SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ बा कर्मप्रकृतिः ॥७३॥ (उ०)-तीर्थकरं घातिकर्माणि च पञ्चविधज्ञानावरणनवविधदर्शनावरणनोकषायवर्जमोहनीयपश्चविधान्तरायरूपाणि अनुभागोदी-| अनुभागोरणामधिकृत्य तिर्यङ्मनुष्याणां परिणामप्रत्ययानि । परिगामो ह्यन्यथाभावनयनम् । तत्र तिर्यश्चो मनुष्या वा गुणप्रत्ययेनान्यथा बद्धा के दीरणा | अप्यन्यथा परिणमय्योदीरयन्तीत्येता एकोनचत्वारिंशत्प्रकृतय उदीरणायां गुणपरिगामप्रत्यया इति भावः । भवप्रत्यया आह-'सेसा उइत्यादि-शेषाः प्रकृतयः सातासातवेदनीयायुश्चतुष्टयगतिचतुष्टयजातिपञ्चकौदारिकसप्तकसंहननषद्कानाद्यसंस्थानपञ्चककर्कशगुरुस्पर्शानुपूर्वीचतुष्टयोपघातातपोच्छ्वासाप्रशस्तविहायोगतित्रसस्थावरबादरमूक्ष्मपर्याप्तापर्याप्तसाधारणदुर्भगदुःस्वरानादेयायश कीर्तिनिर्माणनी. चैर्गोत्ररूपाः षट्पञ्चाशत्संख्या अनुभागोदीरणामधिकृत्य भवप्रत्यया वेदितव्याः, एतासामनुभागोदीरणाया गुणप्रत्ययत्वाभावेन भवप्रत्ययत्वात् । तथा पूर्वोक्ता अपि प्रकृतयः पूर्वोक्तशेषाणां प्रागुक्ततिर्यङ्मनुष्यव्यतिरिक्तानां भवप्रत्ययोदीरणा ज्ञातव्याः। तथाहिदेवनारकैबतरहितैश्च तिर्यङ्मनुष्यैर्नवानां नोकषायाणां पश्चानुपूर्व्या -उत्कृष्टानुभागस्पर्धकादारभ्येत्यर्थः, असंख्येया अनुभागा उदीय-13 न्ते भवप्रत्ययादेव । तथा वैक्रियसप्तकतैजससप्तकवर्णपश्चकगन्धद्विकरसपञ्चकस्निग्धरूक्षशीतोष्णस्पर्शस्थिरास्थिरशुभाशुभागुरुलघुप्रकतीनां देवा नारकाश्चानुभागं भवप्रत्ययादेवोदीरयन्ति । तथा समचतुरस्रसंस्थानस्य भवधारणीये शरीरे वर्तमाना देवा भवप्रत्ययादनु. | भागोदीरणां कुर्वन्ति । मृदुलघुस्पर्शपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकनाम्नामुत्तस्त्रक्रियशरीरिणो विहाय शेषाणां भवप्रत्यया| दनुभागोदीरणा प्रवर्तते । सुभगादेययश-कीत्युच्चैर्गोत्राणामनुभागोदीरगा गुणहीनस्य भवप्रत्यया, गुगवतां तु गुणप्रत्यया । तथा ॥७३॥ सर्वेषां घातिकर्मणामनुभागोदीरणा देवनारकागां भवप्रत्यया । शेषभावना तु सुगमेति । पञ्चसंग्रह त्वेवमुक्तम्-'जा जम्मि भवे णियमा | उदीरए ताओ भवणिमित्ताओ । परिणामपच्चयाओ सेसाओ सईससव्वत्थ ॥(उ० क० ५२) अस्या अर्थः-या:प्रकृतीर्यस्मिन् भवे नियमा DORROACeleted
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy