________________
CADDDDKwa
एतच्च सामान्येनोक्तं ततोऽमुकस्यामुक उदीरक इत्येवंरूपं विशेषमपि चासां प्रकृतीनां वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति-'आई'इत्यादि। आद्योः द्वयोः तन्वोः-शरीरयोरौदारिकवैक्रियरूपयोर्यथासंख्यं सूक्ष्मो वायुकायिकश्याल्पायुर्जघन्यानुभागोदीरकः । इह शरीरग्रहणेन बन्धनसंघाता अपि गृहीता द्रष्टव्याः । तत एतदुक्तं भवति-औदारिकशरीरौदारिकसंघातौदारिकबन्धनचतुष्टयरूपस्यौदारिकषद्कस्याप्यपर्याप्तस्मैकेन्द्रियो वायुकायिको, वैक्रियपदकस्य च पर्याप्तो बादरो वायुकायिकोऽल्पायुर्जघन्यानुभागोदीरको भवति ॥७३॥
(उ०)--पुद्गल विपाकिनीनां सर्वासामपि भवादिसमये जघन्यानुभागोदीरणा । एतच्च सामान्यवचनम् । ततोऽमुकस्या अमुक उदोरक इत्येवंरूपं विशेषमपि चासां प्रकृतीनां वक्ष्यामि । प्रतिज्ञातमेवाह-'आई' इत्यादि । आद्ययोयोस्तन्वोरौदारिकवैक्रियरूपयोर्यथासंख्या | सूक्ष्मो वायुश्चाल्पायुर्जघन्यानुभागोदीरकः । इह शरीरग्रहणं बन्धनसङ्घातोपलक्षणं, तेनायमर्थः-औदारिकशरीरौदारिकसंघातौदारिक| बन्धनचतुष्टयरूपस्यौदारिकषद्कस्यापर्याप्तसूक्ष्मैकेन्द्रियो वायुकायिको, वैक्रियषद्कस्य च पर्याप्तबादरो वायुकायिकोऽल्पायुजघन्यानु-17 | भागोदीरक इति । उक्तं च-"उरलस्स सुहुमापजो वाऊ बायरपज्जत वेउब्वे' इति ॥७३।। बेइंदिय अप्पाउग निरय चिरठिई असणिणो वा वि। अगोवंगाणाहारगाइ जइणोऽप्पकालम्मि॥७॥
(०)-'बेइंदिय अप्पाउग णिरय चिरठीती असण्णिणो वावि अंगोवंगाणं'ति-जहासंखेणं एतेसिं दोण्ह वि, पढमसमए बेइंदिओ अप्पाउगो उरालियअंगोवंगस्स पढमसमए जहण्णाणुभागुदीरगो, 'णिरय चिरहिती अस-15 पणीणो'-असण्णिपंचिंदियो पुबुव्वलियं वेउब्वियअंगोवंगं बंधेत्तु अप्पद्धं णेरइगेसु अप्पणो चिरठितिगेसु उव
१ पञ्चसंग्रह उदीरणाकरण गा. ७३
DOGGESEDiage