SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयरूपाणि, तेषां चतुर्दशानां ध्रुवोदयकर्मणां सर्वे छमस्था उदीरकाः। तथा 'धुवगाणं'ति-नामध्रुवोदयानां प्रयस्त्रिंशत्संख्यानां तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणरूपाणां योगिनः-सयोगिकेवलिपर्यन्ता उदीरकाः। उपघातनाम्नस्तनुस्थाः-शरीरपर्याप्या पर्याप्ता उदीरकाः। तनुकिट्टीना-सूक्ष्मकिट्टीनामाल्लोभसत्कानां तनुकरागाः-मुक्ष्मसंपराया यावच्चरमावलिका न भवति तावदुदीरकाः ॥ ५॥ तसबायरपज्जत्तग सेयर गइजाइदिट्टिवेयाणं । आऊण य तन्नामा पत्तेगियरस्स उ तणुत्था ॥६॥ (चू०)—'तसबादरपज्जत्तगा सेतर'त्ति। सपडिवक्खो तसथावरबादरसुहमपजत्तअपजत्त चत्तारि गतीतो | एवं पंच जातीतो मिच्छदंसणातितिणिदिट्टीतो तिणि वेदा चत्तारि आउगाणि, एतासिं पणुवीसाण पगतीणं 'तण्णामा'-तण्णामा सव्वे उदीरगा। तं जहा-तसणामाए तसा। एवं सव्वे सरीरत्था वा अंतरगतीए वहमाणा वा उदीरगा। एवं सव्वेसिं भाणियव्वं । 'पत्तेगियरस्स उ तणुत्था'-पत्तेयसरीरणामाए साहारणसरीरणामाए य सव्वे सरीरोदए वट्टमाणा उदीरगा ॥६॥ (मलय०)-'तस' त्ति-त्रसबादरपर्याप्तानां सेतराणां सप्रतिपक्षाणां स्थावरमूक्ष्मापर्याप्तसहितानामित्यर्थः । तथा चतसृणां गतीनां, | पञ्चानां च जातीनां, तिसृणां दृष्टीनां-दर्शनानां मिथ्यादर्शनादीनां, त्रयाणां च वेदानां नपुंसकवेदादीनां, चतुर्णा चायुषा, सर्वसंख्यया पञ्चविंशतिप्रकृतीनां यथास्वं तन्नामानस्तत्तत्यकृतिनामान उदीरकाः, तद्यथा-वसनाम्नस्त्रसाः, ते च शरीरेऽपान्तरालगतौ च वर्तमाना उदीरकाः, एवं सर्वेषामपि भावनीयम् । तथा प्रत्येकनाम्न इतरस्य च साधारण नाम्नः तनुस्थाः-शरीरस्थाः शरीरपर्याप्त्या पर्याप्ता यथाक्रम
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy