________________
वर्जानां संज्वलनानां स्वबन्धं यावत्संज्वलनलोभस्य च बादरस्यानिवृत्तिवादरसंपरायान्ता उदीरकाः । किट्टीकृतस्य तु लोभस्य सूक्ष्म* संपराया उदीरका इत्युक्तं प्रागेव । हास्यादिषट्कस्य तु अपूर्वकरणगुणस्थानकान्ता उदीरकाः ॥ २०॥
जावूणखणो पढमो सुहरइहासाणमेवमियरासिं । देवा नेरइया वि य भवठिई केइ नेरइया ॥२१॥
(चू०)–'ऊण खणोत्ति-जाव पढमो अन्तोमुहुत्तो ताव सब्वे देवा 'सुहरतिहासाणं'ति उदीरगा हवंति। परतो विवज्जासएण वि उदीरंति । 'एवमियरासिं'ति-असायअरइसोगाणं जाव पढमो अन्तोमुहुत्तो ताव असातअरतिसोगाणं सव्वे रइगा उदीरगा भवंति। "भवद्विति केति णेरतिगा-भवहितिं ति सव्वाउगका| लोत्ति-केती णेरइगा सव्वमेव नेरइगभवहितिं असायअरतिसोगाणं उदीरगा भवंति । एगेगपगती उदीरणासामित्तं भणितं ॥२१॥
(मलय०)-'जत्ति-यावत्प्रथमः क्षणः किंचिदूनो भवति, प्रथममन्तर्मुहूत यावदित्यर्थः, तावन्नियमाद्देवाः सुखरतिहास्यानामुदीरका वेदीतव्याः, परतस्त्वनियमः । एवं किंचिदूनं प्रथमं क्षणं यावत् नैरयिका इतरासामसातवेदनीयारतिशोकप्रकृतीनां नियमादुदीरकाः, परतस्तु तीर्थकरकेवलज्ञानलाभादौ विपर्यासोऽपि भवति । केचित्पुन रयिकाः सकलामपि भवस्थितिं यावदसातवेदनीयारतिशोकानामुदीरका भवन्ति ॥ २१ ॥