________________
कर्मप्रकृतिः
॥११॥
ट्र
देवो सुभगाइज्जाण गव्भवक्कंतिओ य कित्तीए । पज्जत्तो वज्जित्ता ससुहुमणेरइयसुहुमतसे ॥१६॥
( ० ) - 'देवो सुभगादेजाण गन्भवक्कंतिओ य-सुभगनामाणं आदेजनामाण य केदि देवा 'गन्भवक्कंतितो' त्ति - गन्भवक्कंतितो य तिरियमणुयो उदीरगो । 'कित्तीए पजत्तो' -जसकीत्तिणामाए पज्जत्तगणामोदए वट्टमाणा उदीरगा । 'वज्जित्ता समुह मनेरइय सहुमत से - सव्वे समुहमणेरतिए तेउक्कातियं वाउक्कातिय मोत्तुण सेसा | केवि उदीरगा ॥१६॥
(मलय ० ) – 'देवो' त्ति । देवो इत्यादौ जातावेकवचनम् । केचिद्देवाः केचित्तिर्यङ्मनुष्याः गर्भव्युत्क्रान्ताः सुभगादेयनाम्नोरुदीरकाः ये तदुदये वर्तन्ते । तथा सूक्ष्मैकेन्द्रियसहितान् नैरयिकान् सूक्ष्मत्रसांच वर्जयित्वा शेषाः पर्याप्तकनामोदये वर्तमाना यशः कीर्तेरुदीरकाः ॥ १६ ॥
(उ०)—'देवो' इत्यादौ जात्यपेक्षमेकवचनं, केचिद्देवाः केचित्तिर्यग्मनुष्या गर्भव्युत्क्रान्ताः सुभगादेयनाम्नोरुदीरकाः, ये तदुदयभाजो भवन्ति । तथा सूक्ष्मैकेन्द्रियसहितान्नैरयिकान् सूक्ष्मत्रसाँश्च वर्जयित्वा शेषाः पर्याप्तकनामोदये वर्तमाना यशः कीर्तेरुदीरकाः ॥१६॥ गोउत्तमस्स देवा रा य वइणो चउण्हमियरासिं । तव्वइरित्ता तित्थगरस्स उ सव्वणुआए भवे ॥१७॥
(०) - 'गोउत्तमरस देवा नरा यत्ति - उच्चागोयस्स सब्वे देवा उदीरगा 'णराय'त्ति- मणुयाण वि कोति उच्चागोयं उदीरेति । 'वइणों' यत्ति जोबिणजातितो यती सो वि उच्चागोयं उदीरेति । चसदो पत्तेयं पत्तेयं । 'चतुन्ह
प्रकृत्युदीरणा
॥११॥