________________
कर्मप्रकृतिः
॥ १४ ॥
UNT D
सर्वे छद्मस्थाः
५ विघ्न ९ आवरणानाम् तै० ७ - वर्णादि २० - स्थिरअस्थिर - शुभ-अशुभ- अगु- सयोग्यन्ताः
रुलघु
निर्माणानां (३३) उपघात - पराघातयोः लोभस्य
त्रसादि ३ - स्था० ३-४ ग ति-५ जाति- ३ दर्श० मोह०वेद ३ - आयु ४ (२५) र्णाम् प्रत्येक साधारणयोः औदारिकषट्कस्य
औदा० उपांगस्य वैक्रियषट्कस्य
उत्तरप्रकृत्युदीरणास्वामिनः
| वैक्रियोपांगस्य
सर्वे देहपर्याप्ताः
दशमान्ताः तत्तन्नामोदय वर्तिनः यथा त्रसस्य त्रसाः बादरस्य वादराः (भवस्था अपांतरालगाश्च) देहस्थाः तदुदयवन्तः आहारका नृतिर्यचः वैक्रियाहारक देहावेदकाः औदारिकषट्कोदीरकास्त्रसाः आहारका देवा नारकाश्च तल्लब्धिकाः संज्ञिनृतिर्यचः लब्धिपर्याप्तबादरवायचोऽपि.
आहारकसप्तकस्य
संघयणसंस्थानषट्कयोः ४ आनुपूर्वीणाम्
आतपस्य
उद्योतस्य
सुखगतेः
सुस्वरस्य कुखगति - दुःस्वरयोः
वैक्रियदेषट्कोदीरका अ
पवनाः प्रमत्तगुणस्थाः देहस्थास्तत्तन्नामोदद्यवर्तिनः भवापान्तराले तदुदयवन्तः पर्याप्तबादर पृथ्वीकायाः बा० पृथ्वी - अप-वनस्पतिविकलेंद्रिय - लब्धिपर्याप्तपंचेन्द्रिया उत्तरदेहिनः देवा मुनयश्च.
देहपर्याप्ता अनारकपंचेन्द्रि याः ( उत्तरवैबै० तिर्यग्मनुष्या|णाम् युगलिकानां च नियमात्) भाषापर्याप्तास्त्रसाः
विकलेन्द्रियाः- केचन पंचे० तिर्यग्मनुष्याः सर्वेनार काश्च.
Vina
प्रकृत्युदी
रणा
॥१४॥