SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः अनुभागोदीरणा ||७४॥ ODIGEDDROID:02 | वै०७-०७-वर्ण ५-रस ५ स्नि०-उष्ण-नृतिरश्चाम् गुणपरिणामप्रत्यया (देवना- वै० सप्तकं गुणसमुत्थलब्धिप्रत्ययं । शेषा- | रुक्ष-शीत-स्थि०-अस्थि०-शुभ-अशुभ- रकाणाम् भवप्रत्ययापि) स्त्वन्यथाऽन्यथाविपरिणमय्योदीर्यन्ते इति । अगु०-गंध २ (३५) समच०-मृदु-लघु-परा०-उद्योत-सुखग०- तनुपरिणामप्रत्यया उत्तरदेहे क्रियमाणे बलादेवोदीर्यन्त इति । सुस्वर-प्रत्येकानाम् (८) (मूलदेहिनाम् भवप्रत्ययापि) आहारकसप्तकस्य केवलगुणपरिणामप्रत्यया गुणोत्थलब्धिप्रत्ययत्वात् । सुभग-आदेय-यश-उच्चैर्गोत्राणाम् (४) | गुणपरिणामप्रत्यया देशविरतादिभिर्दुर्भगायुदयं निरुध्योदी(भवप्रत्ययाऽपि अविरतानाम्) थन्ते इति । ९ नोकषायाणाम् प्रथमोऽसंख्येयभागः' गुणप० प्र० देशसर्वविरतानां पतदेवोदीरणायामाया (शेषो भ० प्र० अविरतानाम् ) न्तीति। जिन-घातिनीनाम् ३८ नृतिरश्चाम् गुणप० प्र० अन्यथापरिणमय्योदीर्यन्ते इति । (देवनारकाणां भ० प्र०) | शेष ५६ नाम् भवप्रत्ययाः गुणप्रत्ययाभावत्वात् । विशेषः-स्वस्वभवेऽवश्योदयवतीप्रकृतयः याः ताः भवप्रत्ययापि। १ पञ्चसंग्रहे “ अनंतमो भाग" इति । DRODDDDD D ॥७४॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy