्ठी वितीयसमये सम्मत्तं पडिवजिहित्ति तंमि समए (मीसस्स) जहण्णाणुभागुदीरतो। दो वि जुगवं ण पडिवज्जंति, मंदविसोहित्तातो । 'आउण जहन्नगठिइसुत्ति-चउण्हं आउगाणं अप्पप्पणो जहन्नगठितिम्मि वद्यमाणोजहण्णाणुभागउदीरतो, तिण्हं आउगाणं संकिलेस्सातो जहणतो ठितिबंधोत्ति तंमि | चेव जहण्णाणुभागोवि लम्भति, णिरयाउगस्स विसुद्धीतो जहण्णगहिती भवति तंमि चेव अणुभागो जहण्णो भवति, तेण तिण्हं संकिलेटो जहण्णाणुभागुदीरगो, णीरयाउगस्स विसुद्धोत्ति ॥७२॥ १२ ॥ ७॥ (मलय०)-'सेत्ति-अनन्तरे काले-द्वितीये समये यः सम्यक्त्वं 'ससंयम'-संयमसहितं ग्रहीष्यति तस्य त्रयोदशानां-मिथ्यात्वान Page #175 -------------------------------------------------------------------------- ________________ हदDEODISHAD न्तानुवन्धिचतुष्टयाप्रत्याख्यानप्रत्याख्यानावरणरूपाणां प्रकृतीनां जघन्यानुभागोदीरणा । अयमिह सम्प्रदायः-योऽनन्तरसमये सम्यक्त्वं संयमसहितं ग्रहीष्यति तस्य मिथ्यादृष्टेमिथ्यात्वानन्तानुबन्धिनां जघन्यानुभागोदीरणा । तथा योऽविरतसम्यग्दृष्टिरनन्तरसमये संयम प्रतिपत्स्यते तस्याप्रत्याख्यानकषायाणां जघन्यानुभागोदीरणा । यश्च देशविरतोऽनन्तरसमये संयम ग्रहीष्यति तस्य प्रत्याख्यानावरणकषायाणां जघन्यानुभागोदीरणा । मिथ्यादृष्टयपेक्षया हि अविरतसम्यग्दृष्टिरनन्तगुणविशुद्धस्ततोऽपि देशविरतोऽनन्तगुणविशुद्ध इत्युक्तक्रमेणैव जघन्यानुभागोदीरणासंभवः । तथा 'सम्मत्तमेव मीसे' इति यः सम्यग्मिथ्यादृष्टिरनन्तरसमये सम्यक्त्वं प्रतिपत्स्यते, तस्य सम्यग्मिथ्यात्वस्य जघन्यानुभागोदीरणा । सम्यमिथ्यादृष्टियुगपत् सम्यक्त्वं संयमं च न प्रतिपद्यते तथाविशुद्धेरभावात् , किंतु केवलं सम्यक्त्वमेवेति कृत्वा तदेव केवलमुक्तम् । तथा चतुर्णामायुषामात्मीयात्मीयजघन्यस्थितौ वर्तमानो जघन्यमनुभागमुदीरयति । तत्र त्रयाणामायुषां संक्लेशादेव जघन्यस्थितिबन्धो भवतीति कृत्वा जघन्यानुभागोऽपि तत्रैव लभ्यते । तथा नरकायुषो विशुद्धिवशाजघन्यः स्थितिबन्धः ततो जघन्यानुभागोऽपि नरकायुपस्तत्रैव लभ्यते । तथा च सति त्रयाणामायुषामतिसंक्लिष्टो जघन्यानुभागोदी रकः, नरकायुषस्त्वतिविशुद्ध इति ॥७२॥ (उ०)-से-अनन्तरे काले-द्वितीयसमये यः सम्यक्त्वं ससंयम ग्रहीष्यति तस्य त्रयोदशाना-मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणरूपाणां प्रकृतीनां जघन्यानुभागोदीरणा भवति । अत्रायं सम्प्रदाय:-योऽनन्तरसमये सम्यक्त्वसंयमौ युगपत्प्रतिपद्यते तस्य मिथ्यादृष्टेमिथ्यात्वानन्तानुबन्धिनां जघन्यानुभागोदीरणा, अविरतसम्यग्दृष्टिश्च सन् यः संयमं प्रतिपत्स्यते तस्याप्रत्याख्या| नकषायाणां, देशविरतश्च सन् यः संयमं प्रतिपत्स्यते तस्य प्रत्याख्यानावरणकषायागामिति । मिथ्यादृष्टयपेक्षया ह्यविरतसम्यग्दृष्टिर Dasaco SSGGEST Page #176 -------------------------------------------------------------------------- ________________ D नन्तगुणविशुद्धः, ततोऽपि देशविरतोऽनन्तगुणविशुद्ध इत्युक्तक्रमेणैवासां जघन्यानुभागोदीरणासंभवः । उक्तं च-"सम्मपडिवत्तिकाले कर्मप्रकृतिः| पंचण्ह वि संजमस्स चउचउसु" । तथा यः सम्यग्मिथ्यादृष्टिर्यदनन्तरसमये सम्यक्त्वमेव प्रतिपत्स्यते तस्य तत्समये सम्यग्मिथ्या-15 अनुभागो स्वस्य जघन्यानुभागोदीरगा। सम्यग्मिथ्यादृष्टिस्तथाविधविशुद्ध्यभावात्सम्यक्त्वसंयमौ युगपन्न प्रतिपद्यते किंतु केवलं सम्यक्त्व- दीरणा ।।८८॥ मेवेति तदेव केवलमुक्तम् । तथा चतुर्णामायुषां निजनिजजघन्यस्थितौ वर्तमानो जघन्यमनुभागमुदीरयति, तत्र त्रयाणामायुषां संक्लेशादेव जघन्यस्थितिबन्धात्तत्रैव जघन्यानुभाग इत्यतिसंक्लिष्टो जघन्यानुभागोदीरकः, नरकायुषस्तु विशुद्धिमहिना जघन्यस्थितिबन्धो जघन्यानुभागलाभोऽपि तत्रैवेत्यतिविशुद्धो जघन्यानुभागोदीरकः ॥७२॥ पोग्गलविवागियाणं भवाइसमये विसेसमवि चार्सि। आइतणूणं दोण्हं सुहुमो वाऊ य अप्पाऊ ॥७३॥ (चू)-'पोग्गलविवागिआणं भवाइसमए'त्ति । जे पोग्गलविवागिणो कम्मा तेसिं सव्वेसिं भवादिसमए सामण्णेणं जहण्णाणुभागुदीरणा । 'विसेसमवि चासिंति-विसेसमिति अमुकस्स अमुकं संभवति एवं विसेसं भणति-'आइतणूणं दोण्हं सुहुमो वायू य अप्पाउ'त्ति। आदितणूणंति-उरालियवेउब्वियाणं जहासंखेणं 'सुहुमो वायू य' उरालियछक्कगस्स अपज्जत्तगो सुहुमो वाउकाईओ, वेउब्वियछक्कगस्स पजत्तगो लद्धिए 'वायु' त्ति बायरवायू पढिओ न सुहुमो । 'अप्पाउत्ति-एते देवि अप्पायुगा पढमे समए वट्टमाणा संकिलिट्ठा जहण्णाणुभागउदीरगा, अप्पाउगस्स संकिलेस्सो भवइत्ति तेण अप्पाउग्गहणं ॥७३॥ ॥८८॥ (मलय०)-'पोग्गल'त्ति-पुद्गलविपाकिन्यः प्रकृतयः, तासां सर्वासामपि भवादिसमये-भवप्रथमसमये जघन्यानुभागोदीरणा । CEGORSROADCASS ECAD Page #177 -------------------------------------------------------------------------- ________________ CADDDDKwa एतच्च सामान्येनोक्तं ततोऽमुकस्यामुक उदीरक इत्येवंरूपं विशेषमपि चासां प्रकृतीनां वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति-'आई'इत्यादि। आद्योः द्वयोः तन्वोः-शरीरयोरौदारिकवैक्रियरूपयोर्यथासंख्यं सूक्ष्मो वायुकायिकश्याल्पायुर्जघन्यानुभागोदीरकः । इह शरीरग्रहणेन बन्धनसंघाता अपि गृहीता द्रष्टव्याः । तत एतदुक्तं भवति-औदारिकशरीरौदारिकसंघातौदारिकबन्धनचतुष्टयरूपस्यौदारिकषद्कस्याप्यपर्याप्तस्मैकेन्द्रियो वायुकायिको, वैक्रियपदकस्य च पर्याप्तो बादरो वायुकायिकोऽल्पायुर्जघन्यानुभागोदीरको भवति ॥७३॥ (उ०)--पुद्गल विपाकिनीनां सर्वासामपि भवादिसमये जघन्यानुभागोदीरणा । एतच्च सामान्यवचनम् । ततोऽमुकस्या अमुक उदोरक इत्येवंरूपं विशेषमपि चासां प्रकृतीनां वक्ष्यामि । प्रतिज्ञातमेवाह-'आई' इत्यादि । आद्ययोयोस्तन्वोरौदारिकवैक्रियरूपयोर्यथासंख्या | सूक्ष्मो वायुश्चाल्पायुर्जघन्यानुभागोदीरकः । इह शरीरग्रहणं बन्धनसङ्घातोपलक्षणं, तेनायमर्थः-औदारिकशरीरौदारिकसंघातौदारिक| बन्धनचतुष्टयरूपस्यौदारिकषद्कस्यापर्याप्तसूक्ष्मैकेन्द्रियो वायुकायिको, वैक्रियषद्कस्य च पर्याप्तबादरो वायुकायिकोऽल्पायुजघन्यानु-17 | भागोदीरक इति । उक्तं च-"उरलस्स सुहुमापजो वाऊ बायरपज्जत वेउब्वे' इति ॥७३।। बेइंदिय अप्पाउग निरय चिरठिई असणिणो वा वि। अगोवंगाणाहारगाइ जइणोऽप्पकालम्मि॥७॥ (०)-'बेइंदिय अप्पाउग णिरय चिरठीती असण्णिणो वावि अंगोवंगाणं'ति-जहासंखेणं एतेसिं दोण्ह वि, पढमसमए बेइंदिओ अप्पाउगो उरालियअंगोवंगस्स पढमसमए जहण्णाणुभागुदीरगो, 'णिरय चिरहिती अस-15 पणीणो'-असण्णिपंचिंदियो पुबुव्वलियं वेउब्वियअंगोवंगं बंधेत्तु अप्पद्धं णेरइगेसु अप्पणो चिरठितिगेसु उव १ पञ्चसंग्रह उदीरणाकरण गा. ७३ DOGGESEDiage Page #178 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥८९॥ R प्रकृतयः निद्राद्विकयोः स्त्यानर्द्धित्रिकस्य जघन्यानुभागोदीरणास्वामिनः क्षीणमोहाः १४पूर्विणः मतिश्रुत- अचक्षुः च क्षुषाम् मनः पर्यवस्य अधिद्विकस्य वि०५- केवलद्विकयोः वेद३-संज्वलनत्रिकयोः ९ मे क्षपकाः स्वोदोरणान्ते क्षीणमोहा विपुलमतयः क्षीणमोहाः परमावधिलब्धिकाः १२ मे स्वोदीरणान्ते संज्व० लोभस्य १० मे क्षपकाः ६ नोकषाणायाम् ८ मान् १९ मे. स्वामिनः प्रकृतयः अप्रत्या०४ र्णाम् प्रत्या० ४ र्णाम् मिश्रस्य ३ आयुषाम् नरकायुषः औदा०देह६ - प्रत्येकानां वैक्रियपट्कस्य औदा० उपांगस्य वै० उपांगस्य अप्रमत्तोन्मुखाः प्रमत्ताः स्वक्षपणकाले चतुर्गतिकाः सम्यक्त्वस्य आहा० ७ कस्य मिथ्या० अनन्ता०४र्णाम् अनन्तरसमये सम्यक्त्वसंयमौ युगपत्प्र समच - वज्रर्षभयोः तिपित्सवो मिथ्यादृशः मध्यसंस्था०४र्णाम् स्वामिनः अनन्तरसमये संयमोत्पादकाः ४ र्थस्थाः 23 पञ्चमस्थाः अनन्तरसमये सम्यक्त्वोत्पादकाः मिश्राः स्वस्वाल्पस्थितिकाः अतिसंक्लिष्टाः 35 " विशुद्धाः " अल्पायुषोऽपर्याप्तसूक्ष्माः भवादिसमये अल्पायुषः पर्याप्तवाद वायुकायिकाः अल्पायुषो द्वीन्द्रियाः उदद्याद्यसमये पूर्वोद्वलितवैक्रियोपांगबद्धस्तोककालासंज्ञिपंचे० भवादागत्य जातसंक्लिष्टदीर्घस्थितिकनारका उद्याद्यसमये आहारक विकुर्वन्तः संयताः प्रथमसमये अल्पायुषोतिसंक्लिष्टाः संज्ञिपंचेन्द्रियाः देहस्थाः दीर्घायुषोऽसंशिपंचेन्द्रिया भवाद्यसमये Kaakaa अनुभागोदीरणा ॥८९॥ Page #179 -------------------------------------------------------------------------- ________________ हुडक- उप०- साधा० मध्य संहनन ४ र्णाम् सेवार्तस्य मृदु-लघ्वोः तै०७ - सुवर्णादि ९ अ गु०-स्थिर०-शुभ-नि र्माणानाम् (२०) दीर्घायुषः सूक्ष्माः भवाद्यसम्ये देहस्थाः पूर्व कोटद्यायुर्मनुष्याः द्वीन्द्रियाः दीर्घायुरन्ते तत्प्रायोग्यविशुद्धाः संशिपंचेन्द्रियाः [अना- जिननाम्नः हारका गत्यन्तराले] भवान्तरालवर्त्तिनः मिथ्यादृशः पराधातस्य आतप-उद्योतयोः कुवर्णादि७- अस्थिरअशुभानाम् [९] गुरु- कर्कशयोः ३४ उक्तशेषाणाम् शिघ्रपर्याप्ताल्पायुषोऽतिसंक्लिष्टसूक्ष्माः पर्याप्त्यन्यसमये देहपर्याप्त्याद्यसमये संक्लिष्टाः पृथ्वी कायिकाः आयोजिकाकरणादवग्समये तीर्थकराः १३ मान्ते मथिसंहारसमये सर्वशाः समुद्घातगताः मध्यमपरिणामाः तदुदयवन्तः सर्वेपि जीवाः वण्णो तस्स पढमसमए वट्टमाणस्स जहणियाणुभागुदीरणा । अंगोवंगस्स दीग्घा उग्गहणं संकिलिट्टो लभतित्ति काउं । 'आहारगाइ जणो अप्पकालंमित्ति आहारगसत्तगस्स थोवकालं विउच्वमाणस्स संकिलिट्टस्स पढमसमए जहणिया अणुभागुदीरणा ||१४|| (मलय ० ) – 'बेइंदिय'त्ति । द्वयोः 'अङ्गोपाङ्गयोः ' - औदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गनाम्नोर्यथासंख्यमल्पायु द्वीन्द्रियस्तथाऽसज्ञी सन् यो जातो नारकञ्चिरस्थितिकः स च जघन्यानुभागोदीरको भवति । इयमत्र भावना - द्वीन्द्रियोऽल्पायुरौदारिकाङ्गोपाङ्गनान उदयप्रथमसमये जघन्यमनुभागमुदीरयति । तथाऽसंज्ञिपञ्चेन्द्रियः पूर्वोद्वलितवैक्रियो वैक्रियाङ्गोपाङ्गं स्तोककालं बद्धा स्वभूमिकानुसारेण चिरस्थितिको नैरयिको जातस्तस्य वैक्रियाङ्गोपाङ्गनाम्न उदयप्रथमसमये वर्तमानस्य जघन्यानुभागोदीरणा । तथा आहारकस्य प्राकृतत्वादत्र Page #180 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः SCERCH ॥१०॥ स्त्रीत्वनिर्देशः । शरीरग्रहणेन च बन्धनसंघाता अपि गृह्यन्ते । तत आहारकसप्तकस्य यतेराहारकशरीरमुत्पादयतः संक्लिष्टस्याल्पे कालेप्रथमसमय इत्यर्थः, जघन्यानुभागोदीरणा ॥७४।। अनुभागो(उ०)--द्वयोरङ्गोपाङ्गयोसैदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गनाम्नोर्यथाक्रममल्पायुर्वीन्द्रियस्तथाऽसंज्ञिभवादुद्धृत्य जातो नारकश्चिरस्थि- दीरणा तिको जघन्यानुभागोदीरको भवति । इहेयं भावना-द्वीन्द्रियोऽल्पायुसैदारिकाङ्गोपाङ्गनाम्न उदयप्रथमसमये जघन्यमनुभागमुदीरयति। तथाऽसंज्ञिपश्चेन्द्रियः पूर्वोद्वलितवैक्रियाङ्गोपाङ्गं स्तोककालं बद्धा स्वस्थितियोग्यतानुसारेण चिरस्थितिको नैरयिको जातः, तस्यातिसंक्लिष्टस्य वैक्रियाङ्गोपाङ्गनाम्न उदयाद्यसमये वर्तमानस्य जघन्यानुभागोदीरणा । द्वीन्द्रियस्याल्पायुष्कत्वं नैरयिकस्य च चिरस्थितिकत्वं संक्लेशनिमित्तमिति संक्लेशव्यक्तये तथोपादानम् । तथा 'आहारगाए'त्ति स्त्रीत्वनिर्देशोऽयं सौत्रः, तत आहारकस्योपल| क्षणादाहारकसप्तकस्य यतेराहारकशरीरं कुर्वतः संक्लिष्टस्याल्पे काले-प्रथमे समये इत्यर्थः, जघन्यानुभागोदीरणा ॥७४॥ अमणो चउरंसुसभाण प्पाऊ सगचिरट्टिई सेसे । संघयणाण य मणुओ हुंडुवघायाणमवि सुहुमो ॥७५॥ 21 (चू०)-'अमणो चउरंसुसभाणप्पाऊत्ति-असणिपंचिंदियो समचउरंसवजरिसभणामाणं 'अप्पाऊ'त्ति जहपिणयाए पजत्तगणिवत्तीए उववण्णो पढमसमते तब्भवत्थो आहारगो संकिलिट्ठोजहण्णाणुभागुदीरगो। अप्पाउग्गहणं संकिलेसत्थं । 'सगचिरहिती सेसे'त्ति-सो चेव असग्णिपंचिंदियो अप्पणो उक्कोसठितीए वट्टमाणो सेसाणं हुंडवजाणं संठाणाणं पढमसमयतब्भवत्थो आहारगो सव्वविसुद्धो जहण्णाणुभागउदीरगो। 'संघय ॥९ ॥ णाण य मणुओं [सेसाणं]ति-सेसाणं संघयणाणं छेवट्टवजाणं चउण्हं मणुओ पुवकोडिआऊगो पढमसमयतम्भ Page #181 -------------------------------------------------------------------------- ________________ EDITORSADEGORICORG | वत्थो आहारगो सव्वविसुद्धो जहण्णाणुभागुदीरतो। दिहाउग्गहणं विसुद्धिणिमित्तं । पंचिंदियतिरिएहिंतोमणु या अप्पबला तेण मणुयग्गहणं । 'हुंडउवघायाण सुहुमोत्ति-हुंडउवघायाणं सुहुमो उक्कोसिए पज्जत्तगणिवहात्तीए पढमसमयोववण्णो आहारगो जहण्णाणुभागुदीरउ, दीहाउग्गहणं विसुद्धिणिमित्तं ॥७॥ ___ (मलय०)-'अमणुत्ति-असंज्ञिपञ्चेन्द्रियोऽल्पायुरतिसंक्लिष्टः प्रथमसमयतद्भवस्थ आहारकः समचतुरस्रसंस्थानवज्रर्षभनाराचसंहननयोजघन्यमनुभागमुदीरयति, अल्पायुग्रहणं संक्लेशार्थम् । तथाऽसंज्ञिपश्चेन्द्रिय एवात्मीयायामायुरुत्कृष्टस्थितौ वर्तमान आहारको भवप्रथमसमये 'शेषे' इति अत्र षष्ठयर्थे सप्तमी, जातौ चैकवचनम्, ततोऽयमर्थः-शेषाणां हुण्डवर्जानां चतुर्णा संस्थानानां जघन्यमनुभागमुदीरयति । तथा शेषाणां संहननानां सेवार्तवज्रर्षभनाराचवर्जानां पूर्वकोट्यायुर्मनुष्य आहारकः स्वभवप्रथमसमये वर्तमानो जघन्यानुभागोदीरकः । इह दीर्घायुग्रहणं विशुद्ध्यर्थम् । तिर्यपञ्चेन्द्रियापेक्षया च प्रायो मनुष्या अल्पबला इति मनुष्योपादानम् । तथा | सूक्ष्मैकेन्द्रियः सुदीर्घायुःस्थितिक आहारकः प्रथमसमये हुण्डोपघातनाम्नोर्जघन्यानुभागोदीरकः ॥७५॥ (उ०)-अमना असंज्ञिपञ्चेन्द्रियोऽल्पायुरतिसंक्लिष्टः प्रथमसमयतद्भवस्थ आहारकः समचतुरस्रसंस्थानवज्रर्षभनाराचसंहननयोजघन्यानुभागोदीरकः । अल्पायुग्रहणं संक्लेशप्रतिपत्तये । तथाऽसंज्ञिपञ्चेन्द्रिय एव 'सगचिरठिई' त्ति-स्वायुरुत्कृष्टस्थितौ वर्तमानो भवप्रथमसमये, 'शेषे' अत्र षष्ठयर्थे सप्तमी, जातौ चैकवचनं, तदयमर्थः-शेषाणां हुण्डवर्जानां चतुर्णा संस्थानानां जघन्यमनुभागमुदीरयति । तथा शेषाणां संहननानां सेवार्तवज्रर्षभनाराचवर्जानां पूर्वकोट्यायुर्मनुष्य आहारकः स्वभवप्रथमसमये वर्तमानो जघन्यमनुभाग| मुदीरयति । इह दीर्घायुग्रहणं विशुद्धिप्रतिपत्तये तिर्यपश्चेन्द्रियापेक्षया च पायो मनुष्या अल्पवला इति मनुष्योपादानम् । तथा FDOGODSODE Page #182 -------------------------------------------------------------------------- ________________ अनुभागो दीरणा सूक्ष्मैकेन्द्रियः सुदीर्घायुःस्थितिक आहारकः प्रथमसमये हुण्डोपघातनाम्नोर्जघन्यानुभागोदीरकः ॥७॥ कर्मप्रकृतिः • सेवदृस्स बिइंदिय वारसवासस्स मउयलहुगाणं । सन्नि विसुद्धाणाहारगस्स वीसा अइकिलिट्ठो ॥७६॥ ॥९॥ (चू०) 'सेवदृस्स बिइंदिय बारसवासस्स'त्ति-सेवहस्स बेइंदिउ बारसवासिगाए ठितीए उववण्णो आहारगो जहण्णाणुभागुदीरओ। 'महुयलहुगाणं सण्णि विसुद्धाणाहारगस्स'त्ति-मउगलहुगाणं सपिणस्स अणाहारगस्स तप्पाउग्गविसुद्धस्स जहणिया अणुभागुदीरणा। 'वीसा अइकिलिट्ठो'त्ति-तेजइगसत्तगं मउयलहुगवज्जं सुभवण्णेक्कारसगं अगुरुलहुगथिरसुभणिमेणमिति एतासिं वीसाए पगईणं सव्वसंकिलिट्ठो अंतरगतीए वहमाणो अणाहारतो मिच्छद्दिट्टी जहण्णाणुभागउदीरगो, सुभाए पगईणं सव्वसंकिलिट्ठो थोवं उदीरेत्तिति काउं॥७६॥ मलय०)-'सेवदृस्स'त्ति । द्वीन्द्रियस्य द्वादशवर्षायुषो द्वादशे वर्षे वर्तमानस्य सेवार्तसंहननसत्का जघन्यानुभागोदीरणा भवति । तथा मृदुलघुस्पर्शयोः संज्ञिपश्चेन्द्रियस्य स्वभूमिकानुसारेणातिविशुद्धस्यानाहारकस्य जघन्यानुभागोदीरणा । तथा तैजससप्तकमृदुलघुवर्जशुभवर्णायेकादशकागुरुलघुस्थिरशुभनिर्माणरूपाणां विंशतिप्रकृतीनामतिसंक्लिष्टोऽपान्तरालगतौ वर्तमानोऽनाहारको मिथ्यादृष्टिजघन्यानुभागोदीरणास्वामी वेदितव्यः॥७६॥ (उ०)-दीन्द्रियस्य द्वादशवर्षायुषो द्वादशे वर्षे वर्तमानस्य सेवार्तसंहननसत्कजघन्योदीरणास्वामित्वम् । तथा मृदुलघुस्पर्शयोः संज्ञिपञ्चेन्द्रियस्य स्वभूमिकानुसारेणातिविशुद्धस्यानाहारकस्य जघन्यानुभागोदीरणास्वामित्वम् । तथा तैजससप्तकमृदुलघुवर्जशुभवर्णायेकादशकागुरुलघुस्थिरशुभनिर्माणरूपाणां विंशतिप्रकृतीनामतिसंक्लिष्टोऽन्तरालगतौ वर्तमानोऽनाहारको मिथ्यादृष्टिर्जघन्यानुभागो FORIGIRCIROIGS ॥९ ॥ Page #183 -------------------------------------------------------------------------- ________________ DRORADAICCARIODCCC दीरणास्वामी ज्ञातव्यः ॥७६॥ पत्तेगमुरालसमं इयर हुंडेण तस्स परघाओ । अप्पाउस्त य आयावुजोयाणमवि तज्जोगो ॥७७॥ (चू०)-'पत्तेयमुरालसमंति-पत्तेयसरीरस्स जहा उरालियस्स । तं च सुहुमो जहणियाए पज्जत्तगणि|वत्तीए उववण्णो पढमसमए आहारतो जहण्णाणुभागुदीरगो। 'इयरं हुंडेण'त्ति-इयरं साहारणसरीरं तं हुंड|संठाणेण समं भणियं । 'तस्स पराघाओ अप्पाउस्स यत्ति-तस्स सुहमस्स जहणियाए पजत्तगणिवत्तीए उववण्णस्स पढमसमयपज्जत्तस्स संकिलिट्ठस्स पराघायणामाए जहणियाणुभागुदीरणा । 'आतावुज्जोवाणमवि तज्जोगों'त्ति-आतावुज्जोवाणं वायरो अप्पप्पणो प्पाउग्गाए जहणियाए पजत्तगणिवत्तीए उववण्णो सरीरपज्जत्तीए पज्जत्तो पढमसमए वद्दमाणो संकिलिट्ठो जहण्णाणुभागुदीरगो॥७॥ (मलय०)-पत्तेग'त्ति। प्रत्येकनाम औदारिकेण समं वक्तव्यं, औदारिकस्येव प्रत्येकनाम्नोऽपि सूक्ष्मैकेन्द्रियः प्रथमसमये वर्तमानो जघन्यानुभागोदीरको वेदितव्य इत्यर्थः। तथा हुण्डेन समानमितरत् साधारणनाम वक्तव्यम् , यथा सूक्ष्मैकेन्द्रियस्याहारकस्य प्रथमसमये हुण्डनाम्नो जघन्यानुभागोदीरणा प्रागभिहिता तथा साधारणनाम्नोऽपि वक्तव्येत्यर्थः । तथा तस्य सूक्ष्मैकेन्द्रियस्य शीघ्रपर्याप्त स्याल्पायुषोऽतिसंक्लिष्टस्य पर्याप्तचरमसमये वर्तमानस्य पराघातनाम्नो जघन्यानुभागोदीरणा। तथा आतपोद्योतनाम्नोस्तद्योग्यः पृथ्वी कायिकः शरीरपर्याप्या पर्याप्तःप्रथमसमये वर्तमानः संक्लिष्टो जघन्यानुभागोदीरकः ॥७॥ (उ०)-प्रत्येकनामौदारिकसमं वक्तव्यं, औदारिकस्येव प्रत्येकनाम्नोऽपि सूक्ष्मैकेन्द्रियःप्रथमसमये वर्तमानो जघन्यानुभागोदीरको Page #184 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः | ॥९२॥ ka ि ज्ञातव्य इत्यर्थः । तथेतरत्साधारणनाम हुण्डेन समं वक्तव्यं, यथा सूक्ष्मैकेन्द्रियस्याहारकस्य प्रथमसमये हुण्डनाम्नो जघन्यानुभागोदीरणा प्रागुक्ता तथा साधारणनाम्नोऽपि वाच्येत्यर्थः । तथा तस्य सूक्ष्मैकेन्द्रियस्य शीघ्रपर्याप्तस्याल्पायुषोऽतिसंक्लिष्टस्य पर्याप्तिचरमसमये वर्तमानस्य पराघातनाम्नो जघन्यानुभागोदीरणा । तथाऽऽतपोद्योतनाम्नोस्तद्योग्यः पृथिवीकायिकः शरीरपर्याया पर्याप्तः प्रथमे समये वर्तमानः संक्लिष्टो जघन्यानुभागोदीरकः ॥७७॥ जा नाउज्जियकरणं तित्थगरस्स नवगस्स जोगंते । कक्खडगुरूणमंते नियत्तमाणस्स केवलिणो ॥७८॥ (०) - ' जा णाउज्जियकरणं तित्थकरस्स'त्ति-जाव आउज्जीकरणं ण आढवेति ताव तित्थकरणामाए जहपणाणुभागुदीरणा, सव्वकालं आउज्जीकरणे बहुगं अणुभागं उदीरेति । 'णवगस्स जोगंते' त्ति - कक्खडगुरुगहीणं कुवण्णणवगं अथिरं असुभं एतेसिं णवण्हं कम्माणं सजोगिकेवलिचरिमसमए जहण्णाणुभागुदीरणा । 'कक्खडगुरुण मंथे णियत्तमाणस्स केवलिणो त्ति-कक्खडगुरुगाणं केवलिसमुग्धायाओ णियत्तमाणस्स मंथे वट्टमाणस्स समुग्धारण खविए जहणियाणुभागउदीरणा ||१८|| (मलय०)—‘ज' त्ति । आयोजिकाकरणं नाम केवलिसमुद्घातादर्वाग् भवति । तत्राङ् मर्यादायाम् आ मर्यादया केवलिदृष्टया योजनं व्यापारणं आयोजनम् । तच्चातिशुभयोगानामवसेयम् । आयोजनमायोजिका तस्याः करणं आयोजिकाकरणम् । केचिदावर्जितकरणमाहुः, तत्रायं शब्दार्थ : - आवर्जितो नाम अभिमुखीकृतः । तथा च लोके वक्तारः- आवर्जितोऽयं मया, संमुखीकृत इत्यर्थः । ततथ तथा भव्यत्वेनावर्जितस्य मोक्षगमनं प्रत्यभिमुखीकृतस्य करणं शुभयोगव्यापारणं आवर्जितकरणम् । अपरे 'जा नाउस्सय करणं' अनुभागोदीरणा ॥९२॥ Page #185 -------------------------------------------------------------------------- ________________ इति पठन्ति । तत्राय शब्दसंस्कारः-आवश्यककरणमिति । अन्वर्थश्चायं-आवश्यकेनावश्यंभावेन करणमावश्यककरणम् । तथाहिसमुद्घात केचित्कुर्वन्ति, केचिच्च न कुर्वन्ति, इदं त्वावश्यककरणं, सर्वेऽपि केवलिनः कुर्वन्तीति । तच्चायोजिकाकरणमसंख्येयसमयात्मकमन्तर्मुहूर्तममाणम् । यत उक्तं प्रज्ञापनायां-'कइसमपणं भन्ते आउंजियाकरणे पन्नत्ते ? गोयमा ! असंखि जसमईए अन्तोमुहुत्तिए पन्नत्ते' इति । तद्यावन्नाद्याप्यारभ्यते तावत्तीर्थकरकेवलिनस्तीर्थकरनाम्नो जघन्यानुभागोदीरणा । आयोजिकाकरणे हि प्रभूतानुभागोदीरणा प्रवर्तत इत्यर्वाग्ग्रहणम् । तथा नीलकृष्णदुरभिगन्धतिक्तकटुशीतरूक्षास्थिराशुभरूपस्य प्रकृतिनवकस्य सयोगिकेवलिचरमसमये जघन्यानुभागोदीरणा, तस्यैव सर्वविशुद्धत्वात् । कर्कशगुरुस्पर्शयोस्तु केवलिसमुद्घातान्निवर्तमानस्य केवलिनो मथः संहारसमये जघन्यानुभागोदीरणा ॥७८॥ (उ०)-आयोजिकाकरणं नाम केवलिसमुद्घातादर्वाग्भवति, तत्र आ-मर्यादया केवलिदृष्टया योजनमतिशुभयोगानामायोजिका | तस्याः करणं आयोजिकाकरणम् । केचिदावर्जितकरणमित्याहुः, तत्रायमर्थः-आवर्जितो नामाभिमुखीकृतः, तथा च वक्तारो भवन्तिआवर्जितोऽयं जनो मया सम्मुखीकृत इत्यर्थः । ततश्च तथाभव्यत्वेनावर्जितस्य सिद्धिगमनं प्रत्यभिमुखीकृतस्य करगमुदीरणावलिकायां कर्मप्रक्षेपणरूपं शुभयोगव्यापारणं आवर्जितकरणम् । अपरे त्वावश्यककरणमिति पठन्ति । तत्रायमर्थः-आवश्यकेनावश्यभावेन करणमावश्यककरणम् । तथाहि-समुद्घात केचित्कुर्वन्ति केचिच्च न कुर्वन्ति, इदं तु सर्वेऽपि केवलिनः कुर्वन्तीति । तच्चायोजिकाकरणमसंख्येयसमयात्मकमन्तर्मुहर्तप्रमाणम् । यदाह भगवानार्यश्यामः-“कइ समइए णं भन्ते आउंजियाकरणे पन्नत्ते? गोयमा! असं. खेजसमइए अन्तोमुहुत्तिए पन्नत्ते" । तद्यावन्नाद्याप्यारभ्यते तावत्तीर्थकरकेवलिनस्तीर्थकरनाम्नो जघन्यानुभागोदीरणा, आयोजिका Page #186 -------------------------------------------------------------------------- ________________ - करणे ह्यनुभागोदीरणा बढी प्रवर्तत इत्यर्वाग्ग्रहणम् । तथा नवकस्य नीलकृष्णदुरभिगन्धतिक्तकटुशीतरूक्षास्थिराशुभरूपस्य योग्यन्तेकर्मप्रकृतिः सयोगिकेवलिचरमसमये जघन्यानुभागोदीरणा, एतदुदीरकमध्येऽस्यैव सर्वविशुद्धत्वात् । कर्कशगुरुस्पर्शयोस्तु केवलिसमुद्घातान्निवर्त- १७ अनुभागो| मानस्य केवलिनो मथः संहारसमये जघन्यानुभागोदीरणा ॥७८|| दीरणा ॥१३॥ सेसाण पगइवेई मज्झिमपरिणामपरिणओ होज्जा। पच्चयसुभासुभा वि य चिंतिय नेओ विवागे य॥७९॥ __ (चू०)-'सेसाण पगतिवेदी मज्झिमपरिणामपरिणतो होज'त्ति । सेसाणं-सायासाय चत्तारि गति पंच जाति चत्तारि आणुपुब्बी उस्सासं विहायगतिदुर्ग तस थावर बायर सुहुम पजत्तापजत्तगं सुभगभगसुसरदुसर आदेजअणादेज्जं जसाजसं णीउच्चागोयमिति एतासिं चोत्तीसाए पगतीणं जत्तिया वेयगा सब्वे मज्झिम-13 परिणामा जहण्णाणुभागुदीरगा। 'पञ्चयसुभासुभा वि य चिंतिय नेओ विवागे य'त्ति-एयासिं सव्वासिं | लक्खणवेयणं सामण्णं पचओ गुणपच्चयो भवपच्चयो य, सुभाणि असुभाणि य, विवागे यत्ति-पोग्गलविवागा जीवविवागा भवविवागा खेत्तविवागा, पच्चयसुभासुभविवागे य चिंतेऊणं साभित्तं सव्यकम्माणं भाणियव्वं । | (मलय०)-'सेसाण'त्ति । शेषाणां-सातासातवेदनीयगतिचतुष्टयजातिपञ्चकानुपूर्वीचतुष्टयोलासविहायोगतिद्विकत्रसस्थावरबादरसूहक्ष्मपर्याप्तापर्याप्तसुभगदुर्भगसुस्वरदुःस्वरादेयानादेययशःकीर्त्ययशःकीत्युच्चैर्गोत्रनीचैर्गोत्राख्यानांचतुस्त्रिंशत्संख्यानां प्रकृतीनां तत्तत्प्र कृत्युदये वर्तमानाः सर्वेऽपि जीवा मध्यमपरिणामपरिगता जघन्यानुभागोदीरणास्वामिनो भवन्ति । सम्प्रति सर्वासां प्रकृतीनां सामान्येन जघन्योत्कृष्टानुभागोदीरणास्वामित्वपरिज्ञानार्थमुपायोपदेशमाह-पच्चय इत्यादि । प्रत्ययः-परिणामप्रत्ययो भवप्रत्ययश्च तथा प्रकृतीनां Page #187 -------------------------------------------------------------------------- ________________ ADDRDOSHDOL शुभत्वमशुभत्वं च, विपाकश्चतुर्विधः-पुद्गलविपाकादिः, एतान् सम्यक् चिन्तयित्वा परिभाव्य जघन्योत्कृष्टानुभागोदीरणास्वामी यथा| वज्ज्ञेयोऽवगन्तव्यः । तथाहि-परिणामप्रत्ययानुभागोदीरणा प्राय उत्कृष्टा भवति, भवप्रत्यया तु जघन्या । शुभानां च संक्लेशे पायो १५ जघन्यानुभागोदीरणा, अशुभानां च विशुद्धौ, विपर्यासे तूत्कृष्टा इत्यादि परिभाव्य तत्तत्प्रकृत्युदयवतां जघन्योत्कृष्टानुभागोदीरणास्वामित्वमवगन्तव्यमिति ॥७९॥ (उ०)-शेषाणां सातासातवेदनीयगतिचतुष्कजातिपश्चकानुपूर्वीचतुष्कोच्छ्वासखगतिद्विकासस्थावरवादरसूक्ष्मपर्याप्तापर्याप्तसुभगदुभंगसुस्वरदुःस्वरादेयानादेययशःकीर्त्ययशःकीत्युच्चैगोत्रनीचैर्गोत्रलक्षणानां चतुस्त्रिंशत्प्रकृतीनां तत्तत्प्रकृत्युदये वर्तमानाः सर्वेऽपि जीवा | मध्यमपरिणामपरिणता जघन्यानुभागोदीरणास्वामिनो भवन्ति । अथ सर्वत्र सामान्येन जघन्योत्कृष्टानुभागोदीरणास्वामित्वपरिज्ञानोपायमुपदिशति-'पञ्चय' त्ति । प्रत्ययं परिणामप्रत्ययभवप्रत्ययलक्षणं तथा प्रकृतीनां शुभत्वमशुभत्वं च विपाकांश्च पुद्गलविपाकादीन् चिन्तयित्वा सम्यक् परिभाव्य जघन्योत्कृष्टानुभागोदीरणास्वामी यथावज्झेयः । तथाहि-परिगामप्रत्ययानुभागोदीरगा प्राय उत्कृष्टा, भवप्रत्यया तु जघन्या, शुभानां च संक्लेशे जघन्यानुभागोदीरगाऽशुभानां च विशुदौ, विपर्यासे तू-कृष्टा, पुद्गलादिविधाकानां पुद्गलादिप्रत्ययोत्कर्षे उत्कृष्टाऽऽद्यसमये तु जघन्येत्यादि परिभाब्य तत्तत्मकृत्युदयवति जघन्योत्कृष्टानुभागोदीरणास्वामित्वं निर्धारणीयमिति ॥७९॥ भणिया अणुभागुदीरणा । इयाणिं पएसुदीरणा भण्णइ । तीसे इमे अत्याहिगारा । तं जहा-सादियअणादि| परूवणा, सामित्तभिति। तत्थ सादि य अणादि परूवणा दुविहा-मूलपगतिसादियअणादिपरूवणा य, उत्तर Page #188 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः प्रदेशोदीरणा ॥