SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ |प्रकृत्युदी रणा (उ०)-यावत्प्रथमः क्षणः किश्चिद्नो भवति, यावत्प्रथममन्तर्मुहूर्त भवतीत्यर्थः, तावनियमाद्देवाः सातवेदनीयरतिहास्यानामुकर्मप्रकृतिः दीरकाः । एवं किश्चिदूनं प्रथमक्षणं यावन्नैरयिका इतरासामसातवेदनीयारतिशोकप्रकृतीनां नियमादुदीरकाः। आदिमान्तर्मुहूर्तावं तु ५ देवा नारकाच प्रत्येकं परिवर्तनविधिना षण्णामपि प्रकृतीनामुदीरका भवन्ति । तत्र नारकाणां सातवेदनीयाद्युदयसंभवस्तीर्थकरजन्मादा॥१५॥ भाववसेयः, देवानां त्वसातवेदनीयाद्युदयसंभवः परगुगमत्सरविषादप्रियविपयोगस्वच्यवनादौ । केचित्पुनरयिकाः सकलामपि भवस्थितिं यावदसातवेदनीयारतिशोकानामुदीरका भवन्ति ॥ २१ ॥ इयाणिं पगतिट्ठाणउदीरणा भण्णइपंचण्हं च चउण्हं बिइए एक्काइ जा दसण्हं तु । तिगहीणाइ मोहे मिच्छे सत्ताइ जाव दस ॥२२॥ __ (चू०)-(बिइए-दरिसणावरणे दंसणचउक्कं उदीरइ) एतेसिं धुवोदयो छउमत्थे। एयंभिधुवोदये णिद्दापणगाणं अण्णयरे छूढे पंचोदओ भवइ दरिसणावरणे । इयाणिं मोहोदीरणठाणा भण्णंति-'एगाइ जा दसण्हं तु तिगही. णाइ मोहे'त्ति-एगं दोण्णि चत्तारि पंच छ सत्त अट्ठ णव दस एयाइ मोहणीज सामण्णेण सव्वजीवाणं उदीर. णाठाणाई । इयाणि साभित्तं भण्णइ-'भिच्छे सत्ताइ जाव दस-मिच्छदिहिस्स सत्त अट्ठ णव दसेत्ति । एते उदीरणा ठाणा-मिच्छत्तं, अपचक्खाणावरणाणं चउण्हं एगयरं, पञ्चक्खाणावरणाणं चउण्हं एगतरं, संजलणाणं चउण्हं एगयरं । कोहम्मि उदीरिजमाणे सव्वे कोहा उदीरिज्जंति, एवं माणा माया लोभाणवि । तिण्ह वेयाण ए(ग)यरं, हासरइअरईसोगाणं तु दोण्हं जुगलाण एगयरं उदीरेइ । एतेसिं सत्तण्हं धुवा उदीरणा मिच्छादिहि DRESOME ॥१५॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy