SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ समयाधिकावलिकाशेषे वर्तमानस्यावगन्तव्या ॥८७॥ (उ० ) – 'योगी' - सयोगिकेवली, 'अन्ते'-- चरमसमये, उदीरको यासां ता योग्यन्तोदीरकास्तासां - नरगतिपञ्चेन्द्रियजात्यौदारिक | सप्तकतैजस सप्तक संस्थानपट्काद्य संहननवर्णादिविंशत्य गुरुल धूपघातपराघात विहायोगतिद्विकत्रसचतुष्क स्थिरास्थिरशुभाशुभसुभगादेययशः-| कीर्तिनिर्माणतीर्थकरोचैर्गोत्राणां द्विषष्टिप्रकृतीनां सयोगिकेवली चरमसमये उत्कृष्टप्रदेशोदीरकः । तथा स्वरद्विकमाणापानयोर्निजकान्ते | स्वस्वनिरोधकाले केवलिन उत्कृष्टा प्रदेशोदीरणा । इह सर्वकर्मणामुत्कृष्टप्रदेशोदीरणायां परिभाषेयम् - यः स्वस्वोद्दीरणाधिकारी सततत्कर्मणः सर्वविशुद्ध उत्कृष्टप्रदेशोदीरणास्वामी ज्ञातव्यः, आयुर्व्यतिरेकेण चान्यत्र सर्वत्रापि गुणितकमांशः, तेन दानान्तरायादिपश्चकस्याप्युत्कृष्टा प्रदेशोदीरणा गुणितकर्माशे क्षीणकषाये समयाधिकावलिकाशेषस्थे द्रष्टव्या ॥८७॥ उक्कोसपदेसउदीरणासामित्तं भणियं । इयाणिं जहण्णपदेसउदीरणा सामित्तं भन्नतितप्पगउदीरगतिसंकिलिट्टभावो अ सव्वपगईणं । नेयो जहणसामी अणुभागुत्तो य तित्थयरे ॥८८॥ (चू० ) – 'तप्पगउदीरगतिसंकि लिट्टभावोउ सव्वपगतीणं णेओ जहन्नसामि त्ति । तं तं पगतिं उदीरगा तप्पगउदीरगा, तेसु अतिसंकिलिट्टभावो उ सो सव्वपगतीणं जहन्नपदेस उदीरणासामी जाणियव्वो । तहावि उल्लोविज्जति सव्वत्थ य खवियं कंमंसितेण अहिगारो । ओहिनाणावरणवजाणं चउन्हं नाणावरणाणं ओहिदंसणावरणबज्जाणं तिन्हं दंसणावरणाणं सातासाताणं मिच्छत्तस्स सोलसहं कसायाणं णवण्हं नोकसायाणं एएसिं पणतीसाते कंमाणं जहन्नपदेसुदीरतो मिच्छद्दिट्ठी सव्वाहिं पज्जत्तीहिं पज्जत्तगो
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy