SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Ge | मियरासिं तव्वइरित्ता' चतुण्ह मियरासित्ति-दृभगअणादिजअजसकित्तीणियागोयाणं 'तव्वतिरित्तंति-भणिय सेसा । के ते? भण्णइ-एगिंदिया विगलिंदिया समुच्छिममणुयतिरियणेरतिया एते सब्बे दूभगअणादेजाणं उदीरगा। सव्वे सुहमा रतिया सव्वे य अपजत्तगा एते अजसकित्तिणामाए उदीरगा। सव्वे रतिया सव्वे तिरिक्खजोणिया मणुएसु य जातिमते वयमंते मोत्तूणं सेसा णीयागोयरस उदीरगा सव्वे । 'तित्थगरस्स उ सब्वन्नूयाए भवे-तित्थकरणामाए सवण्णुआय-केवल] केवलणाणाउप्पण्णे उदीरगो भवति ॥१७॥ __(मलय०)–'गोउत्तमस्स'त्ति । सर्वे देवा मनुष्या अपि च केचिदुच्चैःकुलसमुत्पन्नास्तथा वतिनो-नीच!त्रिणोऽपि पञ्चमहाव्रतसम| लंकृतगात्रयष्टय उच्चर्गोत्रस्योदीरकाः । तथा इतरासां चतसृणां प्रकृतीनां-दुर्भगानादेयायशःकीर्तिनीचैर्गोत्राणां तद्वयतिरिक्ता-उक्तव्यतिरिक्ता वेदितव्याः। तत्र दुर्भगानादेययोरेकेन्द्रियविकलेन्द्रियसंमूर्छिमतिर्यङ्मनुष्यनैरयिकाः, अयश-कीर्तेश्च सर्वे सूक्ष्माः सर्वे च | नैरयिकाः सर्वे च सूक्ष्मत्रसाः सर्वेऽप्यपर्याप्तकनामोदये वर्तमानाः । नीचर्गोत्रस्य पुनः सर्वे नैरयिकाः सर्वे तिर्यश्चो मनुष्या अपि | विशिष्टकुलोत्पन्नान् वतिनश्च मुक्त्वा शेषाः सर्वेऽप्युदीरका द्रष्टच्याः। तथा तीर्थकरनाम्नः सर्वज्ञतायां सत्यां भवेदुदीरणा, नान्यदा, IN3 | उदयाभावात् ॥१७॥ | (उ०) सर्वे देवा नरा अपि केचिदुच्चैःकुलसमुत्पन्ना वतिनश्च-नीचैर्गोत्रोत्पन्ना अपि पञ्चमहाव्रतभारोद्वहनवृषभा उचैर्गोत्रस्योदीर| काः । तथेतरासां चतसृणां प्रकृतीनां दुर्भगानादेयायशःकीर्तिनीचैर्गोत्राणां तद्वयतिरिक्ता भणितोद्धरिता बोद्धव्याः। तत्र दुर्भगानादे| ययोरेकेन्द्रियसंमूर्छिमतिर्यग्मनुष्यनैरयिकाः, अयशाकीर्तेश्च सर्वे सूक्ष्माः सर्वे च नैरयिकाः सर्वे च सूक्ष्मत्रसाः सर्वेऽप्यपर्याप्तकनामक &SCENDI
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy