________________
प्रकृत्युदीरणा
॥१२॥
मोदये वर्तमानाः, नीचैर्गोत्रस्य तु सव नरयिकाः सर्वे तिर्यञ्चो विशिष्टकुलोत्पन्नान वतिनश्च विहाय सर्वेऽपि मनुष्याश्चोदीरका द्रष्टव्याः। कर्मप्रकृतिः|| तीर्थकरनाम्नस्तु सर्वज्ञतायां सत्यां भवेदुद्दीरणा, नान्यदा, उदयाभावात् ॥१७॥. ..........
इंदियपज्जत्तीए दुसमयपजत्तगाए पाउग्गा । निद्दापयलाणं खीणरागखवगे परिच्चज ॥१८॥
(चू०)-इंदियपजत्तीए पज्जत्तो दुसमयातो आढवेत्तु णिहापयलाणं उदीरणाए पाउग्गो भवति । खीणराग खवगखीणकसायखवगे मोनूणं तेसु उदओ णत्थि त्ति ॥१८॥
(मलय०)—'इंदिय'त्ति-इन्द्रियपर्याप्या पर्याप्ताः सन्तो द्वितीयसमयादारभ्येन्द्रियपर्याप्यनन्तरसमयादारभ्येत्यर्थः । निद्रापचलयो| रुदीरणाप्रायोग्या भवन्ति । किं सर्वेऽपि ? नेत्याह-क्षीणरागान् क्षपकांश्च परित्यज्य । उदीरणा हि उदये सति भवति, नान्यथा । न |च क्षीणरागक्षपकयोनिद्राप्रचलोदयः संभवति 'निहादुगस्स उदओ खीणगखवगे परिच्चज्ज' इतिवचनापमाण्यात् । ततस्तान् वयित्वा | शेषा निद्रापचलयोरुदीरका वेदितव्याः॥१८॥ | (उ०)-इन्द्रियपर्याच्या पर्याप्ताः सन्तो द्वितीयसमयादारभ्येन्द्रियपर्याप्त्यनन्तरसमयादारभ्येत्यर्थः, निद्रापचलयोरुदीरणाप्रायोग्या | भवन्ति । सर्वत्राविशेषप्राप्तौ नियममाह-क्षीणरागान् क्षपकाँश्च परित्यज्य । उदीरणा [दयाविनाभाविनी, न च क्षीणरागक्षपकयो| निंद्राप्रचलोदयः संभवति, 'णिहादुगस्स उदयप खीणा खवगे परिचज' इति वचनप्रामाण्यात् । ततस्तान् वर्जयित्वा शेषा निद्राप्रचलयोरुदीरका बोद्धव्याः । एतच्च सत्कर्मग्रन्थादिप्रसिद्ध ग्रन्थकृन्मतं । ये तु कर्मस्तवकारादयः क्षपकक्षीणमोहयोरपि निद्राद्विकस्योदयमिच्छन्ति तन्मते उदये सत्युदीरणाया अवश्यंभावात् क्षीणरागमन्तावलिकाभाविनं मुक्त्वा तदारतः सर्वेऽपि जीवा इन्द्रियपर्याप्त्या
DDNESDOG
CHODCCCES.
॥१२॥