________________
कर्मप्रकृतिः
॥७७॥
अणुभागोदीरणा, तीसे आदि णत्थि धुवउदीरणत्ताउ, धुवाधुवा पुत्र्वृत्ता । ' तेवीसाए अजहण्णा विय'त्ति । पंचणाणावरण चउदंसणावरण कक्खडगुरुवज्जं कुवण्णणवगं अथिर असुभं पंच अंतराइयमिति एयासिं तेवीसाए पगईणं अजहण्णा अणुभागुदीरणा अणाइयधुवाअधुवा । कहं ? भण्णइ - अपप्पणी उदीरणंते एतासिं जहण्णाणुभागउदीरणा होति । सा य सादिया अधुवा । तं मोत्तुणं सेसा अजहण्णाणुभाग| उदीरणा । तीसे आदि णत्थि धुवउदीरणत्ताउ, धुवाधुवा पुत्ता। 'एयासि सेसविगप्पा सव्वविगपासेसाण वा वि अधुवा य साईयत्ति । एयासिं ति-भणियाणं सेसविगप्पत्ति-अभणियविगप्पा, मउगलहुगवीसाए कम्माणं जहण्णाजहण्णउक्कोसा अणुभागउदीरणा सादिय अधुवा, कहं ? भण्णइ - एतासिं जहण्णाजहण्ण अणुभागउदीरणामिच्छाद्दिट्ठिम्मि लग्भतित्ति काउं सादियअधुवा, उक्कोसाणुभाग उदीरणाए कारणं भणियं । मिच्छत्तकक्खडगुरुगतेवीस ए य कम्मपगडीणं उक्कोसाणुक्कोसजहण्णा अणुभागउदीरणा सादिय अधुवा । कहं ? भण्णइ एयासि उक्कोसाणुक्कोसा अणुभागउदीरणा मिच्छादिट्ठिम्मि लम्भति, असुभकंमाणित्ति काउं, तम्हा सादियअधुवा । जहण्णाणुभाग उदीरणाए कारणं भणियं । 'सव्वगप्पा सेसाण वावित्ति - सव्वगप्पा इति उक्कोसाणुक्कोसजहण्णाजहण्णअणुभागउदीरणाविगप्पा, सेसाणंति दसुत्तरपगतिसयस्स सादियअधुवा एव, अधुवोदयत्ताउ ॥५६-५७॥
( मलय ० ) - तदेवं कृता मूलप्रकृतिविषया साद्यनादिप्ररूपणा | सम्प्रत्युत्तरप्रकृतिविषयां तां चिकीर्षुराह - मृदुलघुस्पर्शयोरनुत्कृष्टा
अनुभागो - दीरणा
॥७७॥