SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ rak उच्छ्वासस्य सुभगादेययोः यशसः उच्चैर्गोत्रस्य दुर्भगानादेययोः अयशसः नीचैर्गोत्रस्य जिननाम्नः निद्राप्रचलयोः उच्छ्वासपर्याप्ताः (सर्वज्ञानां स्त्यानधित्रिकस्य त्वनिरोधं यावत्) केचिद्देवाः केचित्गर्भजाश्च सूक्ष्मैकेन्द्रियनारकाग्निवायुवर्जपर्याप्ताः वेदनीयद्विकस्य सर्वेदेवाः कुलजा नरा व्रति नश्च. अगर्भजा नारकाश्च नियमेन शेषा अनियमेन सूक्ष्मनारकाग्निवायवोऽपर्याशाश्च नियमेन शेषा अनियमेन. अदेवाः (तत्र मनुष्याः कुल जान् प्रतिनश्च विहाय ) केचित्सर्वशाः इन्द्रियपर्याप्त्यनंतर मक्षपकक्षीणरागाः (पंचसं० कर्मस्तवादौ क्षीणरागान्त्यावलिकार्वाग्विर्त्तिनः ) अनंता० ४ र्णाम् अप्रत्या० ४ र्णाम् प्रत्या० ४ र्णाम् अलोभसंज्वलनत्रिकस्य हास्यपटुकस्य युगलिकाहारकवैकियदेाप्रमत्तादिवर्जाः प्रमत्तान्ताः ( तत्रापि प्रथमान्तर्मुहूर्त्त देवाः सातस्यैव नारकास्त्वसातस्यैव नारकाणां सातोदयो, जिनकल्याणके केचित्तु नारकाः सकलमपि भवं यावदसातोदी रका एव. सास्वादनान्ताः अविरतसम्यग्दृष्टयन्ताः देशविरतान्ताः ९ मान्ताः स्वस्वबंधं यावत् ८ मान्ताः (तत्र प्रथमान्त मुहूर्त्ते देवा हास्यरत्योरेव नारकास्तु शोकार त्योरेव )
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy