SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पर्याप्ता निद्राप्रचलयोरुदीरका द्रष्टव्याः । तदुक्तं तन्मतानुसारेणैव पञ्चसंग्रहे - " मोत्तूण खीणरागं इंदियपज्जत्तगा उदीरंति । निद्दापयला" ||१९|| इति ॥ १८ ॥ निद्दानिद्दाईण वि असंखवासा य मणुयतिरिया य । वेउव्वाहारतणू वज्जित्ता अप्पमते य ॥ १९ ॥ (०) - णिद्दाणिद्दादिणं पि-णिद्दाणिद्दापयलापयलाथीण गिद्धीणं पि एमेव । इंदियपज्जत्तीए दुसमयपज्जत्तगादी उदीरणाए पातोग्गो भवति । असंखवासाउ मणुया य तिरिया य 'वेउव्वाहारतणूवजित्ता' संखवासाउगतिरियमणुवेउब्वियसरीरिणो (आहारगसरीरिणो ) अपमत्तसंजए मोत्तूण एतेसिं थीणगिद्वितिगस्स उदओ णत्थित्ति किचा सेसा सव्वे उदीरगा ॥ १९ ॥ (मलय ० ) – 'निद्द' त्ति - असंख्येयवर्षायुषो मनुष्यतिरश्रो वैक्रियशरीरिण आहारकशरीरिणोऽप्रमत्तसंयतांच मुक्त्वा शेषाः सर्वेऽपि निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धानामुदीरका वेदितव्याः ॥ १९ ॥ ( उ०) - असंख्येयवर्षायुषो मनुष्यतिरश्च वैक्रियशरीरिण आहारकशरीरिणोऽप्रमत्तसंयताँश्च मुक्त्वा शेषाः सर्वेऽपि निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धानामुदीरकाः ॥ १९ ॥ वेयणियाण पमत्ता ते ते बंधंतगा कसायाणं । हासाईच्छक्कस्स य अपुव्वकरणस्स चरमंते ॥२०॥ (०) - सातावेयणीयाणं एतेसिं उदए वहमाणा पमत्तजीवा सच्वे उदीरगा । 'ते ते बन्धंतगा कसायाणं'ति Ka
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy