________________
कर्मप्रकृतिः
रणा
॥२२॥
SDACODOOR
एगबियाला पण्णाइसत्तपण्णत्ति गुणिसु नामस्स । नव सत्न तिन्नि अट्ठ य छप्पंच य अप्पमत्ते दो ॥२५॥
| प्रकृत्युदीएगं पंचसु एक्कम्मि अट्ठ ट्ठाणक्कमेण भंगा वि । एक्कग तीसेक्कारस इगवीस सबार तिसए य ।।२६।। इगवीसा छच्चसया छहिअहिया नवसया य एगहिया। अउणुत्तराणि चउदस सयाणि गुणनउइ पंचसया ॥2 __ (चू०)–'एगयियाला पण्णादिसत्तपण्णत्ति' एते ठाणा भणिया । तत्थ णामस्स उदीरणाठाणाई। तंजहाइगयाला बायाला पण्णासा एकपण्णा बापण्णा तेपण्णा चउपण्णा पण्णपण्णा छपण्णा सत्तावण्णा वेति । तत्थ इगयाला-तेजतिगसत्तगं वण्णातिवीस अगुरुलहुगं थिरगं अथिर सुभासुभणिमेणमिति। एतेसिं तेत्तीसाए धुवोदीरणा । ततो मणुयगति पंचिंदियजाति तसं बायर पज्जत्तगं सुभ आदिज जसकित्ती चेव । ताहिं अहिं तेत्तीसाए | पक्खित्तेहिं होइ इयालिसा । एयं एयालीसं सजोगिकेवली समोहाए कम्मदिगकायजोगे वहमाणो उदीरेति । एसो चेव इतालीस तीत्थकरसहिता बायालीसा होति । तंपि तित्थगरो तहेव सम्मोहेउ उदीरेइ । ओरालियंसत्तगं, छण्हं संठाणाणं एगयरं, वजतिसभणारायसंघयणं, उवधायपत्तेयमिति एयाणि एक्कारस एक्काचत्तालीसाए होति बावण्णा । एवं धावण्णा सजोगिकेवलि समोहातोरालियमीसकायजोगे वहमाणो उदीरेति। एसा चेव
॥२२॥ बावण्णा तित्थगरसहिता तेवण्णा होति । णवरि संठाणं समचउरंसं तित्थकरो तहेव समोहेउ उदीरेइ। पराघाय उस्सास पसत्थापसत्थविहायपगतीणं एगयरेण सुस्सरदुस्सराणं एगयरेणं सहिता बावण्णा छप्पण्णा होति।
६ACROCCARODAcad