९४॥ पगतिसादिअणादिपरूवणा य । तत्थ मूलपगतिसादि य अणादि य परूवणत्थं भण्णइ६ पंचण्हमणुक्कोसा तिहा पएसे चउव्विहा दोण्हं । सेसविगप्पा दुविहा सव्वविगप्पा य आउस्स ॥८॥ (चू०)-पंचण्हमणुकोसा तिहापएसे'त्ति । णाणावरणदंसणावरणणामगोअअंतराइआणं अणुक्कोसा पएसउदीरणा अणादियधुवाधुवा तिविहा । कहं ?भण्णइ-एतेसिंपंचण्हं कम्माणं उक्कोसपदेसउदीरणा गुणियमंसिगं पडुच अप्पप्पणोउदीरणंते, सा य सादियअधुवा । तं मोत्तूणं सेसा अणुक्कोसा, ताए आदि णत्थि धुवउदीरणत्ताउ, धुवाधुवा पुवुत्ता। 'चउव्विहा दोण्ह'ति-वेदणीयमोहणीयाणं अणुक्कोसा पएसउदीरणा सादियादिचउब्विहा। कहं ? भण्णइ-वेयणीयस्स पमत्तसंजओ अपमत्ताभिमुहो सव्वविसुद्धो उक्कोसपदेसउदीरगो । मोहणीयस्स अप्पणो उदीरणंते उक्कोसपदेसउदीरणा, सा य सादियअधुवा । तं मोत्तूणं सेसा अणुक्कोसा पदेसउदीरणा । वेयणिजस्स अपमत्तभावतो पडिवडमाणस्स अणुक्कोसा पदेसउदीरणा सादिया, तं ठाणमपत्तपुवस्स अणादिया, धुवाधुवा पुव्वुत्ता । मोहणीयस्स उवसंतकसायठाणातो परिवडमाणस्स अणुक्कोसा पदेसउदीरणा सादिया, तं ठाणमपत्तपुवस्स अणादिया, धुवाधुवा पुवुत्ता। 'सेसविगप्पा दुविह'त्ति-एतेसिं कम्माणं भणियसेसा विगप्पा जहण्णाजहण्णउक्कोसा सादिता अधुवा । कहं ? भण्णइ-जो सव्वसंकिलिट्ठो मिच्छदिट्ठी तंमि | एतेसिं कम्माणं जहणिया पदेसउदीरणा, तम्हा जहणिया पदेसउदीरणा सादिया अधुवा । अजहणिया | मिच्छद्दिहिम्मि चेव लब्भति, सा य सादिया अधुवा य । उक्कोसाए भणियं । 'सब्बविगप्पा य आउस्स'त्ति FODDDDDDGE Page #189 -------------------------------------------------------------------------- ________________ Ma(आउस्स)उक्कोसाणुक्कोसजहण्णाजहण्णविगप्पा सादिया अधुवा एव अधुवउदीरणतातो ॥८॥ _(मलय०) तदेवमुक्ताऽनुभागोदीरणा । सम्प्रति प्रदेशोदीरणाभिधानावसरः। तत्र च द्वावर्थाधिकारौ-तद्यथा-साधनादिप्ररूपणा स्वामित्वप्ररूपणा च । साधनादिमरूपणापि च द्विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयां साधनादिप्ररू| पणां चिकीर्षुराह–'पञ्चण्ह'ति । ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणां पञ्चानां मूलप्रकृतीनामनुत्कृष्टा प्रदेशे-प्रदेशविषया उदी. रणा विधा-त्रिप्रकारा । तद्यथा-अनादिर्बुवाऽध्रुवा च । तथाहि-एतासामुत्कृष्टा प्रदेशोदीरणा गुणितकाशे स्वस्वोदीरणापर्यवसाने लभ्यते । सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे अभव्यभव्यापेक्षया । तथा द्वयोर्वेदनीयमोहनीययोरनुत्कृष्टा प्रदेशोदीरणा चतुर्विधा । तद्यथा-सादिरनादि,वाऽधुवा च । तथाहि-वेदनीयस्योत्कृष्टा प्रदेशोदीरणा प्रमत्तसंयतस्याप्रमत्तभावाभिमुखस्य सर्वविशुद्धस्य, मोहनीयस्य पुनः स्वोदीरणापर्यवसाने सूक्ष्मसंपरायस्य । ततो द्वयोरप्येषा साद्यधुवा । ततोऽन्या सर्वाप्यनुत्कृष्टा । सापि चाप्रमत्तगुणस्थानकात्मतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्य सादिः, तत्स्थानमप्राप्तस्य द्वयोरप्यनादिः ध्रुवाध्रुवे पूर्ववत् । 'सेसविगप्पा दुविह' त्ति-एतासां सप्तानामपि मूलप्रकृतीनां शेषा उक्तव्यतिरिक्ता विकल्पा जघन्याजघन्योत्कृष्टा द्विविधा द्विप्रकाराः। तद्यथा-सादयोऽधुवाश्च । तथाहि-एतासां सप्तानामतिसंक्लिष्टे | मिथ्यादृष्टौ जघन्या प्रदेशोदीरणा । सा च सादिरधुवा च । संक्लेशपरिणामाच च्युतस्य मिथ्यादृष्टेरप्यजघन्या । ततः सापि सादिरध्रुवा च । उत्कृष्टा च पागेव भाविता । आयुषः सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टा द्विविधाः, तद्यथा-सादयोऽध्रुवाश्च । सा च साद्यध्रुवताऽध्रुवोदीरणत्वादवसेया ॥८॥ CG Page #190 -------------------------------------------------------------------------- ________________ दीरणा (उ०)-तदेवमुक्ताऽनुभागोदीरणा, अथ प्रदेशोदीरणाऽभिधातव्या । तत्र द्वावर्थाधिकारी-साधनादिप्ररूपणा स्वामित्वप्ररूपणा च । कर्मप्रकृतिः 15 साद्यनादिप्ररूपणा च द्विधा मूलोत्तरप्रकृतिविषयभेदात् । तत्र मूलप्रकृतिविषयां साधनादिप्ररूपणां तावदाह-मोहायुर्वेदनीयवर्जानां पश्चानां मूलप्रकृतीनां प्रदेशे-प्रदेशविषयानुत्कृष्टोदीरणा त्रिविधा-अनादिध्रुवाध्रुवभेदात् । तथाहि-एतासामुस्कृष्टा प्रदेशोदीरणा गुणि॥९५|| तकमांशे स्वस्वोदीरणान्ते लभ्यते, सा च साद्यधुवा, ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा चानादिधुवोदीरणत्वात् । ध्रुवाध्रुवे अभव्यभव्यापे| क्षया । तथा द्वयोवेंदनीयमोहनीययोरनुत्कृष्टा प्रदेशोदीरणा चतुर्विधा साधनादिधुवाध्रुवभेदात् । तथाहि-वेदनीयस्योत्कृष्टा प्रदेशोदी-1 रणा प्रमत्तयतेरप्रमत्तभावाभिमुखस्य सर्वविशुद्धस्य, मोहनीयस्य तु स्वोदीरणान्ते सूक्ष्मसंपरायस्येति, द्वयोरप्येषा साद्यधुवा, ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा च वेदनीयस्य प्रमत्तगुणस्थानान्मोहनीयस्य चोपशान्तमोहगुणस्थानात् पततः सादिः, तत्स्थानमप्राप्तस्यानादिः, घाधुवाध्रुवे प्राग्वत् । एतासां सप्तानामपि मूलप्रकृतीनां शेषविकल्पा-जघन्याजघन्योत्कृष्टा द्विविधाः, साद्यध्रुवभेदात् । तथाहि-एतासां क सप्तानामपि जघन्याजघन्ये प्रदेशोदीरणे मिथ्यादृष्टावतिसंक्लेशपरिणामभावाभावाभ्यां परावर्तमाने प्राप्यते इति साद्यधुवे । उत्कृष्टा च प्रागेव भाविता । आयुषश्च सर्वेऽपि विकल्पा अधुवोदीरणत्वादेव साद्यधुवाः ॥८॥ इदाणिं उत्तरपगईणं सादिअणादिपरूवणा भण्णइमिच्छत्तस्स चउद्धा सगयालाए तिहा अणुक्कोसा । सेसविगप्पा दुविहा सबविगप्पा य सेसाणं ॥१॥ I (चू०)-'मिच्छतस्स चउद्धा सगयालाए तिहा अणुक्कस्स'त्ति। मिच्छत्तस्स अणुक्कसा पदेसउदीरणा सादि यादि चउव्यिहा । कहं ? भण्णइ-मिच्छत्तस्स उक्कोसिया पदेसउदीरणा बितियसमए सम्मत्तं ससंजमं ॥९५॥ Page #191 -------------------------------------------------------------------------- ________________ DDGAOISTORS पडिवजमाणस्स सा य सादिया अधुवा । तं मोत्तुणं सेसा अणुक्कस्सा पदेसउदीरणा । तस्स चेव संमत्तातो परिवडमाणस्स सादिया अणुक्कस्सा पदेसउदीरणा । तं ठाणमपत्तपुवस्स अणादिया, अधुवाधुवा पुव्वुत्ता। 'सगयालाए तिहा अणुक्कस्स'त्ति-मिच्छत्तवज्जा धुवोदया कम्मा सत्तचत्तालीसा तेसिं अणुक्कसा पदेसउदीरणा तिविहा-अणादिया धुवा अधुवा । कहं ? भण्णइ-आवरणविग्घचोद्दसगाणं गुणियकम्मंसिगस्स खीणकसायस्स उदीरणंते वट्टमाणस्स उक्कोसिया पदेसउदीरणा, सा य सादिय अधुवा । तेत्तीसाए 'णामधुवोदयीणं गुणियकम्मसिगस्स सजोगिकेवलिस्स चरिमसमए वट्टमाणस्स उक्कोसिया पदेसउदीरणा। सा य सादिय अधुवा । तं मोत्तूणं एतेसिं सव्वकम्माणं सेसा अणुक्कोसा पदेसउदीरणा, तीसे आई णत्थि धुवउदीरणत्ताओ शतम्हा अणादिता, धुवाधुवा पुवुत्ता । 'सेस विगप्पा दुविहत्ति-भणियसेसा विकप्पा जहण्णाजहण्णउक्को सिता सादिता अधुवा । कहं ? भण्णइ-एतेसिं जहण्णा पदेसउदीरणा मिच्छद्दिहिस्स सव्व संकिलिट्ठस्स, तस्सेव अजहण्णा वि पदेसउदीरणा, तम्हा सादि य अधुवा । उक्कोसाए कारणं पुवुत्तं । 'सव्व विगप्पा य सेसाणं ति-उक्कोसाणुक्कोसजहण्णाजहण्णा सेसकम्माणंति-दसुत्तरस्स पगतिसयस्स सादिय अधुवा, | अधुवउदीरणत्तातो ॥८॥ (मलय०)-सम्पत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणार्थमाह-'मिच्छत्तस्स'त्ति । मिथ्यात्वस्यानुत्कृष्टा प्रदेशोदीरणा चतुर्विधा । तद्यथा-|Y | सादिरनादिर्धवाध्रुवा च । तथाहि-योऽनन्तरसमये सम्यक्त्वं संयमसहितं प्रतिपत्स्यते तस्य मिथ्यादृष्टेमिथ्यात्वस्योत्कृष्टा प्रदेशोदी-I) Page #192 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥९६॥ रणा । सा च सादिरधुवा च, समयमात्रत्वात् । ततोऽन्या सर्वाप्यनुत्कृष्टा । सापि च सम्यक्त्वात्प्रतिपततो भवन्ती सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाधुवे पूर्ववत् । तथा सप्तचत्वारिंशतः प्रकृतीनामनुत्कृष्टा प्रदेशोदीरणा त्रिधा । तद्यथा - अनादिवावा च । तथाहि - पञ्चविधज्ञानावरणपञ्चविधान्तराय चतुर्विधदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां क्षीणकषायस्य गुणितकर्माशस्य स्वस्वोदीरणापर्यवसाने उत्कृष्टा प्रदेशोदीरणा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा, सा चानादिः ध्रुवोदीरणत्वात् । ध्रुवशध्रुवे पूर्ववत् । तथा तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणनाम्नां त्रयस्त्रिंशत्संख्याकानां प्रकृतीनां गुणित कर्माशस्य सयोगिकेवलिनः चरमसमये उत्कृष्टा प्रदेशोदीरणा । सा च सादिरध्रुवा च । ततोऽन्यथा सर्वाऽप्यनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । आसां ध्रुवाधुवे पूर्ववत् । 'सेसविगप्पा दुविह'त्ति-उक्तशेषा विकल्पा जघन्याजघन्योत्कृष्टरूपा द्विविधाः । तद्यथा - सादयोऽध्रुवाच । तथाहि - सर्वासामप्युक्तप्रकृतीनामतिसंक्लिष्टपरिणामे मिथ्यादृष्टौ जघन्या प्रदेशोदीरणा लभ्यते । अतिसंक्लिष्टपरिणामप्रच्यवने चाजघन्या । ततो द्वे अपि साद्यध्रुवे । उत्कृष्टा च प्रागेव भाविता । शेषाणां चोक्तव्यतिरिक्तानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टा द्विविधाः । तद्यथा - सादयोऽधुदाश्व । साद्यध्रुवता चाधुवोदोरणत्वादवसेया ॥ ८१ ॥ ( उ० ) — उत्तरप्रकृतीनां साद्यादिप्ररूपणार्थमाह - मिथ्यात्वस्यानुत्कृष्टा प्रदेशोदीरणा चतुर्विधा-साद्यनादिध्रुवा ध्रुव भेदात् । तथाहिअनन्तरसमये संयमसहितं सम्यक्त्वं प्रतिपित्सोर्मिथ्यात्वस्योत्कृष्टा प्रदेशोदीरणा, सा चैकसामयिकीति साद्यध्रुवा, ततोऽन्या सर्वा| प्यनुत्कृष्टा, साऽपि सम्यक्त्वात्प्रतिपततो भवन्ती सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाधुवे प्राग्वत् । तथा सप्तचत्वारिंशतः प्रकृती| नामनुत्कृष्टा प्रदेशोदीरणा त्रिविधा - अनादिध्रुवा ध्रुव भेदात् । तथाहि - ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्टयरूपचतुर्दशप्रकृतीनां प्रदेशो दीरणा ॥९६॥ Page #193 -------------------------------------------------------------------------- ________________ क्षीणकषायस्य गुणितकमांशस्य स्वस्वोदीरणान्ते उत्कृष्टा प्रदेशोदीरणा, सा च साद्यधुवा, ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा चानादिर्धवोदीरणत्वात् , ध्रुवाध्रुवे प्राग्वत् । तथा तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणलक्षणानां त्रयस्त्रिंशत्प्रकृतीनां | गुणितकाशस्य सयोगिकेवलिनश्चरमसमये उत्कृष्टा प्रदेशोदीरणा, सा च सादिरध्रुवा च, ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा चानादि - वोदीरणत्वात् , ध्रुवाध्रुवे प्राग्वत् । आसां शेषविकल्पा जघन्याजघन्योत्कृष्टरूपा द्विविधा-साद्यधुवभेदात् । तथाहि-सर्वासामप्युक्तप्रकृतीनां मिथ्यादृष्टावतिसंक्लेशपरिणामे तत्प्रच्यवने च जघन्याजघन्ये परावृत्या प्राप्यत इति साद्यध्रुवे । उत्कृष्टा च प्रागेव भाविता। शेषाणां च दशोत्तरशतप्रकृतीनां सर्वेऽपि विकल्पा जघन्याजघन्योत्कृष्टानुत्कृष्टा अध्रुवोदीरगत्वादेव द्विविधाः सादयोऽध्रुवाश्चेति ॥८१॥ सादितअणादितपरूवणा भणिया। इदाणिं सामित्तं भण्णइ । तं दुविहं-उक्कोसपदेसउदीरणासामित्तं, जहण्णपदेसउदीरणासामित्तं च । तत्थ पुव्वं उक्कोसपदेसउदीरणासामित्तं भण्णइ- . अणुभागुदीरणाए जहण्णसामी पएसजिट्टाए । घाईणं अन्नयरो ओहीण विणोहिलंभेण ॥८॥ (चू०)-घातिकम्माणं सव्वेसिं अणुभागउदीरणम्मि जस्स जस्स जो जो जहण्णसामी भणितो सो चेव | उक्कोसपदेसउदीरणाए उक्कोससामी गुणियकम्मंसिगो य जाणियब्यो । णवरि 'अन्नयरों'त्ति-चउण्हं णाणावरणीयाणं तिण्हं दसणावरणीयाणं सुतकेवली वा इयरो वा सव्वे वि उक्कोसउदीरणासामी । मणपज्जवणाणा|वरणीयस्स विलद्धीसहिओ वा इयरो वा उक्कोसउदीरणासामी। ओहिनाणओहिदसणावरणीयाणं (जस्स)लंभो घणत्थि तस्स उक्कोसिया पदेसउदीरणा । लद्धिसहियस्स बहुया ओहिदुगावरणपदेसा खिज्जंतित्ति णेच्छि DROIDIORADIODOOS Page #194 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥९७॥ Na प्रकृतयः ज्ञानावरणादि पञ्चकस्य वेदनीयस्य मोहनीयस्य आयुषः सादिः संक्लेशपरावृत्तितः, मिथ्याड शाम् 23 अजघन्यः 23 33 अध्रुवः सादिः सं०परा संक्लेशपरा- सं०परावृत्तितः, वृतितः, मि- मिथ्यामिथ्या० थ्यादृशाम् दृशाम् 13 अथ प्रदेशोदीरणायाः साद्यादिभङ्गयन्त्रम् । ( मूलप्रकृतिषु ) अध्रुवत्वात् अधु F 13 जघन्यः 17 अधुवः सादिः " د. ० प्रमत्तात्पतताम् ११ तः पतताम् अधुवत्वात् अधु० अध्रुवत्वात् अनुत्कृष्टः अधुवः अनादिः भव्यानाम 75 33 अधु० आदेर भावा त् साद्य प्राप्तानाम 33 ० ध्रुवः सादिः अभव्यानाम " 33 उत्कृष्टः ० गुणितकर्मीशानां स्वस्वो सादित्वात् दीरणान्ते अप्रमत्तोन्मुख प्रमत्तानां अधुवः उप० १० मानां स्वस्वदीरणान्ते "2 35 अध्रुवत्वात् अध्रुवत्वात् Kas aa प्रदेशोदीरणा ॥९७॥ Page #195 -------------------------------------------------------------------------- ________________ aise मिथ्यात्वस्य ज्ञा० ५-दर्श० ४विघ्न ५ नाम् ( उत्तर प्रकृतिषु ) संक्लेशपराष्ट्र- सं०परा० तितः मिथ्या मिथ्या० तताम् | संक्लेशपरावृ सं०परा० सम्यक्त्वात्प- भव्यातितः मिथ्या. मिथ्या० " नाम् दृशाम् दशाम् तै०७-वर्णादि २०स्थि०-अस्थि० शु०अशु०-अगु० - निर्मा०| (३३) ११० उक्तशेषाणाम् " 37 39 22 22 39 22 25 ० अधुवोदीरण अभ्रुवोदो० त्वात् ० 23 साद्यप्रा अभव्यातानाम् नाम् आर- | भावात् دو " ० 33 अनंतरसमये ससम्यक्त्व संयममुत्पाद- सादित्वात् कानां १ साम यिकत्वात् गुणित० १२ मानां स्वस्वो दीरणान्ते ० गुणित कर्मशा नां १३ मान्ते अधुवोदीरण- अधुवो० अधुवोदी० अभ्रवो० त्वात् अभ्रुवोदी० अधुवोदी • जइ लद्धी । एवं संखेवेण भणियं तहावि असंमोहणिमित्तं विसेसयरं भणामि ओहिणाणावरणवज्जाणं चउण्हं | णाणावरणाणं चक्खु अचक्खुकेवलदंसणावरणीयाणं एतेसिं सत्तण्हं उक्कसिया पदेसउदीरणा समयावलियसेसे छउमत्थस्स, तस्सेव ओहिदुगस्स ओहिरहियस्स उक्कोसिया पदेसुदीरणा । णिद्दादुगस्स उवसंतकसायरस 33 " Daa Page #196 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥९८॥ गुणितकम्मंसियस्स उवसंतकाले उक्कोसपदेसउदीरणा । श्रीणगिद्वितिगस्स पमत्तसंजओ से काले अपमन्तो होहित्ति तंमि पमत्तचरिमसमए उक्कोसिया पदेसउदीरणा । मिच्छत्त अनंताणुबन्धीणं से काले सम्मत्तं ससंजमं | पडिवज्जिहित्ति तम्मि मिच्छत्तचरिमसमए उक्कोसिया पदेसउदीरणा । सम्मामिच्छत्तस्स से काले सम्मत्तं पडिवज्जिहीत्ति तम्मि सम्मामिच्छत्तचरिमसमए उक्कोसिया पदेसुदीरणा । एवं अपञ्चक्खाणावरणीयाणं असंजय सम्मादिट्ठी से काले संजमं पडिवज्जिहित्ति तम्मि असंजयसम्मदिट्ठीचरिमसमए उदीरेति । पश्चक्खाणावरणीयाणं देसविरओ से काले संजमं पडिवज्जिहित्ति तम्मि देसविरयचरिमसमए उक्कोस पदेसुदीरणा। कोहसंजलणाए चरिमसमए वेयगो, एवं माणमायाणं अष्पष्पणो चरिमसमयवेयगो उक्कोसपदेसुदीरगो । लोभसंजलणाए समयाहियावलियचरिमसमयकसातो । वेयाणं तिण्हंपि अप्पष्पणो समयाहिया बलियचरिमसमयवेधगो । छण्हं णोकसायाणं अपुत्र्वकरणखवगो चरिमसमए वहमाणो सव्वविशुद्धो । अंतरायितपंचगस्स समयाहियावलियचरिमसमयछउमत्थो पगतीतो सव्वत्थ गुणियकम्मंसिगो भाणियव्वो । घातीणं भणिया ॥८२॥ (मलय ० ) - कृता साधनादिप्ररूपणा । सम्प्रति स्वामित्वमभिधातव्यम् । तच्च द्विधा - उत्कृष्ट प्रदेशोदीरणास्वामित्वं, जघन्य प्रदेशोदीरणाखामित्वं च । तत्र प्रथमत उत्कृष्टोदीरणाखामित्वमाह - 'अणुभाग' त्ति । घातिकर्मणां सर्वेषामपि अनुभागोदीरणायां यो यो जघन्यानुभागोदीरणास्वामी प्राक् प्रतिपादितः स स एवोत्कृष्टप्रदेशोदीरणास्वामी गुणितकमांशो वेदितव्यः । नवरं 'अन्यतर' इति श्रुतकेवली इतरो वा । अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धिहीन उत्कृष्टप्रदेशोदीरकोऽवसेयः । अतीवेदं संक्षिप्तमुक्तमिति विशे प्रदेशो दीरणा ॥९८॥ Page #197 -------------------------------------------------------------------------- ________________ पतो विभाव्यते-अवधिज्ञानावरणवर्जानां चतुर्णा ज्ञानावरणानां चक्षुरचक्षुःकेवलदर्शनावरणानां क्षीणकषायस्य श्रुतकेवलिन इतरस्य वा | गुणितकमांशस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदीरणा । अवधिज्ञानावरणावधिदर्शनावरणयोः पुनरवधिलब्धिरहितस्य है। क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदीरणा । निद्राप्रचलयोरुपशान्तकषायस्य, प्रमत्तसंयतेऽप्रमत्तभावाभिमुखे स्त्यानिित्रकस्य, मिथ्यात्वानन्तानुवन्धिकषायाणामनन्तरसमये सम्यक्त्वं संयमसहितं प्रतिपत्तुकामस्य मिथ्यादृष्टेश्वरमसमये, सम्य-1) ग्मिथ्यात्वस्य सम्यक्त्वप्रतिपत्त्युपान्त्यसमये, अप्रत्याख्यानावरणकषायाणामविरतसम्यग्दृष्टेरनन्तरसमये देशविरतिं प्रतिपत्तुकामस्य, प्रत्याख्यानावरणकषायाणां देशविरतस्यानन्तरसमये संयमं प्रतिपत्तुकामस्य, संज्वलनक्रोधमानमायानां तत्तद्वेदकस्य स्वस्वोदयपर्यव-17 साने, वेदत्रयसंज्वलनलोभानां तत्तद्वेदकस्य समयाधिकावलिकाचरमसमये, क्षपकस्य हास्यादिषट्कस्यापूर्वकरणगुणस्थानकचरमसमये, 16 सर्वत्र गुणितकाशस्योत्कृष्टा प्रदेशोदीरणा वेदितव्या ॥