SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ D नन्तगुणविशुद्धः, ततोऽपि देशविरतोऽनन्तगुणविशुद्ध इत्युक्तक्रमेणैवासां जघन्यानुभागोदीरणासंभवः । उक्तं च-"सम्मपडिवत्तिकाले कर्मप्रकृतिः| पंचण्ह वि संजमस्स चउचउसु" । तथा यः सम्यग्मिथ्यादृष्टिर्यदनन्तरसमये सम्यक्त्वमेव प्रतिपत्स्यते तस्य तत्समये सम्यग्मिथ्या-15 अनुभागो स्वस्य जघन्यानुभागोदीरगा। सम्यग्मिथ्यादृष्टिस्तथाविधविशुद्ध्यभावात्सम्यक्त्वसंयमौ युगपन्न प्रतिपद्यते किंतु केवलं सम्यक्त्व- दीरणा ।।८८॥ मेवेति तदेव केवलमुक्तम् । तथा चतुर्णामायुषां निजनिजजघन्यस्थितौ वर्तमानो जघन्यमनुभागमुदीरयति, तत्र त्रयाणामायुषां संक्लेशादेव जघन्यस्थितिबन्धात्तत्रैव जघन्यानुभाग इत्यतिसंक्लिष्टो जघन्यानुभागोदीरकः, नरकायुषस्तु विशुद्धिमहिना जघन्यस्थितिबन्धो जघन्यानुभागलाभोऽपि तत्रैवेत्यतिविशुद्धो जघन्यानुभागोदीरकः ॥७२॥ पोग्गलविवागियाणं भवाइसमये विसेसमवि चार्सि। आइतणूणं दोण्हं सुहुमो वाऊ य अप्पाऊ ॥७३॥ (चू)-'पोग्गलविवागिआणं भवाइसमए'त्ति । जे पोग्गलविवागिणो कम्मा तेसिं सव्वेसिं भवादिसमए सामण्णेणं जहण्णाणुभागुदीरणा । 'विसेसमवि चासिंति-विसेसमिति अमुकस्स अमुकं संभवति एवं विसेसं भणति-'आइतणूणं दोण्हं सुहुमो वायू य अप्पाउ'त्ति। आदितणूणंति-उरालियवेउब्वियाणं जहासंखेणं 'सुहुमो वायू य' उरालियछक्कगस्स अपज्जत्तगो सुहुमो वाउकाईओ, वेउब्वियछक्कगस्स पजत्तगो लद्धिए 'वायु' त्ति बायरवायू पढिओ न सुहुमो । 'अप्पाउत्ति-एते देवि अप्पायुगा पढमे समए वट्टमाणा संकिलिट्ठा जहण्णाणुभागउदीरगा, अप्पाउगस्स संकिलेस्सो भवइत्ति तेण अप्पाउग्गहणं ॥७३॥ ॥८८॥ (मलय०)-'पोग्गल'त्ति-पुद्गलविपाकिन्यः प्रकृतयः, तासां सर्वासामपि भवादिसमये-भवप्रथमसमये जघन्यानुभागोदीरणा । CEGORSROADCASS ECAD
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy