________________
हुडक- उप०- साधा० मध्य संहनन ४ र्णाम् सेवार्तस्य मृदु-लघ्वोः
तै०७ - सुवर्णादि ९ अ गु०-स्थिर०-शुभ-नि
र्माणानाम् (२०)
दीर्घायुषः सूक्ष्माः भवाद्यसम्ये देहस्थाः पूर्व कोटद्यायुर्मनुष्याः द्वीन्द्रियाः दीर्घायुरन्ते तत्प्रायोग्यविशुद्धाः संशिपंचेन्द्रियाः [अना- जिननाम्नः
हारका गत्यन्तराले] भवान्तरालवर्त्तिनः मिथ्यादृशः
पराधातस्य
आतप-उद्योतयोः
कुवर्णादि७- अस्थिरअशुभानाम् [९] गुरु- कर्कशयोः ३४ उक्तशेषाणाम्
शिघ्रपर्याप्ताल्पायुषोऽतिसंक्लिष्टसूक्ष्माः पर्याप्त्यन्यसमये
देहपर्याप्त्याद्यसमये संक्लिष्टाः पृथ्वी कायिकाः आयोजिकाकरणादवग्समये तीर्थकराः १३ मान्ते
मथिसंहारसमये सर्वशाः समुद्घातगताः मध्यमपरिणामाः तदुदयवन्तः सर्वेपि जीवाः
वण्णो तस्स पढमसमए वट्टमाणस्स जहणियाणुभागुदीरणा । अंगोवंगस्स दीग्घा उग्गहणं संकिलिट्टो लभतित्ति काउं । 'आहारगाइ जणो अप्पकालंमित्ति आहारगसत्तगस्स थोवकालं विउच्वमाणस्स संकिलिट्टस्स पढमसमए जहणिया अणुभागुदीरणा ||१४||
(मलय ० ) – 'बेइंदिय'त्ति । द्वयोः 'अङ्गोपाङ्गयोः ' - औदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गनाम्नोर्यथासंख्यमल्पायु द्वीन्द्रियस्तथाऽसज्ञी सन् यो जातो नारकञ्चिरस्थितिकः स च जघन्यानुभागोदीरको भवति । इयमत्र भावना - द्वीन्द्रियोऽल्पायुरौदारिकाङ्गोपाङ्गनान उदयप्रथमसमये जघन्यमनुभागमुदीरयति । तथाऽसंज्ञिपञ्चेन्द्रियः पूर्वोद्वलितवैक्रियो वैक्रियाङ्गोपाङ्गं स्तोककालं बद्धा स्वभूमिकानुसारेण चिरस्थितिको नैरयिको जातस्तस्य वैक्रियाङ्गोपाङ्गनाम्न उदयप्रथमसमये वर्तमानस्य जघन्यानुभागोदीरणा । तथा आहारकस्य प्राकृतत्वादत्र