८२॥ । (उ०)-कृता साद्यादिग्ररूपणा, अथ स्वामित्वमभिधेयम् । तच्चोत्कृष्टप्रदेशोदीरणास्वामित्वं, जघन्यप्रदेशोदीरणास्वामित्वं चेति द्विवि| धम् । तत्राद्यं तावदाह-घातिकर्मणां सर्वेषामप्यनुभागोदीरणायां यो यो जघन्यानुभागोदीरणास्वामी प्रागुक्तः स स एवोत्कृष्टप्रदेशो दीरणास्वामी गुणितकांशो ज्ञातव्यः, नवरमन्यतर इति श्रुतकेवलीतरो वा,अवधिज्ञानावधिदर्शनावरणयोवधिलब्धिहीन उत्कृष्टप्रदेशो- दीरको भाव्यः । इदमतीव संक्षिप्तमिति वितत्य व्याख्यायते-अवधिज्ञानदर्शनावरणवर्जज्ञानावरणपश्चकदर्शनावरणवतुष्टयानां क्षीणकषायस्य श्रुतकेवलिन इतरस्य वा गुणितकाशस्य समयाधिकावलिकाशेषायां स्थितावुत्कृष्टा प्रदेशोदीरणा । अवधिज्ञानदर्शनावरणयोः । पुनरवधिलब्धिरहितस्य तस्यैव तदा सा । निद्रामचलयोरुपशान्तकषायस्य, स्त्यानचित्रिकस्य प्रमत्तसंयतेऽप्रमत्तभावाभिमुखे, मिथ्या Page #198 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥१९॥ त्वानन्तानुबन्धिकषायाणामनन्तरसमये ससंयम सम्यक्त्वं प्रतिपित्सोमिथ्यादृष्टेश्वरमसमये, सम्यग्मिथ्यात्वस्य सम्यक्त्वप्रतिपयव्यवहितपाक्समये, अप्रत्याख्यानावरणकषायाणामनन्तरसमये सर्वविरतिं प्रतिपित्सोरविरतसम्यग्दृष्टे, प्रत्याख्यानावरणानां तादृशस्य देशविर-१ प्रदेशोतस्य, संज्वलनक्रोधमानमायानां तत्तद्वेदकस्य स्वस्वोदयपर्यवसाने, वेदत्रयसंज्वलनलोभयोस्तत्तद्वेदकस्य क्षपकस्य समयाधिकावलि- दीरणा काचरमसमये, हास्यादिषट्कस्यापूर्वकरणचरमसमये, सर्वत्र गुणितकाशस्योत्कृष्टा प्रदेशोदीरणा भाव्या ॥८२।। वेयणियाणं गहिहिई से काले अप्पमायमिय विरओ। संघयणपणगतणुदुगउज्जोया अप्पमत्तस्स ॥८३॥ (चू०)-'वेयणियाणं गहिहिई से काले अप्पमायमिय विरओ'त्ति-सातासाताणं से काले अपमत्तो होहित्ति पमत्तचरिमसमए उक्कोसपदेसउदीरणा, वेदणिजउदीरगेसु अइविशुद्धोत्ति काउं । 'संघयणपणगतणुदुगउज्जोया अपमत्तस्स'त्ति । आदिवजाणं पंचण्हं संघयणाणं तणुदुगत्ति वेउब्वियआहारगसत्तगाणं उज्जोयस्स य अप्पमत्तसंजयो सव्वविसुद्धो उक्कोसपदेसउदीरगो॥८॥ __(मलय०)- 'वेयणियाण ति। यः प्रमत्तो द्वितीये समये 'अप्रमादं ग्रहीष्यति' अप्रमत्तो भविष्यति स प्रमत्तो विरतो वेदनीययोः । सातासातरूपयोरुत्कृष्टप्रदेशोदीरको भवति, तस्य सर्वविशुद्धत्वात् । तथा अप्रमत्तस्य प्रथमवर्जसंहननपश्चकवैक्रियसप्तकाहारकसप्तकोद्योतनाम्नामुत्कृष्टा प्रदेशोदीरणा ॥८३॥ (उ०)-'से काले' अनन्तरसमये योऽप्रमादं ग्रहीष्यत्यप्रमत्तगुणस्थानं प्राप्स्यति स प्रमत्तो विरतो वेदनीययोः-सातासातरूप| योरुत्कृष्टप्रदेशोदीरको भवति, तस्य सर्वविशुद्धत्वात् । तथाऽप्रमत्तस्य प्रथमवर्जसंहननपञ्चकवैक्रियसप्तकाहारकसप्तकोद्योतनाम्नामुत्कृष्टा DC COSSO COM २९॥ Page #199 -------------------------------------------------------------------------- ________________ | प्रदेशोदीरणा ॥८॥ देवनिरयाउगाणं जहन्नजेटुट्टिई गुरुअसाए । इयराऊण वि अट्ठमवासे णेयोऽट्ठवासाऊ ॥४॥ (चू०)-'देव निरयाउगाणं जहण्णजेट्ठठिती गुरुअसाय'त्ति-देवनेरइयाउणं उक्कोसपदेसउदीरगो जहण्णठितीजेहठिती य जहासंखं गुरुअसायत्ति तिव्वेणं असातउदयेणं वट्टमाणो उक्कोसपदेसुदीरगो। किं भणियं होइ ? भण्णइ-देवाउगस्स देवो दसवाससहस्स ठितीतो उक्कोसए असातउदए वट्टमाणो उक्कोसपदेसउदीरगो, जहण्णठिती गुरुअसाउदयी लब्भतित्ति काउं जहण्णग्गहणं । णिरयाउगस्स णेरइओ तेत्तीससागरोवमठितीउ उक्कोस. असाउदए वहमाणो उक्कोसपदेसुदीरगो, असायं वेदमाणस्स बहुगा पदेसा सडं तित्ति असायगहणं, तं च जेट्टद्वितीए लब्भइ । 'इयराऊण वि अट्ठम वासे णेयो अट्टवासाऊ'-इयरायणं तिरियमणुयायूणं अट्ठमे वासे वट्टमाणो | अट्ठवरिसाणि जीवन्तो तिव्वअसाउदये वट्टमाणो तिरयायुगस्स तिरियो मणुयाउगस्स मणुओ उक्कोसपदे | सुदीरतो ॥८॥ (मलय०)-'देव'त्ति-देवनारकायुषोर्यथाक्रमं देवनारको जघन्योत्कृष्टस्थितिको गुरुदुःखोदये वर्तमानौ उत्कृष्टप्रदेशोदीरको वेदितव्यौ । एतदुक्तं भवति-देवो दशवर्षसहस्रायुःस्थितिको गुरुदुःखोदये वर्तमानो देवायुष उत्कृष्टप्रदेशोदीरकः । तथा नैरयिकस्त्रयस्त्रिंशत्सागरोपमायुःस्थितिको गुरुदुःखोदये वर्तमानो नरकायुष उत्कृष्टप्रदेशोदीरकः। प्रभूतं हि दुःखमनुभवन् प्रभूतान् पुद्गलान् परिशा| टयतीति तदुपादानम् । इतरायुषोः-तिर्यग्मनुष्यायुषोर्यथासंख्यं तिर्यअनुष्यो अष्टवर्षायुषौ अष्टमे वर्षे वर्तमानौ गुरुदुःखोदययुक्तौ उत्कृ ACOUSSEASO Page #200 -------------------------------------------------------------------------- ________________ WA2:AD ष्टप्रदेशोदीरकौ भवतः ॥ ८४ ॥ ॥१००॥ कर्मप्रकृतिः ( उ० ) – देवनारकायुषोर्यथाक्रमं देवनारकौ दशवर्षसहस्रत्रयस्त्रिंशत्सागरोपम लक्षणजघन्योत्कृष्ट स्थितिको गुरुदुःखोदये वर्तमानावुत्कृष्टप्रदेशोदीरको प्रभूतदुःखानुभवे प्रभूतायुः पुद्गलपरिशाट इति तदुपादानं, तन्मूलातिसंक्लेशसमर्थनाय च स्थितिव्यत्यासग्रहणम् । इतरायुषोः - तिर्यमनुष्यायुषोर्यथासंख्यं तिर्यमनुष्यावष्टवर्षायुषौ अष्टमे वर्षे वर्तमानौ गुरुदुः खोदय युक्तावुत्कृष्टप्रदेशोदीरकौ ॥ ८४ ॥ एगंततिरियजोग्ग। नियगविसिट्ठेसु तह अपज्जता । संमुच्छिममणुयंते तिरियगई देस विरयस्स ॥८५॥ ( च० ) - 'एगंततिरियजोग्गा णियगविसिट्ठेसु'त्ति- एगंततिरियजोग्गाणि जाणि तेसिं अप्पप्पणो विसिहेसु एगिंदियजातिबेइंदियजा तिते इंदियजातिचउरिंदियजाति आयवथावर सुहुमसाहारणमिति एते अट्ठ एगंततिरियजोग्गा । तत्थ एगिंदियथावराण बायरो सव्वविसुद्धो उक्कोसपदेसुदीरगो । आयावस्स खरबायरपुढविकाइयो सव्वविसुद्ध उक्कोसपदेसुदीरगो । सुहुमस्स सहुमो पत्तेओ पज्जत्तगो सञ्वविसुद्ध उक्कोस पदेसुदीरगो । विगलिंदिय साहारणाणं तण्णामगो पज्जत्तगो सव्वविसुद्ध उक्कोसपदेसुदीरगो । 'तह अपजत्ता समुच्छिममणुयंते 'ति । 'तह'त्ति विसुद्ध एव अप्पज्जत्तगणामाए संमुच्छिममणुयस्स अंतिमसमए वहमाणस्स सव्वविसुद्धरस उक्कोसपदेसुदीरणा । तिरियातो मणुओ विसुद्धयरोत्ति काउं । 'तिरियगती देसविरयस्स' त्ति-तिरिगगतिनामाते तिरिओ देसविरओ उक्कोसपदेसउदीरओ सव्वषिसुद्धोत्ति काउं ॥ ८५॥ ( मलय ० ) - ' एगंत 'त्ति - एकान्तेन तिरश्वामेवोदयं प्रति या योग्याः प्रकृतयस्तासामेकेन्द्रियजातिद्वीन्द्रिय जातित्रीन्द्रिय जातिचतुरि G 2022aa प्रदेशोदीरणा ॥१००॥ Page #201 -------------------------------------------------------------------------- ________________ न्द्रियजात्यातपस्थावरसूक्ष्मसाधारणनाम्नामष्टानां निजकविशिष्टेषु-निजनिजप्रकृतिविशिष्टेषु, यथा-एकेन्द्रियजातिस्थावरनाम्नोर्बादरपृ ध्वीकायिके सर्वविशुद्ध, आतपनाम्नः खरवादरपृथ्वीकायिके, सूक्ष्मस्य पर्याप्तसूक्ष्मे, साधारणविकलेन्द्रियजातिनाम्नां तन्नामसु पर्याप्तेषु | सर्वविशुद्धेषु उत्कृष्टा प्रदशोदीरणा भवति । तथाऽपर्याप्तनाम्नः संमूर्छिमो मनुष्योऽपर्याप्तश्चरमसमये वर्तमान उत्कृष्टप्रदेशोदीरकः । तथा | तिर्यग्गतरुत्कृष्टा प्रदेशोदीरणा देशविरतस्य, तस्य सर्वविशुद्धत्वात् ॥८५॥ (उ०)-एकान्तेन तिरश्चामेवोदयं प्रति या योग्याः प्रकृतयः, ता एकान्ततिर्यग्योग्याः आद्यजातिचतुष्टयातपस्थावरसूक्ष्मसाधारणलक्षणा अष्टौ, निजकविशिष्टेषु-स्वस्वप्रकृतिविशिष्टेपूत्कृष्टप्रदेशोदीरणाः प्राप्यन्ते । तथाहि-एकेन्द्रियजातिस्थावरनाम्नोर्बादरपृथ्वीकायिके सर्वविशुद्ध, आतपनाम्नः खरबादरपृथ्वीकायिके, सूक्ष्मस्य पर्याप्तसूक्ष्मे, साधारणविकलेन्द्रियजातिनाम्नां तत्तन्नामसु पर्याप्तेषु सर्वविशुद्धेषत्कृष्टा प्रदेशोदीरणा भवतीति । तथाऽपर्याप्तनाम्नः संमूर्छिममनुष्योऽपर्याप्तश्चरमसमये वर्तमान उत्कृष्टप्रदेशोदीरकः। तथा तिर्यग्गतरुत्कृष्टा प्रदेशोदीरणा देशविरतस्य तिरश्चस्तस्य सर्वविशुद्धत्वात् ॥८॥ । अणुपुब्विगइदुगाणं सम्मपिट्ठी उ दूभगमाईणं। नीयस्स य से काले गहिहिइ विरइत्ति सो चेव ॥८६॥ (चू०)-'अणुपुब्विगतिदुगाणं सम्मट्टिी उत्ति-चउण्हं आणुपुव्वीणं तम्मि तम्मि गतिम्मि तइयसमए | वहमाणोसव्वविसुद्धो सम्मट्टिी उक्कोसपदेसुदीरओ। निरयगइतिरियाणुपुव्वीणं खाइयसम्मबिट्ठी (ग्रन्थाग्रं |४५००) उक्कोसपदेसुदीरगो एस विसेसो। णिरयगतीए सम्मट्टिी रइओसव्वविसुद्धो उक्कोसपदेसउदीरओ। देवगतिए वि एरिसो चेव देवो उक्कोसपदेसउदीरतो। 'दुभगादीणं णीयस्स य से काले गहिहि विरइत्ति सो SOHDDOODHDOORDAR Page #202 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः | ॥१०१॥ 'चेव' त्ति - सो चेव सम्मदिट्ठी दुभगअणाज्जअजसणीयागोयाणं से काले संजमं पडिवजिहीत्ति असंजयचरिमसमए उक्कोस पदेसउदीरओ ॥८६॥ ( मलय ० ) - ' अणुपुच्चि 'त्ति - चतसृणामानुपूर्वीणां तस्यां तस्यां गतौ वर्तमानस्तृतीये समये सर्वविशुद्धः सम्यग्दृष्टिरुत्कृष्ट प्रदेशोदीरकः । केवलं नरकतिर्यगानुपूर्व्याः क्षायिकसम्यग्दृष्टिर्वक्तव्यः । देवनारकगत्योरपि स एव क्षायिकसम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः । तथा योऽनन्तरसमये संयमं प्रतिपत्स्यते स एवाविरतसम्यग्दृष्टिदुर्भगादीनां दुर्भगानादेयायशः कीर्त्तीनां नीचैर्गोत्रस्य चोत्कृष्ट प्रदेशो | दीरकः ॥ ८६ ॥ ( उ० ) - चतसृणामानुपूर्वीणां तत्तद्गतौ तृतीयसमये सर्वविशुद्धः सम्यग्दृष्टिरुत्कृष्ट प्रदेशोदीरकः । केवलं नरतिर्यगानुपूर्व्योः क्षायिकसम्यग्दृष्टिर्वाच्यः, देवनारकगत्योरपि स एव क्षायिकसम्यग्दृष्टिरुत्कृष्टप्रदेशोदीरकः । पश्चसंग्रहे तु - "अणुपुव्विगरण खाइओ सम्मो त्ति" अविशेषेणैवोक्तमविशेषेणैव च व्याख्यातम् । तथाऽनन्तरसमये यः सर्वविरतिं ग्रहीष्यति स एवाविरतसम्यग्दृष्टिः दुर्भगादीनां दुर्भगानादेयायशः कीर्तीनां नीचैर्गोत्रस्य चोत्कृष्टप्रदेशोदीरकः ॥ ८६ ॥ गाणं दुगाणुपाणूणं । नियगंते केवलिणो सव्वविसुद्धो य सव्वासिं ॥८७॥ १ अत्र चूर्णिमलयगिर्युपाध्यायटोकासु सम्यक्त्वमोहनीयस्योत्कृष्टा प्रदेशोदीरणोक्ता न लभ्यते । परं विचार्यमाणा सा सम्यक्त्वस्योत्कृष्टप्रदेशोदीरणा यदा सर्वसंक्रमेण सम्यक्त्वे मीश्रं संक्रान्तं तदोत्कृष्ट प्रदेशस ताकत्वेनावलिकानन्तरं संभाव्यते । स एव तस्या स्वामीति चिन्तयन्तु कृतधियः । प्रदेशोदीरणा ॥१०१॥ Page #203 -------------------------------------------------------------------------- ________________ caras RECRACKEDAGO (चू०)-'जोगंतुदीरगाणं जोगन्ते'त्ति। मणुयगतिपंचिंदियजाती उरालियसत्तगं तेजइसत्तगं छसंठाणा पढमसंघयणा वण्णाइ वीस अगुरुलहुउवघायपराघाय विहायगतिदुगं तसबायरपज्जत्तगपत्तेयथिराथिरसुभासुभसुभगआएज्जं जस णिम्मेणं तित्थगरउच्चागोयाणं एतासिं बासहिए पगईणं सजोगिकेवलिचरिमसमए उक्कोसपदेसउदीरणा । 'सरदुगाणुपाणूणं णियगंते'त्ति । सरणिरोहकालम्मि सुस्सरदुस्सराणं सो चेवुक्कोसपदेसुदीरतो। आणापाणुणिरोहसमते सो चेव केवली आणपाणूणं । 'सव्वविसुद्धो य सव्वासिं'ति-सव्वकम्माणं एसा परिभासा अपप्पणो उदीरगेसु जो सव्वविसुद्धो सो उक्कोसपदेसउदीरगो लब्भति, आउवजासु सबपगतीसु गुणियकम्मंसिगो भाणियब्वो ॥८७॥ (मलय०)-'जोगंतुदीरगाणं'ति-योग्यन्तोदीरकाणां, 'योगी'-सयोगीकेवली 'अन्ते'-चरमसमये, उदीरको यासांता योग्यन्तोदीरकास्तासां-मनुजगतिपश्चेन्द्रियजात्यौदारिकसप्तकतैजससप्तकसंस्थानषद्कप्रथमसंहननवर्णादिविंशत्यगुरुलघूपघातपराघातविहायोगतिद्विकासवादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभसुभगादेययश-कीर्तिनिर्माणतीर्थकरोच्चैर्गोत्राणां द्विषष्टिसंख्यानां प्रकृतीनां सयोगिकेवली | चरमसमये उत्कृष्टप्रदेशोदीरकः। तथा केवलिनः स्वरद्विकप्राणापानयोः 'निजकान्ते'-स्वस्वनिरोधकाले उत्कृष्टा प्रदेशोदीरणा। तथाहिस्वरनिरोधकालेसुस्वरदुःस्वरयोः, प्राणापाननिरोधकाले च प्राणापाननाम्न उत्कृष्टा प्रदेशोदीरणा । इह सर्वकर्मणामुत्कृष्टप्रदेशोदीरणायामेषा परिभाषा-यो यः स्वस्वोदीरणाधिकारी स स तस्य कर्मणः सर्वविशुद्ध उत्कृष्टप्रदेशोदीरणास्वामी वेदितव्यः, आयुर्व्यतिरेकेण | चान्यत्र सर्वत्रापि गुणितकाशः, तेन दानान्तरायादीनामपि पञ्चानां प्रकृतीनामुत्कृष्टा प्रदेशोदीरणा गुणितकमांशस्य क्षीणकषायस्य vacacat a Page #204 -------------------------------------------------------------------------- ________________ प्रकृतयः कर्मप्रकृतिः ॥१०२॥ DADODKCED ॥ उत्कृष्टप्रदेशोदीरणास्वामिनः ॥ प्रकृतयः स्वामिनः स्वामिनः शा०४ दर्श०३ गु०क० श्रुतकेवलिन इतरे वा १२ मे | | देवायुषः १०००० वर्षस्थितिका अतिदुःखिनो देवाः अवधिद्विकस्य गु०क० अनवधिलब्धिकाः नरकायुषः ३३ सागरस्थितिका अतिदुःखिनो नारकाः निद्राद्विकस्य गु०का उपशांतकषायाः | तिर्यग्नरायुषोः अष्टमेवर्षेऽतिदुःखिनोऽष्टवर्षायुस्तिर्यग्नराः स्त्यान त्रिकस्य अप्रमत्तोन्मुखाः प्रमत्ताः गु० कर्माशाः एके० स्था० विशुद्धाः बादरपृथ्विकायाः मिथ्या०, अनन्ता० अनन्तरसमये ससम्यक्त्वसंयममुत्पादकाः | आतपस्य खरपृथ्विकायाः ४र्णाम् गु०क० मिथ्यादृशः सूक्ष्मस्य पर्याप्तसूक्ष्माः मिश्रस्य सम्यक्त्वप्राप्तिपूर्वानंतरसमये गु०क०मिश्रा साधा-विकलेन्द्रिय ३ विशुद्धाः पर्याप्ताः तदुदयवन्तः मश्रा अपर्याप्तस्य अप०समुछिमनराः अन्त्यूसमये. अप्र०४ सर्वविरतिप्राप्ति पूर्वानंतरसमये गु०क०४ाः तिर्यग्गतेः । विशुद्धाः देशविरतास्तियञ्चः प्रत्या०४ अनन्तरोक्तविशेषणाः ५माः आनुपूर्योः २ गत्यन्तराले तृतीयसमये विशुद्धाः सम्यसंज्व०३ स्वस्वोदयान्ते गु० कमांशाः | ग्हशः )(पंचसंग्रहे क्षा० सम्य०) वेद ३-सं० लोभाणाम् तद्वेदकक्षपकाः गु०कर्माशाः नृतिर्यगानुपूर्योः | क्षायिकसम्यग्दृशः ते पव. देवनरकगत्योः हास्यादि ६ अपूर्वकरणान्तसमयवर्तिनः दुर्भगादि४ नीचैर्गोत्रस्य सर्वविरतिप्राप्तिपूर्वानन्तरसमये ४र्थाः वेदनीयद्विकस्य अप्रमत्तोन्मुखाः प्रमत्ताः (अन्त्यसमये) | स्वर १-उवा स्वरनिरोधकाले सर्वज्ञाः कुसंहनन ५ बै०७ विघ्नपञ्चकस्य क्षीणमोहाः आहा०७-उद्योतानाम् गु०क० अप्रमत्ताः ६२ उक्तशेषाणाम् सयोगिकेवलिनः Page #205 -------------------------------------------------------------------------- ________________ समयाधिकावलिकाशेषे वर्तमानस्यावगन्तव्या ॥८७॥ (उ० ) – 'योगी' - सयोगिकेवली, 'अन्ते'-- चरमसमये, उदीरको यासां ता योग्यन्तोदीरकास्तासां - नरगतिपञ्चेन्द्रियजात्यौदारिक | सप्तकतैजस सप्तक संस्थानपट्काद्य संहननवर्णादिविंशत्य गुरुल धूपघातपराघात विहायोगतिद्विकत्रसचतुष्क स्थिरास्थिरशुभाशुभसुभगादेययशः-| कीर्तिनिर्माणतीर्थकरोचैर्गोत्राणां द्विषष्टिप्रकृतीनां सयोगिकेवली चरमसमये उत्कृष्टप्रदेशोदीरकः । तथा स्वरद्विकमाणापानयोर्निजकान्ते | स्वस्वनिरोधकाले केवलिन उत्कृष्टा प्रदेशोदीरणा । इह सर्वकर्मणामुत्कृष्टप्रदेशोदीरणायां परिभाषेयम् - यः स्वस्वोद्दीरणाधिकारी सततत्कर्मणः सर्वविशुद्ध उत्कृष्टप्रदेशोदीरणास्वामी ज्ञातव्यः, आयुर्व्यतिरेकेण चान्यत्र सर्वत्रापि गुणितकमांशः, तेन दानान्तरायादिपश्चकस्याप्युत्कृष्टा प्रदेशोदीरणा गुणितकर्माशे क्षीणकषाये समयाधिकावलिकाशेषस्थे द्रष्टव्या ॥८७॥ उक्कोसपदेसउदीरणासामित्तं भणियं । इयाणिं जहण्णपदेसउदीरणा सामित्तं भन्नतितप्पगउदीरगतिसंकिलिट्टभावो अ सव्वपगईणं । नेयो जहणसामी अणुभागुत्तो य तित्थयरे ॥८८॥ (चू० ) – 'तप्पगउदीरगतिसंकि लिट्टभावोउ सव्वपगतीणं णेओ जहन्नसामि त्ति । तं तं पगतिं उदीरगा तप्पगउदीरगा, तेसु अतिसंकिलिट्टभावो उ सो सव्वपगतीणं जहन्नपदेस उदीरणासामी जाणियव्वो । तहावि उल्लोविज्जति सव्वत्थ य खवियं कंमंसितेण अहिगारो । ओहिनाणावरणवजाणं चउन्हं नाणावरणाणं ओहिदंसणावरणबज्जाणं तिन्हं दंसणावरणाणं सातासाताणं मिच्छत्तस्स सोलसहं कसायाणं णवण्हं नोकसायाणं एएसिं पणतीसाते कंमाणं जहन्नपदेसुदीरतो मिच्छद्दिट्ठी सव्वाहिं पज्जत्तीहिं पज्जत्तगो Page #206 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥१०॥ AdSDITORGAREIONaca सव्वसंकिलिट्ठो । निद्दापणगस्स तप्पाउग्गसंकिलिट्टो सन्नी पजत्ततो जहण्णपदेसउदीरगो। सम्मत्तसम्मामिच्छत्ताणं से काले मिच्छत्तं जाहित्ति सव्वसंकिलिट्ठो तस्स जहन्नपदेसुदीरणा| चउण्हं गतीणं पंचिदियजातिते उरालियसत्तगवेउव्वियसत्तगतेजतिगसत्तग छसंठाण छ संघयण वण्णादिवीस अगुरुलहुगं उवधायपराघातउज्जोवउस्सासविहायगतिदुगतसबायरपज्जत्तगपत्तयथिराथिरसुभासुमसुभगदुभगसुस्सरदुस्सरआदेजअणादेजजसाजसणिमेणनीउच्चागोयाणं पंचण्हमंतराइयाणं एएसिं एगणनउतीते कमाणं जहन्नपदेसुदीरतो सन्नी पजत्तगो उक्कोससंकिलिट्ठो। आहारसत्तगस्स आहारसरीरी तप्पाउगसंकिलिट्ठो जहण्णपदेसउदीरगो। चउण्हं आणुपुब्वीणं तप्पाउग्गसंकिलिट्ठो अन्नयरो जहण्णपदेसुदीरगो। आयावस्स बायरपुढविजीवो सब्वसंकिलिट्ठो जहण्णपदेसुदीरगो । एगिदियजातीते थावरसाहारण एएसिं बायरएगिदिओ सव्वसंकि लिट्टो जहण्णपदेसुदीरगो । सुहुमनामाते सुहुमो सव्वसंकिलिट्ठो जहन्नपदेसुदीरगो । अपज्जत्तगस्स मणुस्सो जहन्नियाए अपज्जत्तगनिवित्तीते उवन्नो चरिमसमयतब्भवत्थो उक्कोससंकिलिहो जहण्णपदेसुदीरगो। तिण्हं विगलिंदियजातिनामाणं तं नामगो सव्वसंकिलिट्ठो जहण्णपदेसुउदीरगो। 'अणुभागुत्तोय तित्थयरे'त्ति-तित्थकरनामाते जहन्नानुभागसामी जो सो चेव जहन्नगपदेसुदीरणामामी वि। कहं ? भन्नइ-तित्थकरनामाए पढमसमते केवलिमादिकाउं जाव आजोजीकरणस्स अकारगो ताव जहण्णपदेसुदीरगा ॥८॥ (मलय०)-तदेवमुक्तमुत्कृष्टप्रदेशोदीरणास्वामित्वम् । सम्प्रति जघन्यप्रदेशोदीरणास्वामित्वमाह-'तप्पगउत्ति । यस्तासां तासां प्रकृ RS DGC | ॥१०३॥ Page #207 -------------------------------------------------------------------------- ________________ तीनामुदीरकः सोऽतिसंक्लिष्टभावोऽतिसंक्लिष्टपरिणामः क्षपितकमांशः सर्वप्रकृतीनां स्वस्वयोग्यानां जघन्यप्रदेशोदीरणास्वामी वेदित| व्यः । तत्रावधिज्ञानावरणवर्जानां चतुर्णां ज्ञानावरणीयानां अवधिदर्शनावरणवर्जानां त्रयाणां दर्शनावरणीयानां सातासात वेदनीययोः, मिथ्यात्वस्य, षोडशानां कषायाणां, नवानां नोकपायाणां, सर्वसंख्यया पञ्चत्रिंशत्संख्यानां प्रकृतीनां मिथ्यादृष्टिः सर्वसंक्लिष्टो, निद्रापञ्चकस्य तत्प्रायोग्यसंक्लेशयुक्तो जघन्य प्रदेशोदीरणास्वामी । तथा योऽनन्तरसमये मिध्यात्वं यास्यति सोऽतिसंक्लिष्टः सम्यक्त्वसम्यमिथ्यात्वयोर्जघन्य प्रदेशोदीरणास्वामी भवति । तथा गतिचतुष्टयपञ्चेन्द्रियजात्यौदारिकसप्तकवैक्रिय सप्त कतैजस सप्तकसंस्थानपट्कसंहन| नषट्कवर्णादिविंशतिपराघातोपघातागुरुलघुच्छ्वासोद्योतविहायोगतिद्विकत्र सबादरपर्याप्तप्रत्येकस्थिरास्थिर शुभाशुभसुभगदुर्भगसुस्वरदुःस्वरादेयानादेय यशः कीर्त्ययशः कीर्तिनिर्माणोच्चैर्गोत्रनीचैर्गोत्रपञ्चविधान्तरायरूपाणामेकोननवतिसंख्यानां प्रकृतीनां संज्ञी पर्याप्तः सर्वोत्क ष्टसंक्लेशयुक्तो जघन्य प्रदेशोदीरणास्वामी । आहारकसप्तकस्य चाहारकशरीरी तत्प्रायोग्यसंक्लेशयुक्तः, आनुपूर्वीणामपि तत्प्रायोग्यसंक्लेशयुक्तः, आतपस्य खरबादरपृथ्वीकायिकः सर्वसंक्लिष्टः, एकेन्द्रियजातिस्थावर साधारणनाम्नामेकेन्द्रियः सर्वोत्कृष्टसंक्लेशयुक्तः, सूक्ष्मनाम्नः सूक्ष्मैकेन्द्रियः सर्वसंक्लिष्टो जघन्य प्रदेशोदीरणास्वामी । अपर्याप्त कनाम्नः पुनरपर्याप्त मनुष्यः सर्वसंक्लिष्टश्वरम समये वर्तमानो जघन्यप्रदेशोदीरको भवति । तथा द्वित्रिचतुरिन्द्रियजातीनां यथाक्रमं द्वित्रिचतुरिन्द्रियाः सर्वसंक्लिष्टा जघन्य प्रदेशोदीरणास्वामिनः । 'अणुभागुत्तो यतित्थयरे' त्ति - तीर्थकरनाम्नो य एव जघन्यानुभागोदीरणास्वामी प्राक् प्रतिपादितः स एव जघन्य प्रदेशोदीरणास्वामी अपि वेदितव्यः, तीर्थकरकेवली यावन्नायोजिकाकरणमारभते तावत्तीर्थकरनाम्नो जघन्य प्रदेशोदीरको वेदितव्य इत्यर्थः ॥ ८८ ॥ (उ०)—तदेवमुक्तमुत्कृष्टप्रदेशोदीरणास्वामित्वं, अथ जघन्य प्रदेशोदीरणास्वामित्वमाह - तत्तत्प्रकृत्युद्दीरकोऽतिसंक्लिष्टभावः क्षपित Page #208 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥१०॥ प्रदेशोदीरणा ॥ जघन्यप्रदेशोदीरणास्वामिनः ॥ ज्ञाना०४-दर्श०३-वेद- पर्याप्ताः संश्लिष्टमिथ्यादृशः सूक्ष्मस्य ___" सूक्ष्माः नीय २-मिथ्या०१६ कषाय-९ नोकषा अपर्याप्तस्य अपर्याप्तमनुष्याः अन्त्यसमये याणाम् (३५) निद्रापञ्चकस्य तत्प्रायो० सं० पर्या०मिथ्यादृशः विकलत्रिकस्य सर्वसंक्लिष्टा विकलेन्द्रियाः सम्यक्त्व-मिश्रयोः अतिसंक्लिष्ठाःअनन्तरसंमये मिथ्यात्वोत्पा- | जिननाम्नः आयोजिकाकरणादर्वागसमये तीर्थकराः । दकाः आहारकसप्तकस्य तत्प्रायोग्यसंक्लिष्टा आहारकदेहिनः अवधिद्विकस्य सर्वसंक्लिष्टा अवधिलब्धिमन्तः आनुपूर्विचतुर्णाम् तत्प्रायो०सं०तदुदयवन्तः आयु:त्रिकस्य दीर्घस्थितिका अतिसुखिनः तदुदयवन्तः आतपस्य | अतिसक्लिष्टबादरखरपृथ्विकायिकाः नारकायुषः अल्पस्थितिकाः अतिसुखिनो नारकाः पके०-स्था०-साधा- सर्वसंक्लिष्टा पकेन्द्रियाः रणानाम् । ८९ उक्तशेषाणां सर्वसंक्लिष्टाः संक्षिपर्याप्ताः काशः सर्वप्रकृतीनां स्वस्वयोग्यानां जघन्य प्रदेशोदीरणास्वामी ज्ञेयः । तत्रावधिज्ञानावरणवर्जज्ञानावरणीयचतुष्कावधिदर्शनावरणवर्ज| दर्शनावरणीयत्रयसातासातवेदनीयमिथ्यात्वषोडशकषायनोकषायनवकलक्षणानां पश्चत्रिंशत्प्रकृतीनां मिथ्यादृष्टिः सर्वपर्याप्तिपर्याप्तः सर्व| संक्लिष्टः, निद्रापञ्चकस्य च तत्प्रायोग्यसंक्लेशयुक्तो जघन्यप्रदेशोदीरणास्वामी । तथा सम्यक्त्वसम्यग्मिथ्यात्वयोरनन्तरसमये मिथ्यात्वं | Page #209 -------------------------------------------------------------------------- ________________ प्रतिपित्सुरतिसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । तथा गतिचतुष्टयपञ्चेन्द्रियजात्यौदारिकसप्तकवैक्रियसप्तकतैजससप्तकसंस्थानषट्कसंह| ननषट्कवर्णादिविंशतिपराघातोपघातागुरुलघूच्छ्वासोद्योतविहायोगतिद्विकत्रसचतुष्कस्थिरषद्कास्थिरषट्कनिर्माणगोत्रद्विकान्तरायपञ्चक| रूपाणामेकोननवतिसंख्यानां प्रकृतीनां संज्ञी पर्याप्तः सर्वोत्कृष्टसंक्लेशवान जघन्यप्रदेशोदीरणास्वामी । आहारकसप्तकस्य चाहारकशरीरी | तत्मायोग्यसंक्लेशयुक्तः, आनुपूर्वीणामपि तत्प्रायोग्यसक्लेशयुक्तः, आतपस्यातिसंक्लिष्टः खरबादरपृथ्वीकायिकः, एकेन्द्रियजातिस्थावरसाधारणनाम्नामेकेन्द्रियः सर्वोत्कृष्टसंक्लेशयुक्तः, सूक्ष्मनाम्नः सूक्ष्मैकेन्द्रियः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । अपर्याप्तकनाम्नोऽपर्याप्तकमनुष्यः सर्वसंक्लिष्टश्चरमसमये वर्तमानः, तथा द्वित्रिचतुरिन्द्रियजातीनां द्वित्रिचतुरिन्द्रियाः सर्वसंक्लिष्टा जघन्यप्रदेशोदीरकाः। तीर्थकरनाम्नो य एव जघन्यानुभागोदीरणास्वाम्युक्तः स एव जघन्यप्रदेशोदीरणास्वाम्यपि ज्ञेयः, तीर्थकरकेवल्यायोजिकाकरणारम्भात्प्राक् तीर्थकरनाम्नो जघन्यप्रदेशोदीरको ज्ञेय इत्यर्थः ॥८८॥ ओहीणं ओहिजुए अइसुहवेई यआउगाणं तु । पढमस्स जहण्णठिई सेसाणुक्कोसगठिईसु ॥८९॥ __ (चू०)-'ओहीणं ओहिजुए'त्ति-ओहिदुगावरणाणं ओहिदुगसहितो सव्वसंकिलिट्ठो जहण्णपदेसुदीरतो। | ओहिनाणं उप्पातेमाणस्स बहुगा ओहिदुगावरणपोग्गला खिजन्तित्ति काउं । 'अतिसुखवेतीय आउगाणं तु पढमस्स जहण्णढिई सेसाणुक्कोसगढितीसु'-चउण्ड आउगाणं पढमस्स नेरतियायुगस्स दसवाससहस्साते जहन्निगाते ठितिते वट्टमाणो सेसनिरयहितीउ पडुच्च सुहं वेदेति तस्स सुहं वेएजमाणस्स जहन्निया पदेसुदी-11 | रणा । सेसाणं तिरियमणुयदेवाउयाणं उक्कोसहितीते वट्टमाणस्स अतीवसातावेयमाणस्स तिण्हं आउगाणं SHRADDADODARSIONSIOINDrea Page #210 -------------------------------------------------------------------------- ________________ कर्मप्रकृतिः ॥१०५॥ SORROPONSORDE DOOR जहन्निया पएसुदीरणा । सायावेयगस्स बहगा पोग्गला ण उदीरिजन्तित्ति काउं। भणितं उदीरणाकरणम् ॥ ॥ इति कर्मप्रकृतिचूामुदीरणाकरणं समाप्तम् ॥ ४ (मलय०)-अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धियुक्तः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी । अवधिद्विकं [त्पाद यतो बहवः पुद्गलाः परिक्षीणाः इत्यवधिलब्धिग्रहणम् । तथा चतुर्णामप्यायुषां स्वस्वभृमिकानुसारेणातीव सुखमनुभवन् जघन्यप्रदेशोदीरको भवति । तत्र प्रथमस्य नरकायुषो दशवर्षसहस्रप्रमाणायां जघन्यस्थितौ वर्तमानो नैरयिकः । स हि शेषनारकापेक्षयाऽति शयेन सुखी। शेषाणां च तिर्यमनुष्यदेवायुषामुत्कृष्टस्थितौ वर्तमानाः स्वस्खयोग्यतानुसारेण परमसुखिनो यथासंख्यं तिर्यमनुष्यYदेवा जघन्यपदेशोदीरणास्वामिनो वेदितव्याः ॥८९॥ ॥ इत्याचार्य श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुदीरणाकरणं समाप्तम् ॥ (उ०) अवधिज्ञानावरणावधिदर्शनावरणयोरवधिलब्धियुक्तः सर्वसंक्लिष्टो जघन्यप्रदेशोदीरणास्वामी। अवधिद्विकोत्पत्तौ बहुपुद्गलपरिक्षय इत्यवधिलब्धिग्रहणम् । तथा चतुर्णामप्यायुषां स्वस्वभूमिकौचित्येनातीव सुखमनुभवन् जघन्यप्रदेशोदीरको भवति, तत्र प्रथ-| | मस्य नरकायुषो जघन्यस्थितौ दशवर्षसहस्रप्रमाणायां वर्तमानो नैरयिकस्तथा, यतोऽसौ शेषनारकापेक्षयातिशयेन सुखी । शेषाणां तिर्यअनुष्यदेवायुषामुत्कृष्टस्थितौ वर्तमानाः स्वस्वौचित्येन परमसुखिनो यथाक्रमं तिर्यमनुष्यदेवाः तजघन्यप्रदेशोदीरणास्वामिनो ज्ञातव्याः ॥८९॥ ॥ इत्युपाध्यायश्रीयशोविजयगणिविरचितायां कर्मप्रकृतिटीकायामुदीरणाकरणं समाप्तम् ।। ॥१०५॥ CG2 Page #211 -------------------------------------------------------------------------- ________________ acasa DIGG PODSCSABADISCESAD Page #212 -------------------------------------------------------------------------- ________________ XX समाप्तमुदीरणाकरणम् DISCRIODEScra