________________
-निश्चयेनोदीरयन्ति ता भवनिमित्ता-भवप्रत्ययोदीरणा इति भावः। तत्र नरकभवप्रत्यया नरकत्रिकस्योदीरगा, देवभवप्रत्यया देवः | त्रिकस्य, तिर्यग्भवप्रत्यया तिर्यत्रिकाद्यजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपनाम्नां, मनुष्यभवप्रत्यया मनुष्यत्रिकस्य । शेषा एताभ्यो विंशतिप्रकृतिभ्यो व्यतिरिक्ताः परिगामप्रत्ययोदीरणाः । ताश्च ध्रुवोदया एव, यतः सती विद्यमाना सोदीरगा सर्वेषु भवेषु, सा चैतांसामुदीरणा निर्गुगपरिणामा द्रष्टव्येति । न चैतदपि विरुद्धं, विवक्षाभेदेनेत्थमप्युक्तर्यु तत्वादिति । किं च सर्वा अपि प्रकृतयो | यथायोगं भव एवोदीर्यन्ते, तिर्यग्गतियोग्यास्तिर्यग्भवे, मनुष्यगतियोग्या मनुष्यभवे, नरकगतियोग्या नरकभवे, देवगतियोग्याश्च | देवभवे इत्यतः सर्वा अपि भवप्रत्ययोदीरणा । यद्वा सर्वा अपि प्रकृतीस्तत्तत्परिणामवशेन प्रभूतरसाः सतीरल्परसाः कृत्वाऽल्परसाश्च
सतीः प्रभूतरसाः कृत्वोदीरयन्ति सर्वेऽपि जीवा इति अनुभागोदीरणायां प्रत्ययप्ररूपणा।
सर्वा अपि प्रकृतयः परिणामप्रत्ययोदीरणा वेदितप्रत्ययः (तस्य भेदस्थापना )
व्याः। उक्तं च-'भवपच्चइया सव्वा तहेव परिणाम( सकाधायिकोऽकापायिको वा )
पच्चइया' तस्मादत्र विचित्रोक्तौ विवक्षाभेद एव ।
शरणमिति भावनीयम् ॥५३॥ परिणामकृतः
भवकृतः
GOOKGADE
सगुणपरिणामप्रत्ययः ..
निर्गुणपरिणामप्रत्ययः