SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Dणियआउगाणं सव्वे पमत्ता जीवा उदीरगा, आउगस्स भयणा आवलियसेसे न उदीरेंति । 'जोगंता उत्ति दोण्हं च'-जोगस्स अन्तो जोगतो जाव जोगस्स अन्तो ताव णामगोयाण सब्वे उदीरगा॥४॥ मूलप्रकृत्युदीरणा स्वामिनः (मलय)-तदेवं कृता साधनादिप्ररूपणा। सम्प्रति मूलप्रकृत्यु दीरणास्वामिनमाह-'घाईणं'ति । घातिप्रकृतीनां-ज्ञानावरणदर्शनावरज्ञाना० दर्शना० विघ्नानाम् क्षीणमोहान्ताः णान्तरायरूपाणां सर्वेऽपि छद्मस्थाः क्षीगमोहपर्यवसाना उदीरकाः। मोहनीयस्य दशमान्ताः मोहनीयस्य तु रागिणः सरागाः-सूक्ष्मसंपरायपयवसाना उदीरकाः । वेदनीयस्य प्रमत्तान्ताः तृतीयस्य वेदनीयस्यायुषश्च प्रमत्ताः-प्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्यु-| आयुषः अचरमावलिकप्रमत्तान्ताः दीरकाः। केवलमायुपः पर्यन्तावलिकायां नोदीरका भवन्ति । तथा नाम गोत्रयोः सयोग्यताः द्वयोर्नामगोत्रयोोग्यन्ताः-सयोगिकेवलिपर्यवसानाः सर्वेऽप्युदीरकाः। इतिशब्दो भिन्नक्रमो गाथापर्यन्ते योजनीयः, स च मूलप्रकृत्युदीरणापरिसमाप्तिद्योतको वेदितव्यः ॥ ४॥ (उ०) तदेवं कृता साधनादिप्ररूपणा, अथ स्वामित्वप्ररूपणा कार्या । तत्र मूलप्रकृत्युदीरणास्वामिनमाह-घातिप्रकृतीनां ज्ञाना| वरणदर्शनावरणान्तरायरूपाणां सर्वेऽपि छमस्थाः क्षीणमोहान्ता उदीरकाः। मोहनीयस्य तु रागिणो सूक्ष्मसंपरायान्ता उदीरकाः। तृतीयस्य वेदनीयकर्मण आयुषश्च प्रमत्ताः प्रमत्तगुणस्थानान्ताः सर्वेऽप्युदीरकाः । केवलमायुषः पर्यन्तावलिकायां नोदीरका भवन्तीति की
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy