________________
कर्मप्रकृतिः
अनुभागोदीरणा
॥७५॥
SODIDIOG
भावं अपत्तपुवस्स अणादिया। धुवाधुवा पुवुत्ता। 'अजहण्णा मोहणीए'त्ति-मोहणिज्जस्स अजहण्णा अणुभागउदीरणा सादियादि चउविहा । कहं ? भण्णइ-मोहणिजस्स जहण्णा अणुभागुदीरणा खवगस्स चरिमाए| उदीरणाए भवति । सा य सादिया अधुवा। तं मोतुं सेसा अजहण्णा। उवसंतभावं पडिवंतस्साणुभागुदीरणा णत्थि । ततो परिवडमाणस्स अजहण्णा सादिया अणुभागुदीरणा। तं ठाणमपत्तपुवस्स अणादिया अजहण्णा, धुवाधुवा पुवुत्ता। 'तस्सेसगाउ दुविकप्पत्ति।तेसिंचउण्हं घातिकम्माणं सेसगाभंगा उक्कोसाणुक्कोसाजहन्ना सादिगा अधुवा। कहं ? भण्णइ-एतेसिं उक्कोस्साणुक्कोसा य अणुभागुदीरणा मिच्छद्दिठिम्मि लब्भति तम्हा साति य अधुवा । जहण्णगउदीरणाए पुवभणियं कारणं । णामगोयवेयणीयाणं जहण्णाजहण्णा उक्कोसा य सादिया अधुवा । कहं ? भण्णइ-जहण्णाजहण्णा मिच्छद्दिहिम्मि लब्भतित्ति काउं, उक्कोसस्स पुव्वभणियं । 'आउगस्स सादिगअधुवा सव्वविगप्पा उविण्णेय'त्ति । आउगस्स सादियअधुवातो उक्कोसाणुक्कोसाजहण्णा| अजहण्णातो अणुभागोदीरणातो अधुवोदीरणात्तातो ॥५४-५५॥
(मलय०) तदेवं कृता प्रत्ययप्ररूपणा । सम्प्रति साधनादिप्ररूपणा कर्तव्या। सा च द्विधा-मूलपकृतिविषया, उत्तरमकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां तां कुर्वनाह-'घाईगंति। मोहनीयवर्जानां त्रयाणां घातिकर्मणामजघन्याऽनुभागोदीरणा त्रियात्रिप्रकारा । तद्यथा-अनादिर्बुवाऽध्रुवा च । तथाहि-एषां क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ जवन्यानुभागोदीरणा । सा |च सादिरध्रुवाच । शेषकालं त्वजघन्या, सा चानादिधुंवोदीरणत्वात् । ध्रुवाध्रुवे अभव्यभव्यापेक्षया । तथा द्वयोर्नामगोत्रयोरनुत्कृष्टानु
HODDDDS
॥॥
ASON