________________
कर्म प्रकृतिः 11 4 11
Kasa
द्रष्टव्यम् । तथा द्वयोर्नामगोत्रयोर्योग्यन्ताः सयोगिकेवलिपर्यवसानाः सर्वेऽप्युदीरकाः । इतिशब्दो भिन्नक्रमो गाथान्ते योजनीयः, स च मूलप्रकृत्युदीरणाभिधानपरिसमाप्तिद्योतकः ॥ ४ ॥
इदाणिं उत्तरपगतीणं भण्ण
विग्घावरणधुवाणं छउमत्था जोगिणो उ धुवगाणं । उवघायस्स तणुत्था तणुकिहीणं तणुगरागा ॥५॥
(०) - अंतरातियणाणावरणदंसणावरण चउक्का एते धुवा, एयासि चोदसण्हं पगतीणं सच्वे छउमत्था उदी| रगा । 'जोगिणो तु धुवगाणंति, सहजोगेण जोगिणा, धुवगाणं ति-धुवोदतीणं तेतीसाए पुग्वृत्ताणं सव्वे जोगिणो उदीरगा । 'उवघायस्स तणुत्था' - उवघातस्स सरीरणामाए उदए यहमाणस्स सव्वे उदीरगा । 'तणुकिट्टीणं' तिसुमकिट्टीणं 'तणुगरागो' त्ति - चरिमावलिगं मोत्तृणं सव्वे सुहुमरागा उदीरगा ॥ ५ ॥
( मलय ० ) - तदेवं मूलप्रकृत्युदीरणास्वाम्युक्तः । साम्प्रतमुत्तरप्रकृत्युदीरणास्वामिनमाह – 'विग्घ' ति । 'विग्घ' त्ति - अन्तरायं ततोन्तराय पञ्चकज्ञानावरणपञ्चकदर्शनावरणचतुष्टय रूपाणां चतुर्दशानां ध्रुवोदयप्रकृतीनां सर्वे छद्मस्था उदीरकाः । तथा 'घुवगाणं' ति - नामध्रुवोदयानां त्रयस्त्रिंशत्संख्यानां तैजस सप्तकवर्णादिविंशतिस्थिरास्थिस्शुभाशुभागुरुलघुनिर्माणरूपाणां योगिनः - सयोगिकेवलिपर्यन्ता उदीरकाः । उपघातनाम्नस्तु तनुस्थाः शरीरस्थाः - शरीरपर्याप्त्या पर्याप्ता उदीरकाः । तनुकिट्टीनां सूक्ष्मकिट्टीनां, अर्थात् लोभसत्कानां तनुकरागाः - सूक्ष्मसम्पराया यावच्चरमावलिका न भवति तावदुदीरकाः ॥५॥
( उ० ) - तदेवं मूलप्रकृत्युदीरणास्वाम्यभिहितः, अथोत्तरप्रकृत्युदीरणास्वामिनमाह - विघ्नाः पञ्चाऽन्तरायप्रकृतयः, आवरणानि
Taza Sa
| प्रकृत्युदी
रणा
॥ ५ ॥