________________
प्रकृतयः
कर्मप्रकृतिः ॥१०२॥
DADODKCED
॥ उत्कृष्टप्रदेशोदीरणास्वामिनः ॥ प्रकृतयः स्वामिनः
स्वामिनः शा०४ दर्श०३ गु०क० श्रुतकेवलिन इतरे वा १२ मे | | देवायुषः
१०००० वर्षस्थितिका अतिदुःखिनो देवाः अवधिद्विकस्य गु०क० अनवधिलब्धिकाः
नरकायुषः ३३ सागरस्थितिका अतिदुःखिनो नारकाः निद्राद्विकस्य गु०का उपशांतकषायाः
| तिर्यग्नरायुषोः अष्टमेवर्षेऽतिदुःखिनोऽष्टवर्षायुस्तिर्यग्नराः स्त्यान त्रिकस्य अप्रमत्तोन्मुखाः प्रमत्ताः गु० कर्माशाः एके० स्था० विशुद्धाः बादरपृथ्विकायाः मिथ्या०, अनन्ता० अनन्तरसमये ससम्यक्त्वसंयममुत्पादकाः | आतपस्य
खरपृथ्विकायाः ४र्णाम् गु०क० मिथ्यादृशः
सूक्ष्मस्य
पर्याप्तसूक्ष्माः मिश्रस्य सम्यक्त्वप्राप्तिपूर्वानंतरसमये गु०क०मिश्रा
साधा-विकलेन्द्रिय ३ विशुद्धाः पर्याप्ताः तदुदयवन्तः मश्रा अपर्याप्तस्य
अप०समुछिमनराः अन्त्यूसमये. अप्र०४
सर्वविरतिप्राप्ति पूर्वानंतरसमये गु०क०४ाः तिर्यग्गतेः । विशुद्धाः देशविरतास्तियञ्चः प्रत्या०४ अनन्तरोक्तविशेषणाः ५माः
आनुपूर्योः २ गत्यन्तराले तृतीयसमये विशुद्धाः सम्यसंज्व०३ स्वस्वोदयान्ते गु० कमांशाः
| ग्हशः )(पंचसंग्रहे क्षा० सम्य०) वेद ३-सं० लोभाणाम् तद्वेदकक्षपकाः गु०कर्माशाः
नृतिर्यगानुपूर्योः | क्षायिकसम्यग्दृशः ते पव.
देवनरकगत्योः हास्यादि ६ अपूर्वकरणान्तसमयवर्तिनः
दुर्भगादि४ नीचैर्गोत्रस्य सर्वविरतिप्राप्तिपूर्वानन्तरसमये ४र्थाः वेदनीयद्विकस्य अप्रमत्तोन्मुखाः प्रमत्ताः (अन्त्यसमये) | स्वर १-उवा स्वरनिरोधकाले सर्वज्ञाः कुसंहनन ५ बै०७
विघ्नपञ्चकस्य क्षीणमोहाः आहा०७-उद्योतानाम् गु०क० अप्रमत्ताः
६२ उक्तशेषाणाम् सयोगिकेवलिनः