SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ हुडक- उप०- साधा० मध्य संहनन ४ र्णाम् सेवार्तस्य मृदु-लघ्वोः तै०७ - सुवर्णादि ९ अ गु०-स्थिर०-शुभ-नि र्माणानाम् (२०) दीर्घायुषः सूक्ष्माः भवाद्यसम्ये देहस्थाः पूर्व कोटद्यायुर्मनुष्याः द्वीन्द्रियाः दीर्घायुरन्ते तत्प्रायोग्यविशुद्धाः संशिपंचेन्द्रियाः [अना- जिननाम्नः हारका गत्यन्तराले] भवान्तरालवर्त्तिनः मिथ्यादृशः पराधातस्य आतप-उद्योतयोः कुवर्णादि७- अस्थिरअशुभानाम् [९] गुरु- कर्कशयोः ३४ उक्तशेषाणाम् शिघ्रपर्याप्ताल्पायुषोऽतिसंक्लिष्टसूक्ष्माः पर्याप्त्यन्यसमये देहपर्याप्त्याद्यसमये संक्लिष्टाः पृथ्वी कायिकाः आयोजिकाकरणादवग्समये तीर्थकराः १३ मान्ते मथिसंहारसमये सर्वशाः समुद्घातगताः मध्यमपरिणामाः तदुदयवन्तः सर्वेपि जीवाः वण्णो तस्स पढमसमए वट्टमाणस्स जहणियाणुभागुदीरणा । अंगोवंगस्स दीग्घा उग्गहणं संकिलिट्टो लभतित्ति काउं । 'आहारगाइ जणो अप्पकालंमित्ति आहारगसत्तगस्स थोवकालं विउच्वमाणस्स संकिलिट्टस्स पढमसमए जहणिया अणुभागुदीरणा ||१४|| (मलय ० ) – 'बेइंदिय'त्ति । द्वयोः 'अङ्गोपाङ्गयोः ' - औदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गनाम्नोर्यथासंख्यमल्पायु द्वीन्द्रियस्तथाऽसज्ञी सन् यो जातो नारकञ्चिरस्थितिकः स च जघन्यानुभागोदीरको भवति । इयमत्र भावना - द्वीन्द्रियोऽल्पायुरौदारिकाङ्गोपाङ्गनान उदयप्रथमसमये जघन्यमनुभागमुदीरयति । तथाऽसंज्ञिपञ्चेन्द्रियः पूर्वोद्वलितवैक्रियो वैक्रियाङ्गोपाङ्गं स्तोककालं बद्धा स्वभूमिकानुसारेण चिरस्थितिको नैरयिको जातस्तस्य वैक्रियाङ्गोपाङ्गनाम्न उदयप्रथमसमये वर्तमानस्य जघन्यानुभागोदीरणा । तथा आहारकस्य प्राकृतत्वादत्र
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy