________________
रणा
जे जे जीवा बन्धंतगा कसायाणं ते ते कम्माणं उदीरगा। तं जहा-अणंताणुबन्धीणं मिच्छदिट्ठी सासायणसकर्मप्रकृतिःम्मदिट्ठी य, जं वेयगा अणंताणुबन्धीणं तो णियमा उदीरगा। अपच्चक्खाणावरणीयाणं असंजया सब्वे उदीरगा। प्रकृत्युदी
4] पच्चक्खाणावरणीयाणं जाव संजयासंजए ताव सव्वे उदीरगा। संजलणकोहमाणमायालोभाणं अप्पप्पणो जाव ॥१३॥
Vबन्धवोच्छेयसमओ ताव हेढिल्ला सव्वे उदीरगा। 'हासाइ छक्कस्स य अपुवकरणस्स चरिमंते'-हासरतिअरतिसोगभयदुगंछाण जाव अपुव्वकरणस्स चरिमसमओ ताव सब्वे हेडिल्ला उदीरगा॥२०॥
(मलय०)—'वेयणियाण'त्ति-वेदनीययोः सातासातरूपयोः प्रमत्ताः-प्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्युदीरकाः। तथा ये ये जीवा | येषां येषां कषायाणां बन्धकास्ते ते तेषां तेषां कषायाणामुदीरका वेदितव्याः, यतो यानेव कषायान् वेदयते तानेव बध्नाति जे वेयर ST से बंधइ' इतिवचनात् , उदये च सत्युदीरणा, ततो युक्तमुक्तं 'ते ते बंधंतगा कसायाणं' इति । तत्र मिथ्यादृष्टिसासादना अनन्तानुब| निधनामुदीरकाः तेषां तद्वेदकत्वात् । अप्रत्याख्यानानामविरतसम्यग्दृष्टिपर्यन्ताः, प्रत्याख्यानावरणानां देशविरतिपर्यन्ताः, संज्वलनक्रोधमानमायालोभानां स्वस्वबन्धव्यवच्छेदादाक् उदीरकाः, हास्यादिषट्कस्यापूर्वगुणस्थानकान्ता उदीरकाः ॥ २०॥
(उ०) वेदनीययोः सातासातरूपयोः प्रमत्तगुणस्थानकपर्यन्ताः सर्वेऽप्युदीरकाः, नान्ये, अन्येषामतिविशुद्धत्वेन सातासातोदीर-13 णायोग्याध्यवसायस्थानाभावात् । तथा ये ये येषां येषां कषायाणां बन्धकास्ते ते तेषां तेषां कषायाणामुदीरकाः, 'जे वेयइ से बंधइ' ॥१३॥ | इतिवचनात् , वेद्यमानानामेव कषायाणां बन्धसंभवात् , उदये च सत्युदीरणासंभव इति युक्तमुक्तं ते ते बघ्नन्तः कपायाणामुदीरका इति । तत्रानन्तानुबन्धिनां सासादनान्ताः, अप्रत्याख्यानकषायाणामविरतसम्यग्दृष्टयन्ताः, प्रत्याख्यानावरणकषायाणां देशविरतान्ताः, लोभ
CARROSPACEADY