________________
___ इदाणि सादि अणादि परूवणा । सा दुविहा-मूलपगडीण उत्तरपयडीण य । तत्थ मूलपगईणं भण्णइ| घाइंर्ण अजहन्ना दोहमणुक्कोसिया य तिविहाओ। वेयणिएणुक्कोसा अजहन्ना मोहणीए उ ॥५४॥ | साइअणाई धुवा अधुवा य तस्लेसगा य दुविगप्पा । आउस्स साइ अधुवा सव्वविगप्पा उविन्नेया॥५५॥ (चू०)-'घातीणं अजहण्ण'त्ति। मोहणिज्जवजाणं तिहं घातीकम्माणं अजहण्णा अणुभागउदीरणा अणादिया धुवअधुवा तिविहा । कहं ? भण्णइ-तिण्डं घातीकम्माणं जहण्णा अणुभागउदीरणा खीणकसायस्स समयावलियाए सेसाए भवति । सा य सादि य अधुवा । तं मोत्तण सेसा सव्वा अजहण्णा । तीसे आदी णत्थि, धुव-IY उदीरणत्ताए, धुवाधुवा पुव्वुत्ता । 'दोण्हमणुक्कोसियाओ तिविहाओ'त्ति-दोण्हं णामगोयाणं अणुक्कसिया अणुभागुदीरणा अणादियादि तिहा । कहं ? भण्णइ-णामगोयाणं उक्कस्साणुभागउदीरणा सजोगिकेवलिस्स अंते, सा य सातिया अधुवा । तं मोत्तु सेसा अणुक्कसा । अगुक्कस्साए आदी णत्थि, धुवउदीरणत्ताउ, धुवाधुवा पुव्वुत्ता। वेयणिएणुकस्सा अजहण्णा मोहणीए उ सादिअणादि धुवा अधुवा यत्ति-वेयणीए अणुकसाअणुभागउदीरणा सादियादि चउब्विहा। कहं ? भण्णइ-वेरणियस्स सुहुमरागउवसामगेण बद्धं सव्वट्ठसिद्धे देवत्ते
सातं तस्स देवो होत्तउक्कोसं अणुभागं उदीरेइ । सा य सादि य अधुवा । तं मोत्तूणं सेसा अणुक्कस्सा । अपम-2 भत्तभावं पडिवण्णस्स उदीरणा णत्थि, ततो परिवडमाणो अणुक्कोसं अणुभागुदीरणं सातियं उदीरेइ । अपमत्त