________________
caras
RECRACKEDAGO
(चू०)-'जोगंतुदीरगाणं जोगन्ते'त्ति। मणुयगतिपंचिंदियजाती उरालियसत्तगं तेजइसत्तगं छसंठाणा पढमसंघयणा वण्णाइ वीस अगुरुलहुउवघायपराघाय विहायगतिदुगं तसबायरपज्जत्तगपत्तेयथिराथिरसुभासुभसुभगआएज्जं जस णिम्मेणं तित्थगरउच्चागोयाणं एतासिं बासहिए पगईणं सजोगिकेवलिचरिमसमए उक्कोसपदेसउदीरणा । 'सरदुगाणुपाणूणं णियगंते'त्ति । सरणिरोहकालम्मि सुस्सरदुस्सराणं सो चेवुक्कोसपदेसुदीरतो। आणापाणुणिरोहसमते सो चेव केवली आणपाणूणं । 'सव्वविसुद्धो य सव्वासिं'ति-सव्वकम्माणं एसा परिभासा अपप्पणो उदीरगेसु जो सव्वविसुद्धो सो उक्कोसपदेसउदीरगो लब्भति, आउवजासु सबपगतीसु गुणियकम्मंसिगो भाणियब्वो ॥८७॥
(मलय०)-'जोगंतुदीरगाणं'ति-योग्यन्तोदीरकाणां, 'योगी'-सयोगीकेवली 'अन्ते'-चरमसमये, उदीरको यासांता योग्यन्तोदीरकास्तासां-मनुजगतिपश्चेन्द्रियजात्यौदारिकसप्तकतैजससप्तकसंस्थानषद्कप्रथमसंहननवर्णादिविंशत्यगुरुलघूपघातपराघातविहायोगतिद्विकासवादरपर्याप्तप्रत्येकस्थिरास्थिरशुभाशुभसुभगादेययश-कीर्तिनिर्माणतीर्थकरोच्चैर्गोत्राणां द्विषष्टिसंख्यानां प्रकृतीनां सयोगिकेवली | चरमसमये उत्कृष्टप्रदेशोदीरकः। तथा केवलिनः स्वरद्विकप्राणापानयोः 'निजकान्ते'-स्वस्वनिरोधकाले उत्कृष्टा प्रदेशोदीरणा। तथाहिस्वरनिरोधकालेसुस्वरदुःस्वरयोः, प्राणापाननिरोधकाले च प्राणापाननाम्न उत्कृष्टा प्रदेशोदीरणा । इह सर्वकर्मणामुत्कृष्टप्रदेशोदीरणायामेषा परिभाषा-यो यः स्वस्वोदीरणाधिकारी स स तस्य कर्मणः सर्वविशुद्ध उत्कृष्टप्रदेशोदीरणास्वामी वेदितव्यः, आयुर्व्यतिरेकेण | चान्यत्र सर्वत्रापि गुणितकाशः, तेन दानान्तरायादीनामपि पञ्चानां प्रकृतीनामुत्कृष्टा प्रदेशोदीरणा गुणितकमांशस्य क्षीणकषायस्य
vacacat
a