________________
प्रकृत्युदीरणा
॥४॥
DISCENDO ORDANCE
यित्वा शेषनामध्रुवबन्धिनीनां च तैजससप्तकागुरुलघुवर्णादिविंशतिनिर्माणलक्षणानां सर्वसंख्यया त्रयस्त्रिंशत्संख्यानामुदीरणा त्रिधा, तद्यथा-अनादिर्बुवाऽध्रुवा च । तत्रानादित्वं ध्रुवोदयत्वात् । ध्रुवाऽभव्यानां, अध्रुवा भव्यानां सयोगिकेवलिचरमसमये व्यवच्छेदभा- | वात् । शेषाणां चाध्रुवोदयानां दशोत्तरशतसंख्यानामध्रुवोदयत्वादुदीरणा सादिः अध्रुवा च प्रागेवोक्ता ॥३॥
(उ०)-मिथ्यात्वस्योदीरणा चतुर्विधा, तद्यथा-सादिरनादिर्धवाध्रुवा च । तत्र सम्यक्त्वप्रतिपत्तौ मिथ्यात्वस्योदयाभावान्नोश दीरणा, ततः पतित्वा मिथ्यात्वपाप्तौ पुनरपि भवति ततोऽसौ सादिः, सम्यक्त्वमप्राप्तस्यानादिः, अभव्यानां ध्रुवा, भव्यानामध्रुवा । है तथा ज्ञानावरणपश्चकदर्शनावरणचतुष्टयान्तरायपञ्चकरूपाणां चतुर्दशप्रकृतीनामुदीरणा त्रिप्रकाराऽनादिर्बुवाऽध्रुवा चेति । तथाहि-एतासां |
ध्रुवोदयत्वादनादिरुदीरणा, अभव्यानाश्रित्य ध्रुवा, भव्यानां तु क्षीगमोहगुणस्थानके आवलिकाशेषे व्यवच्छेदादध्रुवा । तथा स्थिरशुभे | सेतरे-अस्थिराशुभसहिते, तयोर्विशेषणस्य परनिपात आपत्वात् , उपघातबर्जानां शेषनामध्रुवबन्धिनीनां च तैजससप्तकागुरुलघुवर्णादि विंशतिनिर्माणलक्षणानां सर्वसंख्यया त्रयस्त्रिंशत्संख्यानामुदीरणा त्रिधा-अनादिर्बुवाऽध्रुवा चेति । तत्रानादित्वं ध्रुवोदयत्वात् , ध्रुवाऽभव्यानां, अध्रुवा भव्यानां, सयोगिकेवलिचरमसमये व्यवच्छिद्यमानत्वात् ॥३॥ _इदाणिं साभित्तं ति दारं मूलपगतीणं उत्तरपगतीण य । तत्थ मूलपगतीणं तावघाईणं छउमत्था उदीरगा रागिणो य मोहस्स । तइयाऊण पमत्ता जोगंता उत्ति दोण्हं च ॥४॥
(चू०)-'घातीणं-घातिपगतीणं छउमत्था उदीरगा-सव्वे छउमत्था उदीरेंति। 'रागिणो य मोहस्स'त्ति-जे है रागिणो छउमत्था सव्वे ते मोहस्स उदीरगा, सब्वे छउमत्था ण उदीरंतित्ति दंसेति । ततियाऊणपमत्तं'ति-वेय
reOCCADERS
॥४॥