SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥८९॥ R प्रकृतयः निद्राद्विकयोः स्त्यानर्द्धित्रिकस्य जघन्यानुभागोदीरणास्वामिनः क्षीणमोहाः १४पूर्विणः मतिश्रुत- अचक्षुः च क्षुषाम् मनः पर्यवस्य अधिद्विकस्य वि०५- केवलद्विकयोः वेद३-संज्वलनत्रिकयोः ९ मे क्षपकाः स्वोदोरणान्ते क्षीणमोहा विपुलमतयः क्षीणमोहाः परमावधिलब्धिकाः १२ मे स्वोदीरणान्ते संज्व० लोभस्य १० मे क्षपकाः ६ नोकषाणायाम् ८ मान् १९ मे. स्वामिनः प्रकृतयः अप्रत्या०४ र्णाम् प्रत्या० ४ र्णाम् मिश्रस्य ३ आयुषाम् नरकायुषः औदा०देह६ - प्रत्येकानां वैक्रियपट्कस्य औदा० उपांगस्य वै० उपांगस्य अप्रमत्तोन्मुखाः प्रमत्ताः स्वक्षपणकाले चतुर्गतिकाः सम्यक्त्वस्य आहा० ७ कस्य मिथ्या० अनन्ता०४र्णाम् अनन्तरसमये सम्यक्त्वसंयमौ युगपत्प्र समच - वज्रर्षभयोः तिपित्सवो मिथ्यादृशः मध्यसंस्था०४र्णाम् स्वामिनः अनन्तरसमये संयमोत्पादकाः ४ र्थस्थाः 23 पञ्चमस्थाः अनन्तरसमये सम्यक्त्वोत्पादकाः मिश्राः स्वस्वाल्पस्थितिकाः अतिसंक्लिष्टाः 35 " विशुद्धाः " अल्पायुषोऽपर्याप्तसूक्ष्माः भवादिसमये अल्पायुषः पर्याप्तवाद वायुकायिकाः अल्पायुषो द्वीन्द्रियाः उदद्याद्यसमये पूर्वोद्वलितवैक्रियोपांगबद्धस्तोककालासंज्ञिपंचे० भवादागत्य जातसंक्लिष्टदीर्घस्थितिकनारका उद्याद्यसमये आहारक विकुर्वन्तः संयताः प्रथमसमये अल्पायुषोतिसंक्लिष्टाः संज्ञिपंचेन्द्रियाः देहस्थाः दीर्घायुषोऽसंशिपंचेन्द्रिया भवाद्यसमये Kaakaa अनुभागोदीरणा ॥८९॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy