SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥ १४ ॥ UNT D सर्वे छद्मस्थाः ५ विघ्न ९ आवरणानाम् तै० ७ - वर्णादि २० - स्थिरअस्थिर - शुभ-अशुभ- अगु- सयोग्यन्ताः रुलघु निर्माणानां (३३) उपघात - पराघातयोः लोभस्य त्रसादि ३ - स्था० ३-४ ग ति-५ जाति- ३ दर्श० मोह०वेद ३ - आयु ४ (२५) र्णाम् प्रत्येक साधारणयोः औदारिकषट्कस्य औदा० उपांगस्य वैक्रियषट्कस्य उत्तरप्रकृत्युदीरणास्वामिनः | वैक्रियोपांगस्य सर्वे देहपर्याप्ताः दशमान्ताः तत्तन्नामोदय वर्तिनः यथा त्रसस्य त्रसाः बादरस्य वादराः (भवस्था अपांतरालगाश्च) देहस्थाः तदुदयवन्तः आहारका नृतिर्यचः वैक्रियाहारक देहावेदकाः औदारिकषट्कोदीरकास्त्रसाः आहारका देवा नारकाश्च तल्लब्धिकाः संज्ञिनृतिर्यचः लब्धिपर्याप्तबादरवायचोऽपि. आहारकसप्तकस्य संघयणसंस्थानषट्कयोः ४ आनुपूर्वीणाम् आतपस्य उद्योतस्य सुखगतेः सुस्वरस्य कुखगति - दुःस्वरयोः वैक्रियदेषट्कोदीरका अ पवनाः प्रमत्तगुणस्थाः देहस्थास्तत्तन्नामोदद्यवर्तिनः भवापान्तराले तदुदयवन्तः पर्याप्तबादर पृथ्वीकायाः बा० पृथ्वी - अप-वनस्पतिविकलेंद्रिय - लब्धिपर्याप्तपंचेन्द्रिया उत्तरदेहिनः देवा मुनयश्च. देहपर्याप्ता अनारकपंचेन्द्रि याः ( उत्तरवैबै० तिर्यग्मनुष्या|णाम् युगलिकानां च नियमात्) भाषापर्याप्तास्त्रसाः विकलेन्द्रियाः- केचन पंचे० तिर्यग्मनुष्याः सर्वेनार काश्च. Vina प्रकृत्युदी रणा ॥१४॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy