SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः SCERCH ॥१०॥ स्त्रीत्वनिर्देशः । शरीरग्रहणेन च बन्धनसंघाता अपि गृह्यन्ते । तत आहारकसप्तकस्य यतेराहारकशरीरमुत्पादयतः संक्लिष्टस्याल्पे कालेप्रथमसमय इत्यर्थः, जघन्यानुभागोदीरणा ॥७४।। अनुभागो(उ०)--द्वयोरङ्गोपाङ्गयोसैदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गनाम्नोर्यथाक्रममल्पायुर्वीन्द्रियस्तथाऽसंज्ञिभवादुद्धृत्य जातो नारकश्चिरस्थि- दीरणा तिको जघन्यानुभागोदीरको भवति । इहेयं भावना-द्वीन्द्रियोऽल्पायुसैदारिकाङ्गोपाङ्गनाम्न उदयप्रथमसमये जघन्यमनुभागमुदीरयति। तथाऽसंज्ञिपश्चेन्द्रियः पूर्वोद्वलितवैक्रियाङ्गोपाङ्गं स्तोककालं बद्धा स्वस्थितियोग्यतानुसारेण चिरस्थितिको नैरयिको जातः, तस्यातिसंक्लिष्टस्य वैक्रियाङ्गोपाङ्गनाम्न उदयाद्यसमये वर्तमानस्य जघन्यानुभागोदीरणा । द्वीन्द्रियस्याल्पायुष्कत्वं नैरयिकस्य च चिरस्थितिकत्वं संक्लेशनिमित्तमिति संक्लेशव्यक्तये तथोपादानम् । तथा 'आहारगाए'त्ति स्त्रीत्वनिर्देशोऽयं सौत्रः, तत आहारकस्योपल| क्षणादाहारकसप्तकस्य यतेराहारकशरीरं कुर्वतः संक्लिष्टस्याल्पे काले-प्रथमे समये इत्यर्थः, जघन्यानुभागोदीरणा ॥७४॥ अमणो चउरंसुसभाण प्पाऊ सगचिरट्टिई सेसे । संघयणाण य मणुओ हुंडुवघायाणमवि सुहुमो ॥७५॥ 21 (चू०)-'अमणो चउरंसुसभाणप्पाऊत्ति-असणिपंचिंदियो समचउरंसवजरिसभणामाणं 'अप्पाऊ'त्ति जहपिणयाए पजत्तगणिवत्तीए उववण्णो पढमसमते तब्भवत्थो आहारगो संकिलिट्ठोजहण्णाणुभागुदीरगो। अप्पाउग्गहणं संकिलेसत्थं । 'सगचिरहिती सेसे'त्ति-सो चेव असग्णिपंचिंदियो अप्पणो उक्कोसठितीए वट्टमाणो सेसाणं हुंडवजाणं संठाणाणं पढमसमयतब्भवत्थो आहारगो सव्वविसुद्धो जहण्णाणुभागउदीरगो। 'संघय ॥९ ॥ णाण य मणुओं [सेसाणं]ति-सेसाणं संघयणाणं छेवट्टवजाणं चउण्हं मणुओ पुवकोडिआऊगो पढमसमयतम्भ
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy